ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [77]   Pañcimāni  bhikkhave  anāgatabhayāni  sampassamānena  alameva
āraññakena    bhikkhunā   appamattena   ātāpinā   pahitattena   viharituṃ
appattassa   pattiyā   anadhigatassa   adhigamāya   asacchikatassa  sacchikiriyāya
katamāni  pañca  idha  bhikkhave  āraññako  bhikkhu  iti  paṭisañcikkhati ahaṃ kho
etarahi   ekako  araññe  viharāmi  ekakaṃ  kho  pana  araññe  viharantaṃ
ahi vā maṃ ḍaṃseyya 1- vicchikā 2- vā maṃ ḍaṃseyya satapadī vā maṃ ḍaṃseyya 1-
tena  me  assa  kālakiriyā  so mamassa antarāyo handāhaṃ viriyaṃ ārabhāmi
appattassa   pattiyā   anadhigatassa  adhigamāya  asacchikatassa  sacchikiriyāyāti
idaṃ   bhikkhave   paṭhamaṃ   anāgatabhayaṃ  sampassamānena  alameva  āraññakena
bhikkhunā    appamattena    ātāpinā   pahitattena   viharituṃ   appattassa
pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
     {77.1}  Puna  caparaṃ  bhikkhave  āraññako  bhikkhu  iti  paṭisañcikkhati
ahaṃ  kho  etarahi  ekako  araññe  viharāmi  ekako kho panāhaṃ araññe
viharanto  upakkhaletvā  vā  papateyyaṃ  bhattaṃ  vā me bhuttaṃ byāpajjeyya
pittaṃ  vā  me  kuppeyya  semhaṃ vā me kuppeyya satthakā vā me vātā
kuppeyyuṃ   te  me  assa  kālakiriyā  so  mamassa  antarāyo  handāhaṃ
viriyaṃ     ārabhāmi    appattassa    pattiyā    anadhigatassa    adhigamāya
@Footnote: 1 Yu. ḍaseyya .  2 Ma. Yu. vicchiko.
Asacchikatassa    sacchikiriyāyāti    idaṃ    bhikkhave    dutiyaṃ    anāgatabhayaṃ
sampassamānena     alameva     āraññakena     bhikkhunā    appamattena
ātāpinā    pahitattena    viharituṃ    appattassa   pattiyā   anadhigatassa
adhigamāya asacchikatassa sacchikiriyāya.
     {77.2}  Puna  caparaṃ  bhikkhave  āraññako  bhikkhu  iti  paṭisañcikkhati
ahaṃ  kho  etarahi  ekako  araññe  viharāmi  ekako kho panāhaṃ araññe
viharanto  vālehi  samāgaccheyyaṃ  sīhena  vā  byagghena  vā  dīpinā vā
acchena  vā  taracchena  vā  te  maṃ  jīvitā  voropeyyuṃ tena me assa
kālakiriyā  so  mamassa  antarāyo  handāhaṃ  viriyaṃ  ārabhāmi  appattassa
pattiyā  anadhigatassa  adhigamāya  asacchikatassa  sacchikiriyāyāti  idaṃ  bhikkhave
tatiyaṃ    anāgatabhayaṃ    sampassamānena   alameva   āraññakena   bhikkhunā
appamattena    ātāpinā    pahitattena   viharituṃ   appattassa   pattiyā
anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
     {77.3}    Puna    caparaṃ    bhikkhave    āraññako   bhikkhu   iti
paṭisañcikkhati   ahaṃ   kho   etarahi   ekako  araññe  viharāmi  ekako
kho  panāhaṃ  araññe  viharanto  māṇavehi  samāgaccheyyaṃ  katakammehi  vā
akatakammehi  vā  te  maṃ  jīvitā  voropeyyuṃ  tena me assa kālakiriyā
so   mamassa   antarāyo  handāhaṃ  viriyaṃ  ārabhāmi  appattassa  pattiyā
anadhigatassa    adhigamāya    asacchikatassa   sacchikiriyāyāti   idaṃ   bhikkhave
catutthaṃ    anāgatabhayaṃ   sampassamānena   alameva   āraññakena   bhikkhunā
appamattena    ātāpinā    pahitattena   viharituṃ   appattassa   pattiyā
Anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
     {77.4}  Puna  caparaṃ  bhikkhave  āraññako  bhikkhu  iti  paṭisañcikkhati
ahaṃ  kho  etarahi  ekako  araññe  viharāmi  santi kho panāraññe vālā
amanussā  te  maṃ  jīvitā voropeyyuṃ tena me assa kālakiriyā so mamassa
antarāyo   handāhaṃ   viriyaṃ   ārabhāmi  appattassa  pattiyā  anadhigatassa
adhigamāya    asacchikatassa    sacchikiriyāyāti    idaṃ    bhikkhave    pañcamaṃ
anāgatabhayaṃ     sampassamānena     alameva     āraññakena     bhikkhunā
appamattena      ātāpinā      pahitattena     viharituṃ     appattassa
pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
     {77.5}  Imāni  kho  bhikkhave  pañca  anāgatabhayāni sampassamānena
alameva   āraññakena   bhikkhunā   appamattena   ātāpinā   pahitattena
viharituṃ    appattassa    pattiyā    anadhigatassa   adhigamāya   asacchikatassa
sacchikiriyāyāti.
     [78]   Pañcimāni  bhikkhave  anāgatabhayāni  sampassamānena  alameva
bhikkhunā    appamattena    ātāpinā   pahitattena   viharituṃ   appattassa
pattiyā    anadhigatassa   adhigamāya   asacchikatassa   sacchikiriyāya   katamāni
pañca  idha  bhikkhave  bhikkhu  iti  paṭisañcikkhati  ahaṃ kho etarahi daharo yuvā
susū   1-  kāḷakeso  bhadrena  yobbanena  samannāgato  paṭhamena  vayasā
hoti  kho  pana  so  samayo  yaṃ  imaṃ  kāyaṃ  jarā  phusati jiṇṇena kho pana
jarāya   abhibhūtena   na   sukaraṃ   buddhānaṃ  sāsanaṃ  manasikātuṃ  na  sukarāni
@Footnote: 1 Ma. Yu. susu.
Araññavanapatthāni   pantāni  senāsanāni  paṭisevituṃ  purā  maṃ  so  dhammo
āgacchati   aniṭṭho   akanto   amanāpo   handāhaṃ   paṭikacceva   viriyaṃ
ārabhāmi    appattassa   pattiyā   anadhigatassa   adhigamāya   asacchikatassa
sacchikiriyāya   yenāhaṃ   dhammena   samannāgato   jiṇṇakopi   phāsuṃ   1-
viharissāmīti   idaṃ   bhikkhave   paṭhamaṃ  anāgatabhayaṃ  sampassamānena  alameva
bhikkhunā    appamattena    ātāpinā   pahitattena   viharituṃ   appattassa
pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
     {78.1}   Puna  caparaṃ  bhikkhave  bhikkhu  iti  paṭisañcikkhati  ahaṃ  kho
etarahi     appābādho     appātaṅko     samavepākiniyā    gahaṇiyā
samannāgato     nātisītāya    nāccuṇhāya    majjhimāya    padhānakkhamāya
hoti  kho  pana  so  samayo  yaṃ  imaṃ kāyaṃ byādhi phusati byādhitena kho pana
byādhinā   2-   abhibhūtena   na   sukaraṃ   buddhānaṃ  sāsanaṃ  manasikātuṃ  na
sukarāni     araññavanapatthāni     pantāni     senāsanāni     paṭisevituṃ
purā   maṃ   so  dhammo  āgacchati  aniṭṭho  akanto  amanāpo  handāhaṃ
paṭikacceva    viriyaṃ    ārabhāmi    appattassa    pattiyā    anadhigatassa
adhigamāya   asacchikatassa   sacchikiriyāya   yenāhaṃ   dhammena   samannāgato
byādhitopi    phāsuṃ    viharissāmīti   idaṃ   bhikkhave   dutiyaṃ   anāgatabhayaṃ
sampassamānena     alameva     bhikkhunā     appamattena     ātāpinā
pahitattena    viharituṃ    appattassa    pattiyā    anadhigatassa   adhigamāya
asacchikatassa sacchikiriyāya.
     {78.2} Puna caparaṃ bhikkhave bhikkhu iti paṭisañcikkhati etarahi kho [3]- susassaṃ
@Footnote: 1 Yu. phāsu. sabbattha īdisameva .  2 Yu. vyābādhābhibhūtena .  3 Ma. Yu. subhikkhaṃ.
Sulabhapiṇḍaṃ   sukaraṃ   uñchena   paggahena   yāpetuṃ   hoti  kho  pana  so
samayo   yaṃ   dubbhikkhaṃ   hoti   dussassaṃ   dullabhapiṇḍaṃ  na  sukaraṃ  uñchena
paggahena   yāpetuṃ   dubbhikkhe   kho  pana  manussā  yena  subhikkhaṃ  tena
saṅkamanti   tattha   saṅgaṇikavihāro   hoti  ākiṇṇavihāro  saṅgaṇikavihāre
kho   pana   sati   ākiṇṇavihāre   na  sukaraṃ  buddhānaṃ  sāsanaṃ  manasikātuṃ
na   sukarāni   araññavanapatthāni   pantāni   senāsanāni  paṭisevituṃ  purā
maṃ   so   dhammo   āgacchati   aniṭṭho   akanto   amanāpo   handāhaṃ
paṭikacceva   viriyaṃ   ārabhāmi  appattassa  pattiyā  anadhigatassa  adhigamāya
asacchikatassa   sacchikiriyāya   yenāhaṃ   dhammena   samannāgato  dubbhikkhepi
phāsuṃ   viharissāmīti   idaṃ   bhikkhave   tatiyaṃ   anāgatabhayaṃ  sampassamānena
alameva  bhikkhunā  appamattena  ātāpinā  pahitattena  viharituṃ  appattassa
pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
     {78.3}  Puna  caparaṃ  bhikkhave  bhikkhu  iti  paṭisañcikkhati etarahi kho
manussā   samaggā   sammodamānā   avivadamānā   khīrodakībhūtā  aññamaññaṃ
piyacakkhūhi  sampassantā  viharanti  hoti  kho  pana  so  samayo yaṃ bhayaṃ hoti
aṭṭavīsaṅkopo  cakkasamārūḷhā  jānapadā  pariyāyanti  bhaye  kho  pana sati
manussā   yena   khemaṃ   tena   saṅkamanti   tattha  saṅgaṇikavihāro  hoti
ākiṇṇavihāro   saṅgaṇikavihāre   kho   pana   sati   ākiṇṇavihāre   na
sukaraṃ   buddhānaṃ  sāsanaṃ  manasikātuṃ  na  sukarāni  araññavanapatthāni  pantāni
Senāsanāni   paṭisevituṃ   purā   maṃ   so   dhammo   āgacchati  aniṭṭho
akanto   amanāpo   handāhaṃ   paṭikacceva   viriyaṃ  ārabhāmi  appattassa
pattiyā    anadhigatassa   adhigamāya   asacchikatassa   sacchikiriyāya   yenāhaṃ
dhammena   samannāgato   bhayepi  phāsuṃ  viharissāmīti  idaṃ  bhikkhave  catutthaṃ
anāgatabhayaṃ     sampassamānena     alameva     bhikkhunā     appamattena
ātāpinā    pahitattena    viharituṃ    appattassa   pattiyā   anadhigatassa
adhigamāya asacchikatassa sacchikiriyāya.
     {78.4}  Puna  caparaṃ  bhikkhave  bhikkhu  iti  paṭisañcikkhati etarahi kho
saṅgho   samaggo   sammodamāno  avivadamāno  ekuddeso  phāsuṃ  viharati
hoti  kho  pana  so  samayo yaṃ saṅgho bhijjati saṅghe kho pana bhinne na sukaraṃ
buddhānaṃ   sāsanaṃ   manasikātuṃ   na   sukarāni   araññavanapatthāni   pantāni
senāsanāni  paṭisevituṃ  purā  maṃ  so  dhammo  āgacchati  aniṭṭho akanto
amanāpo   handāhaṃ   paṭikacceva   viriyaṃ   ārabhāmi  appattassa  pattiyā
anadhigatassa    adhigamāya   asacchikatassa   sacchikiriyāya   yenāhaṃ   dhammena
samannāgato    bhinnepi    saṅghe   phāsuṃ   viharissāmīti   idaṃ   bhikkhave
pañcamaṃ    anāgatabhayaṃ   sampassamānena   alameva   bhikkhunā   appamattena
ātāpinā    pahitattena    viharituṃ    appattassa   pattiyā   anadhigatassa
adhigamāya   asacchikatassa   sacchikiriyāya   .   imāni  kho  bhikkhave  pañca
anāgatabhayāni      sampassamānena    alameva    bhikkhunā    appamattena
Ātāpinā    pahitattena    viharituṃ    appattassa   pattiyā   anadhigatassa
adhigamāya asacchikatassa sacchikiriyāyāti.
     [79]   Pañcimāni   bhikkhave  anāgatabhayāni  etarahi  asamuppannāni
āyatiṃ    samuppajjissanti    tāni    vo   paṭibujjhitabbāni   paṭibujjhitvā
ca   tesaṃ   pahānāya   vāyamitabbaṃ   katamāni   pañca  bhavissanti  bhikkhave
bhikkhū    anāgatamaddhānaṃ    abhāvitakāyā    abhāvitasīlā    abhāvitacittā
abhāvitapaññā   te   abhāvitakāyā   samānā  abhāvitasīlā  abhāvitacittā
abhāvitapaññā    aññe    upasampādessanti    tepi    na   sakkhissanti
vinetuṃ   adhisīle   adhicitte   adhipaññāya  tepi  bhavissanti  abhāvitakāyā
abhāvitasīlā   abhāvitacittā   abhāvitapaññā   te  abhāvitakāyā  samānā
abhāvitasīlā    abhāvitacittā   abhāvitapaññā   aññe   upasampādessanti
tepi   na   sakkhissanti   vinetuṃ   adhisīle   adhicitte  adhipaññāya  tepi
bhavissanti    abhāvitakāyā    abhāvitasīlā   abhāvitacittā   abhāvitapaññā
iti    kho    bhikkhave    dhammasandosā    vinayasandoso   vinayasandosā
dhammasandoso   idaṃ   bhikkhave   paṭhamaṃ   anāgatabhayaṃ   etarahi  asamuppannaṃ
āyatiṃ    samuppajjissati    taṃ    vo    paṭibujjhitabbaṃ   paṭibujjhitvā   ca
tassa pahānāya vāyamitabbaṃ.
     {79.1}   Puna   caparaṃ   bhikkhave  bhavissanti  bhikkhū  anāgatamaddhānaṃ
abhāvitakāyā     abhāvitasīlā     abhāvitacittā    abhāvitapaññā    te
abhāvitakāyā    samānā    abhāvitasīlā    abhāvitacittā   abhāvitapaññā
aññesaṃ  nissayaṃ  dassanti  tepi  na  sakkhissanti  vinetuṃ  adhisīle adhicitte
Adhipaññāya   tepi   bhavissanti   abhāvitakāyā  abhāvitasīlā  abhāvitacittā
abhāvitapaññā   te   abhāvitakāyā   samānā  abhāvitasīlā  abhāvitacittā
abhāvitapaññā   aññesaṃ   nissayaṃ   dassanti  tepi  na  sakkhissanti  vinetuṃ
adhisīle    adhicitte    adhipaññāya    tepi    bhavissanti   abhāvitakāyā
abhāvitasīlā    abhāvitacittā    abhāvitapaññā    iti    kho    bhikkhave
dhammasandosā     vinayasandoso    vinayasandosā    dhammasandoso    idaṃ
bhikkhave   dutiyaṃ   anāgatabhayaṃ   etarahi  asamuppannaṃ  āyatiṃ  samuppajjissati
taṃ vo paṭibujjhitabbaṃ paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
     {79.2}   Puna   caparaṃ   bhikkhave  bhavissanti  bhikkhū  anāgatamaddhānaṃ
abhāvitakāyā     abhāvitasīlā     abhāvitacittā    abhāvitapaññā    te
abhāvitakāyā    samānā    abhāvitasīlā    abhāvitacittā   abhāvitapaññā
abhidhammakathaṃ    vedallakathaṃ   kathentā   kaṇhaṃ   dhammaṃ   okkamamānā   na
bujjhissanti     iti    kho    bhikkhave    dhammasandosā    vinayasandoso
vinayasandosā    dhammasandoso    idaṃ    bhikkhave    tatiyaṃ    anāgatabhayaṃ
etarahi    asamuppannaṃ   āyatiṃ   samuppajjissati   taṃ   vo   paṭibujjhitabbaṃ
paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
     {79.3}   Puna   caparaṃ   bhikkhave  bhavissanti  bhikkhū  anāgatamaddhānaṃ
abhāvitakāyā       abhāvitasīlā       abhāvitacittā      abhāvitapaññā
te      abhāvitakāyā      samānā     abhāvitasīlā     abhāvitacittā
abhāvitapaññā     ye    te    suttantā    tathāgatabhāsitā    gambhīrā
gambhīratthā         lokuttarā         suññatāpaṭisaṃyuttā        tesu
Bhaññamānesu   na   sussūsanti  1-  na  sotaṃ  odahissanti  na  aññācittaṃ
upaṭṭhāpessanti   2-   na   ca  te  dhamme  uggahetabbaṃ  pariyāpuṇitabbaṃ
maññissanti  ye  pana  te  suttantā  kavikatā  3-  kāveyyā cittakkharā
cittabyañjanā  bāhirakā  sāvakabhāsitā  tesu  bhaññamānesu  sussūsanti  1-
sotaṃ   odahissanti   aññācittaṃ   upaṭṭhāpessanti  2-  te  ca  dhamme
uggahetabbaṃ   pariyāpuṇitabbaṃ  maññissanti  iti  kho  bhikkhave  dhammasandosā
vinayasandoso    vinayasandosā    dhammasandoso   idaṃ   bhikkhave   catutthaṃ
anāgatabhayaṃ    etarahi    asamuppannaṃ   āyatiṃ   samuppajjissati   taṃ   vo
paṭibujjhitabbaṃ paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
     {79.4}   Puna   caparaṃ   bhikkhave  bhavissanti  bhikkhū  anāgatamaddhānaṃ
abhāvitakāyā     abhāvitasīlā     abhāvitacittā    abhāvitapaññā    te
abhāvitakāyā    samānā    abhāvitasīlā    abhāvitacittā   abhāvitapaññā
therā  bhikkhū  bāhullikā  4-  bhavissanti  sāthalikā  okkamane pubbaṅgamā
paviveke   nikkhittadhurā   na   viriyaṃ   ārabhissanti   appattassa  pattiyā
anadhigatassa   adhigamāya   asacchikatassa  sacchikiriyāya  tesaṃ  pacchimā  janatā
diṭṭhānugatiṃ   āpajjissati   sāpi   bhavissati   bāhullikā   4-  sāthalikā
okkamane   pubbaṅgamā   paviveke   nikkhittadhurā   na  viriyaṃ  ārabhissati
appattassa      pattiyā      anadhigatassa     adhigamāya     asacchikatassa
sacchikiriyāya    iti    kho    bhikkhave    dhammasandosā    vinayasandoso
vinayasandosā       dhammasandoso       idaṃ      bhikkhave      pañcamaṃ
@Footnote: 1 Ma. na sussūsissanti. Yu. na sussusissanti .  2 Ma. Yu. upaṭṭhapessanti.
@3 Ma. kavitā .  4 Po. Ma. Yu. bāhulikā.
Anāgatabhayaṃ    etarahi    asamuppannaṃ   āyatiṃ   samuppajjissati   taṃ   vo
paṭibujjhitabbaṃ paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
     {79.5}   Imāni   kho   bhikkhave   pañca  anāgatabhayāni  etarahi
asamuppannāni    āyatiṃ    samuppajjissanti   tāni   vo   paṭibujjhitabbāni
paṭibujjhitvā ca tesaṃ pahānāya vāyamitabbanti.
     [80]   Pañcimāni   bhikkhave  anāgatabhayāni  etarahi  asamuppannāni
āyatiṃ    samuppajjissanti    tāni    vo   paṭibujjhitabbāni   paṭibujjhitvā
ca   tesaṃ   pahānāya   vāyamitabbaṃ   katamāni   pañca  bhavissanti  bhikkhave
bhikkhū   anāgatamaddhānaṃ   cīvare  kalyāṇakāmā  te  cīvare  kalyāṇakāmā
samānā     riñcissanti     paṃsukūlikattaṃ    riñcissanti    araññavanapatthāni
pantāni    senāsanāni    gāmanigamarājadhānīsu   1-   osaritvā   vāsaṃ
kappissanti    2-    cīvarahetu    ca   anekavihitaṃ   anesanaṃ   appaṭirūpaṃ
āpajjissanti     idaṃ     bhikkhave     paṭhamaṃ     anāgatabhayaṃ    etarahi
asamuppannaṃ     āyatiṃ     samuppajjissati     taṃ     vo    paṭibujjhitabbaṃ
paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
     {80.1}   Puna   caparaṃ   bhikkhave  bhavissanti  bhikkhū  anāgatamaddhānaṃ
piṇḍapāte    kalyāṇakāmā   te   piṇḍapāte   kalyāṇakāmā   samānā
riñcissanti       piṇḍapātikattaṃ       riñcissanti       araññavanapatthāni
pantāni    senāsanāni    gāmanigamarājadhānīsu   1-   osaritvā   vāsaṃ
kappissanti   2-   jivhaggena  rasaggāni  pariyesamānā  piṇḍapātahetu  ca
anekavihitaṃ   anesanaṃ   appaṭirūpaṃ   āpajjissanti   idaṃ   bhikkhave   dutiyaṃ
anāgatabhayaṃ      etarahi      asamuppannaṃ      āyatiṃ     samuppajjissati
@Footnote: 1 Yu. gāmanigamarājadhāniṃ. ito paraṃ īdisameva .  2 Ma. Yu. kappessanti. ito paraṃ
@īdisameva.
Taṃ vo paṭibujjhitabbaṃ paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
     {80.2}   Puna   caparaṃ   bhikkhave  bhavissanti  bhikkhū  anāgatamaddhānaṃ
senāsane    kalyāṇakāmā   te   senāsane   kalyāṇakāmā   samānā
riñcissanti   āraññakattaṃ   1-   riñcissanti   araññavanapatthāni   pantāni
senāsanāni     gāmanigamarājadhānīsu    osaritvā    vāsaṃ    kappissanti
senāsanahetu    ca    anekavihitaṃ    anesanaṃ   appaṭirūpaṃ   āpajjissanti
idaṃ    bhikkhave    tatiyaṃ    anāgatabhayaṃ    etarahi   asamuppannaṃ   āyatiṃ
samuppajjissati    taṃ    vo    paṭibujjhitabbaṃ    paṭibujjhitvā    ca   tassa
pahānāya vāyamitabbaṃ.
     {80.3}   Puna   caparaṃ   bhikkhave  bhavissanti  bhikkhū  anāgatamaddhānaṃ
bhikkhunīsikkhamānāsamaṇuddesehi            saṃsaṭṭhā           viharissanti
bhikkhunīsikkhamānāsamaṇuddesehi    saṃsagge    kho    pana    bhikkhave   sati
etaṃ   pāṭikaṅkhaṃ   anabhiratā   vā   brahmacariyaṃ  carissanti  aññataraṃ  vā
saṅkiliṭṭhaṃ     āpattiṃ     āpajjissanti     sikkhaṃ    vā    paccakkhāya
hīnāyāvattissanti    idaṃ    bhikkhave    catutthaṃ    anāgatabhayaṃ    etarahi
asamuppannaṃ     āyatiṃ     samuppajjissati     taṃ     vo    paṭibujjhitabbaṃ
paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
     {80.4}   Puna   caparaṃ   bhikkhave  bhavissanti  bhikkhū  anāgatamaddhānaṃ
ārāmikasamaṇuddesehi     saṃsaṭṭhā    viharissanti    ārāmikasamaṇuddesehi
saṃsagge    kho    pana   bhikkhave   sati   etaṃ   pāṭikaṅkhaṃ   anekavihitaṃ
sannidhikārakaparibhogaṃ    2-   anuyuttā   viharissanti   oḷārikaṃpi   nimittaṃ
karissanti   paṭhaviyāpi   haritaggepi   idaṃ   bhikkhave   pañcamaṃ   anāgatabhayaṃ
@Footnote: 1 Ma. Yu. rukkhamūlikattaṃ .  2 Ma. sannidhikāraparibhogaṃ.
Etarahi    asamuppannaṃ   āyatiṃ   samuppajjissati   taṃ   vo   paṭibujjhitabbaṃ
paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
     {80.5}   Imāni   kho   bhikkhave   pañca  anāgatabhayāni  etarahi
asamuppannāni    āyatiṃ    samuppajjissanti   tāni   vo   paṭibujjhitabbāni
paṭibujjhitvā ca tesaṃ pahānāya vāyamitabbanti.
                    Yodhājīvavaggo tatiyo.
                        Tassuddānaṃ
        duve cetovimuttī 1- ca        dve ca dhammavihārino
        yodhājīvā ca dve vuttā     cattāro ca anāgatāti.
                      -----------



             The Pali Tipitaka in Roman Character Volume 22 page 115-126. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=77&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=77&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=77&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=77&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=77              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=884              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=884              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :