ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
                      Sumanavaggo catuttho
     [31]   Athakho   sumanā  rājakumārī  pañcahi  rathasatehi  pañcahi  ca
rājakumārīsatehi   parivutā   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ     abhivādetvā    ekamantaṃ    nisīdi    ekamantaṃ    nisinnā
kho    sumanā    rājakumārī    bhagavantaṃ    etadavoca   idhassu   bhante
bhagavato   dve   sāvakā  samasaddhā  samasīlā  samapaññā  eko  dāyako
eko   adāyako   te   kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ
lokaṃ   upapajjeyyuṃ  devabhūtānaṃ  pana  nesaṃ  bhante  siyā  viseso  siyā
nānākaraṇanti    siyā   sumaneti   bhagavā   avoca   yo   so   sumane
dāyako   so   amuṃ   adāyakaṃ   devabhūto   samāno   pañcahi   ṭhānehi
adhigaṇhāti    dibbena   āyunā   dibbena   vaṇṇena   dibbena   sukhena
dibbena   yasena  dibbena  adhipateyyena  1-  yo  so  sumane  dāyako
so    amuṃ   adāyakaṃ   devabhūto   samāno   imehi   pañcahi   ṭhānehi
adhigaṇhātīti 2-.
     {31.1}  Sace  pana  te  bhante  tato  cutā  itthattaṃ āgacchanti
manussabhūtānaṃ   pana   nesaṃ   bhante   siyā  viseso  siyā  nānākaraṇanti
siyā  sumaneti  bhagavā  avoca  yo  so  sumane  dāyako so amuṃ adāyakaṃ
manussabhūto    samāno    pañcahi    ṭhānehi    adhigaṇhāti    mānusakena
āyunā    mānusakena    vaṇṇena    mānusakena    sukhena    mānusakena
yasena   mānusakena   adhipateyyena  yo  so  sumane  dāyako  so  amuṃ
adāyakaṃ   manussabhūto   samāno  imehi  pañcahi  ṭhānehi  adhigaṇhātīti .
@Footnote: 1 Ma. ādhipatteyyena. aparaṃpi īdisameva .  2 Po. Ma. Yu. itisaddo natthi.
@sabbatthavāresu īdisameva.
Sace    pana   te   bhante   ubho   agārasmā   anagāriyaṃ   pabbajanti
pabbajitānaṃ pana nesaṃ bhante siyā viseso siyā nānākaraṇanti.
     {31.2}  Siyā  sumaneti  bhagavā  avoca yo so sumane dāyako so
amuṃ   adāyakaṃ  pabbajito  samāno  pañcahi  ṭhānehi  adhigaṇhāti  yācitova
bahulaṃ   cīvaraṃ   paribhuñjati   appaṃ   ayācito   yācitova  bahulaṃ  piṇḍapātaṃ
paribhuñjati   appaṃ   ayācito  yācitova  bahulaṃ  senāsanaṃ  paribhuñjati  appaṃ
ayācito    yācitova    bahulaṃ    gilānapaccayabhesajjaparikkhāraṃ   paribhuñjati
appaṃ   ayācito   yehi   kho  pana  sabrahmacārīhi  saddhiṃ  viharati  tyassa
manāpeneva    bahulaṃ    kāyakammena    samudācaranti   appaṃ   amanāpena
manāpena    1-   bahulaṃ   vacīkammena   samudācaranti   appaṃ   amanāpena
manāpena    bahulaṃ    manokammena    samudācaranti    appaṃ    amanāpena
manāpaññeva   2-   upahāraṃ  upaharanti  appaṃ  amanāpaṃ  yo  so  sumane
dāyako   so  amuṃ  adāyakaṃ  pabbajito  samāno  imehi  pañcahi  ṭhānehi
adhigaṇhātīti.
     {31.3} Sace pana te bhante ubho arahattaṃ pāpuṇanti arahattappattānaṃ
pana  nesaṃ  bhante  siyā  viseso  siyā nānākaraṇanti ettha kho panesāhaṃ
sumane  na  kiñci  nānākaraṇaṃ  vadāmi  yadidaṃ  vimuttiyā  vimuttanti  3- .
Acchariyaṃ  bhante  abbhutaṃ  bhante  yāvañcidaṃ  bhante  alameva  dānāni dātuṃ
alaṃ   puññāni   kātuṃ  yatra  hi  nāma  devabhūtassapi  upakārāni  puññāni
manussabhūtassapi     upakārāni     puññāni     pabbajitassapi    upakārāni
@Footnote: 1 Ma. Yu. manāpeneva .  2 Ma. manāpaṃ yeva .  3 Ma. Yu. vimuttinti.
Puññānīti   .   evametaṃ   sumane   evametaṃ   sumane  alaṃ  hi  sumane
dānāni    dātuṃ    alaṃ    puññāni    kātuṃ   devabhūtassapi   upakārāni
puññāni      manussabhūtassapi     upakārāni     puññāni     pabbajitassapi
upakārāni   puññānīti   .   idamavoca   bhagavā   idaṃ   vatvāna  sugato
athāparaṃ etadavoca satthā
         yathāpi cando vimalo             gacchaṃ ākāsadhātuyā
         sabbe tāragaṇe 1- loke      ābhāya atirocati
         tatheva sīlasampanno             saddho purisapuggalo
         sabbe maccharino loke         cāgena atirocati.
         Yathāpi megho thanayaṃ               vijjumālī satakkaku
         thalaṃ ninnañca pūreti             abhivassaṃ vasundharaṃ.
         Evaṃ dassanasampanno          sammāsambuddhasāvako
         macchariṃ adhigaṇhāti               pañcaṭṭhānehi paṇḍito
         āyunā yasasā ceva               vaṇṇena ca sukhena ca
         sa ve bhogaparibyuḷho           pecca sagge pamodatīti.
     [32]  Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Athakho   cundī   rājakumārī   pañcahi   rathasatehi  pañcahi  ca  kumārīsatehi
parivutā     yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā    ekamantaṃ    nisīdi    ekamantaṃ   nisinnā   kho   cundī
rājakumārī    bhagavantaṃ   etadavoca   amhākaṃ   bhante   bhātā   cundo
@Footnote: 1 Ma. tārāgaṇe.
Nāma   rājakumāro   so   evamāha   yadeva   so   hoti  itthī  vā
puriso   vā   buddhaṃ  saraṇaṃ  gato  dhammaṃ  saraṇaṃ  gato  saṅghaṃ  saraṇaṃ  gato
pāṇātipātā   paṭivirato   adinnādānā  paṭivirato  kāmesu  micchācārā
paṭivirato   musāvādā   paṭivirato   surāmerayamajjapamādaṭṭhānā  paṭivirato
so kāyassa bhedā parammaraṇā sugatiññeva upapajjati no duggatinti.
     {32.1}  Sāhaṃ  bhante  bhagavantaṃ  pucchāmi kathaṃrūpe nu 1- kho bhante
satthari   pasanno   kāyassa   bhedā   parammaraṇā   sugatiññeva  upapajjati
no  duggatiṃ  kathaṃrūpe  dhamme  pasanno kāyassa bhedā parammaraṇā sugatiññeva
upapajjati  no  duggatiṃ  kathaṃrūpe  saṅghe  pasanno kāyassa bhedā parammaraṇā
sugatiññeva    upapajjati   no   duggatiṃ   kathaṃrūpesu   sīlesu   paripūrakārī
kāyassa bhedā parammaraṇā sugatiññeva upapajjati no duggatinti.
     {32.2}  Yāvatā  cundi  sattā  apadā  vā dvipadā vā catuppadā
vā   bahuppadā  vā  rūpino  vā  arūpino  vā  saññino  vā  asaññino
vā   nevasaññināsaññino   vā   tathāgato   tesaṃ   aggamakkhāyati  arahaṃ
sammāsambuddho  .  ye  kho  cundi  buddhe  pasannā  agge  te pasannā
agge kho pana pasannānaṃ aggo vipāko hoti.
     {32.3} Yāvatā cundi dhammā saṅkhatā vā asaṅkhatā vā virāgo tesaṃ
aggamakkhāyati    yadidaṃ    madanimmadano    pipāsavinayo    ālayasamugghāto
vaṭṭūpacchedo  taṇhakkhayo  2-  virāgo  nirodho  nibbānaṃ. Ye kho cundi
@Footnote: 1 Ma. nusaddo natthi .  2 Ma. taṇhākkhayo.
Virāge  dhamme  pasannā  agge  te  pasannā  agge  kho pana pasannānaṃ
aggo vipāko hoti.
     {32.4}  Yāvatā  cundi  saṅghā  vā  gaṇā vā tathāgatasāvakasaṅgho
tesaṃ  aggamakkhāyati  yadidaṃ  cattāri  purisayugāni  aṭṭha  purisapuggalā  esa
bhagavato  sāvakasaṅgho  āhuneyyo  pāhuneyyo  dakkhiṇeyyo añjalikaraṇīyo
anuttaraṃ  puññakkhettaṃ  lokassa  .  ye kho cundi saṅghe pasannā agge te
pasannā agge kho pana pasannānaṃ aggo vipāko hoti.
     {32.5} Yāvatā cundi sīlāni ariyakantāni [1]- tesaṃ aggamakkhāyanti
yadidaṃ    akhaṇḍāni    acchiddāni    asabalāni    akammāsāni   bhujissāni
viññupasatthāni  aparāmaṭṭhāni  samādhisaṃvattanikāni  ye  kho cundi ariyakantesu
sīlesu  paripūrakārino  agge  te paripūrakārino agge kho pana paripūrakārīnaṃ
aggo vipāko hotīti.
         Aggato ve pasannānaṃ          aggaṃ dhammaṃ vijānataṃ
         agge buddhe pasannānaṃ        dakkhiṇeyye anuttare
         agge dhamme pasannānaṃ         virāgūpasame sukhe
         agge saṅghe pasannānaṃ         puññakkhette anuttare
         aggasmiṃ dānaṃ dadataṃ             aggaṃ puññaṃ pavaḍḍhati
         aggaṃ āyu ca vaṇṇo ca          yaso kitti sukhaṃ balaṃ
         aggassa dātā medhāvī          aggadhammasamāhito
         devabhūto manusso vā           aggappatto pamodatīti.



             The Pali Tipitaka in Roman Character Volume 22 page 34-38. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=31&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=31&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=31&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=31&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=31              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=297              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=297              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :