ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [170]  80  Ekaṃ  samayaṃ bhagavā nādike 1- viharati giñjakāvasathe.
Tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti  .  bhadanteti  te  bhikkhū
bhagavato   paccassosuṃ  .  bhagavā  etadavoca  maraṇassati  bhikkhave  bhāvitā
bahulīkatā   mahapphalā   hoti   mahānisaṃsā   amatogadhā   amatapariyosānā
bhāvetha no tumhe bhikkhave maraṇassatinti.
     {170.1}  Evaṃ  vutte  aññataro  bhikkhu  bhagavantaṃ  etadavoca ahaṃ
kho  bhante  bhāvemi  maraṇassatinti  .  yathākathaṃ  pana  tvaṃ  bhikkhu  bhāvesi
maraṇassatinti   .   idha   mayhaṃ   bhante   evaṃ   hoti   aho   vatāhaṃ
rattindivaṃ   jīveyyaṃ  bhagavato  sāsanaṃ  manasi  kareyyaṃ  bahu  2-  vata  me
katamassāti evaṃ kho ahaṃ bhante bhāvemi maraṇassatinti.
     {170.2}  Aññataropi  kho  bhikkhu  bhagavantaṃ  etadavoca  ahaṃpi  kho
bhante   bhāvemi   maraṇassatinti   .   yathākathaṃ  pana  tvaṃ  bhikkhu  bhāvesi
maraṇassatinti   .   idha   mayhaṃ  bhante  evaṃ  hoti  aho  vatāhaṃ  divasaṃ
jīveyyaṃ   bhagavato   sāsanaṃ   manasi   kareyyaṃ  bahu  vata  me  katamassāti
evaṃ kho ahaṃ bhante bhāvemi maraṇassatinti.
     {170.3}  Aññataropi  kho bhikkhu bhagavantaṃ etadavoca ahaṃpi kho bhante
bhāvemi  maraṇassatinti  .  yathākathaṃ  pana  tvaṃ  bhikkhu bhāvesi maraṇassatinti.
Idha   mayhaṃ   bhante   evaṃ   hoti   aho  vatāhaṃ  upaḍḍhadivasaṃ  jīveyyaṃ
@Footnote: 1 Ma. Yu. nātike. evamuparipi .   2 Sī. Yu. bahuṃ. evamuparipi.
Bhagavato  sāsanaṃ  manasi  kareyyaṃ  bahu  vata  me  katamassāti  evaṃ kho ahaṃ
bhante bhāvemi maraṇassatinti.
     {170.4}  Aññataropi  kho  bhikkhu  bhagavantaṃ  etadavoca  ahaṃpi  kho
bhante   bhāvemi   maraṇassatinti   .   yathākathaṃ  pana  tvaṃ  bhikkhu  bhāvesi
maraṇassatinti   .  idha  mayhaṃ  bhante  evaṃ  hoti  aho  vatāhaṃ  tadantaraṃ
jīveyyaṃ   yadantaraṃ   ekaṃ   piṇḍapātaṃ   bhuñjāmi   bhagavato  sāsanaṃ  manasi
kareyyaṃ   bahu   vata   me  katamassāti  evaṃ  kho  ahaṃ  bhante  bhāvemi
maraṇassatinti.
     {170.5}  Aññataropi  kho  bhikkhu  bhagavantaṃ  etadavoca  ahaṃpi  kho
bhante  bhāvemi  maraṇassatinti  .  yathākathaṃ  pana  tvaṃ  *-  bhikkhu  bhāvesi
maraṇassatinti   .  idha  mayhaṃ  bhante  evaṃ  hoti  aho  vatāhaṃ  tadantaraṃ
jīveyyaṃ   yadantaraṃ   upaḍḍhapiṇḍapātaṃ   bhuñjāmi   bhagavato   sāsanaṃ   manasi
kareyyaṃ bahu vata me katamassāti evaṃ kho ahaṃ bhante bhāvemi maraṇassatinti.
     {170.6}  Aññataropi  kho bhikkhu bhagavantaṃ etadavoca ahaṃpi kho bhante
bhāvemi  maraṇassatinti  .  yathākathaṃ  pana  tvaṃ  bhikkhu bhāvesi maraṇassatinti.
Idha  mayhaṃ  bhante  evaṃ  hoti  aho  vatāhaṃ  tadantaraṃ  jīveyyaṃ  yadantaraṃ
cattāro   pañca   ālope   saṅkhāditvā  ajjhoharāmi  bhagavato  sāsanaṃ
manasi  kareyyaṃ  bahu  vata  me  katamassāti  evaṃ  kho  ahaṃ bhante bhāvemi
maraṇassatinti.
     {170.7}  Aññataropi  kho bhikkhu bhagavantaṃ etadavoca ahaṃpi kho bhante
@Footnote:* mīkār—kṛ´์ khagœ tavaṃ peḌna tvaṃ
Bhāvemi  maraṇassatinti  .  yathākathaṃ  pana  tvaṃ  bhikkhu bhāvesi maraṇassatinti.
Idha  mayhaṃ  bhante  evaṃ  hoti  aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ
ālopaṃ   saṅkhāditvā  ajjhoharāmi  bhagavato  sāsanaṃ  manasi  kareyyaṃ  bahu
vata me katamassāti evaṃ kho ahaṃ bhante bhāvemi maraṇassatinti.
     {170.8}  Aññataropi  kho bhikkhu bhagavantaṃ etadavoca ahaṃpi kho bhante
bhāvemi  maraṇassatinti  .  yathākathaṃ  pana  tvaṃ  bhikkhu bhāvesi maraṇassatinti.
Idha  mayhaṃ  bhante  evaṃ  hoti  aho  vatāhaṃ  tadantaraṃ  jīveyyaṃ  yadantaraṃ
assasitvā   vā   passasāmi  passasitvā  vā  assasāmi  bhagavato  sāsanaṃ
manasi  kareyyaṃ  bahu  vata  me  katamassāti  evaṃ  kho  ahaṃ bhante bhāvemi
maraṇassatinti.
     {170.9}  Evaṃ  vutte  bhagavā te bhikkhū etadavoca yvāyaṃ bhikkhave
bhikkhu  evaṃ  maraṇassatiṃ  bhāveti  aho  vatāhaṃ  rattindivaṃ  jīveyyaṃ bhagavato
sāsanaṃ  manasi  kareyyaṃ  bahu  vata  me  katamassāti  yo  cāyaṃ 1- bhikkhave
bhikkhu  evaṃ  maraṇassatiṃ  bhāveti  aho  vatāhaṃ divasaṃ jīveyyaṃ bhagavato sāsanaṃ
manasi  kareyyaṃ  bahu  vata  me  katamassāti  yo  cāyaṃ  bhikkhave bhikkhu evaṃ
maraṇassatiṃ   bhāveti   aho  vatāhaṃ  upaḍḍhadivasaṃ  jīveyyaṃ  bhagavato  sāsanaṃ
manasi  kareyyaṃ bahu vata me katamassāti yo cāyaṃ bhikkhave bhikkhu evaṃ maraṇassatiṃ
bhāveti  aho  vatāhaṃ  tadantaraṃ  jīveyyaṃ  yadantaraṃ  ekaṃ piṇḍapātaṃ bhuñjāmi
@Footnote: 1 Ma. yopāyaṃ. evamuparipi.
Bhagavato   sāsanaṃ   manasi   kareyyaṃ   bahu   vata   me   katamassāti  yo
cāyaṃ   bhikkhave   bhikkhu  evaṃ  maraṇassatiṃ  bhāveti  aho  vatāhaṃ  tadantaraṃ
jīveyyaṃ     yadantaraṃ    upaḍḍhapiṇḍapātaṃ    bhuñjāmi    bhagavato    sāsanaṃ
manasi  kareyyaṃ  bahu  vata  me  katamassāti  yo  cāyaṃ  bhikkhave bhikkhu evaṃ
maraṇassatiṃ   bhāveti   aho  vatāhaṃ  tadantaraṃ  jīveyyaṃ  yadantaraṃ  cattāro
pañca   ālope   saṅkhāditvā   ajjhoharāmi   bhagavato   sāsanaṃ   manasi
kareyyaṃ  bahu  vata  me  katamassāti  ime  vuccanti  bhikkhave bhikkhū pamattā
viharanti dandhaṃ maraṇassatiṃ bhāventi āsavānaṃ khayāya.
     {170.10}  Yo  cāyaṃ  1-  bhikkhave  bhikkhu evaṃ maraṇassatiṃ bhāveti
aho   vatāhaṃ   tadantaraṃ   jīveyyaṃ  yadantaraṃ  ekaṃ  ālopaṃ  saṅkhāditvā
ajjhoharāmi  bhagavato  sāsanaṃ  manasi  kareyyaṃ  bahu  vata me katamassāti yo
cāyaṃ  bhikkhave  bhikkhu  evaṃ  maraṇassatiṃ bhāveti aho vatāhaṃ tadantaraṃ jīveyyaṃ
yadantaraṃ   assasitvā  vā  passasāmi  passasitvā  vā  assasāmi  bhagavato
sāsanaṃ  manasi  kareyyaṃ  bahu  vata  me  katamassāti  ime  vuccanti bhikkhave
bhikkhū   appamattā   viharanti   maraṇassatiṃ   bhāventi   āsavānaṃ   khayāya
tasmā   tiha   bhikkhave   evaṃ  sikkhitabbaṃ  appamattā  viharissāma  [2]-
maraṇassatiṃ   bhāvessāma   āsavānaṃ   khayāyāti   evañhi   vo  bhikkhave
sikkhitabbanti.
     [171]  81  Ekaṃ  samayaṃ  bhagavā  nādike  viharati giñjakāvasathe.
@Footnote: 1 Ma. yo ca khvāyaṃ .   2 Ma. tikkhaṃ.
Tatra  kho  bhagavā  bhikkhū  āmantesi  .pe.  maraṇassati  bhikkhave  bhāvitā
bahulīkatā   mahapphalā   hoti   mahānisaṃsā   amatogadhā   amatapariyosānā
kathaṃ   bhāvitā   ca   bhikkhave  maraṇassati  kathaṃ  bahulīkatā  mahapphalā  hoti
mahānisaṃsā   amatogadhā   amatapariyosānā   idha   bhikkhave  bhikkhu  divase
nikkhante   rattiyā   paṭihitāya   iti   paṭisañcikkhati   bahukā   kho  me
paccayā   maraṇassa   ahi   vā   maṃ  ḍaṃseyya  vicchikā  vā  maṃ  ḍaṃseyya
satapadī  vā  maṃ  ḍaṃseyya  tena  me  assa  kālakiriyā so mamassantarāyo
upakkhalitvā   vā  papateyyaṃ  bhattaṃ  vā  me  bhuttaṃ  byāpajjeyya  pittaṃ
vā  me  kuppeyya  semhaṃ  vā  me  kuppeyya  satthakā  vā me vātā
kuppeyyuṃ  manussā  vā  maṃ  upakkameyyuṃ  amanussā  vā  maṃ  upakkameyyuṃ
tena  me  assa  kālakiriyā  so  mamassantarāyoti  tena bhikkhave bhikkhunā
iti   paṭisañcikkhitabbaṃ   atthi   nu   kho   me  pāpakā  akusalā  dhammā
appahīnā ye me assu rattiṃ kālaṃ karontassa antarāyāyāti
     {171.1}  sace  bhikkhave  bhikkhu paccavekkhamāno evaṃ jānāti atthi
me  pāpakā  akusalā  dhammā appahīnā ye me assu rattiṃ kālaṃ karontassa
antarāyāyāti   tena  bhikkhave  bhikkhunā  tesaññeva  pāpakānaṃ  akusalānaṃ
dhammānaṃ  pahānāya  adhimatto  chando  ca vāyāmo ca ussāho ca ussoḷhī
ca   appaṭivānī   ca  sati  ca  sampajaññañca  karaṇīyaṃ   seyyathāpi  bhikkhave
ādittacelo  vā  ādittasīso  vā  tasseva  celassa  vā  sīsassa  vā
nibbāpanāya      adhimattaṃ      chandañca      vāyāmañca     ussāhañca
Ussoḷhiñca   appaṭivāniñca   satiñca   sampajaññañca   kareyya   evameva
kho   bhikkhave   tena  bhikkhunā  tesaññeva  pāpakānaṃ  akusalānaṃ  dhammānaṃ
pahānāya   adhimatto   chando  ca  vāyāmo  ca  ussāho  ca  ussoḷhī
ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ
     {171.2}  sace  pana  bhikkhave  bhikkhu paccavekkhamāno evaṃ jānāti
natthi  me  pāpakā  akusalā  dhammā  appahīnā  ye  me assu rattiṃ kālaṃ
karontassa  antarāyāyāti  tena  bhikkhave  bhikkhunā teneva pītipāmojjena
vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     {171.3}  Idha  pana bhikkhave bhikkhu rattiyā nikkhantāya divase paṭihite
iti  paṭisañcikkhati  bahukā  kho  me  paccayā  maraṇassa  ahi vā maṃ ḍaṃseyya
vicchikā  vā  maṃ  ḍaṃseyya  satapadī vā maṃ ḍaṃseyya tena me assa kālakiriyā
so   mamassantarāyo  upakkhalitvā  vā  papateyyaṃ  bhattaṃ  vā  me  bhuttaṃ
byāpajjeyya  pittaṃ  vā  me  kuppeyya  semhaṃ vā me kuppeyya satthakā
vā  me  vātā  kuppeyyuṃ  manussā  vā  maṃ upakkameyyuṃ amanussā vā maṃ
upakkameyyuṃ  tena  me  assa kālakiriyā so mamassantarāyoti tena bhikkhave
bhikkhunā   iti   paṭisañcikkhitabbaṃ   atthi   nu  kho  me  pāpakā  akusalā
dhammā  appahīnā  ye  me  assu  divā  kālaṃ  karontassa antarāyāyāti
sace  bhikkhave  bhikkhu  paccavekkhamāno  evaṃ  jānāti  atthi  me pāpakā
akusalā   dhammā   appahīnā   ye   me  assu  divā  kālaṃ  karontassa
Antarāyāyāti   tena  bhikkhave  bhikkhunā  tesaññeva  pāpakānaṃ  akusalānaṃ
dhammānaṃ   pahānāya   adhimatto   chando  ca  vāyāmo  ca  ussāho  ca
ussoḷhī   ca   appaṭivānī  ca  sati  ca  sampajaññañca  karaṇīyaṃ  seyyathāpi
bhikkhave  ādittacelo  vā  ādittasīso  vā  tasseva celassa vā sīsassa
vā   nibbāpanāya  adhimattaṃ  chandañca  vāyāmañca  ussāhañca  ussoḷhiñca
appaṭivāniñca   satiñca   sampajaññañca   kareyya   evameva  kho  bhikkhave
tena   bhikkhunā   tesaññeva   pāpakānaṃ   akusalānaṃ   dhammānaṃ  pahānāya
adhimatto  chando  ca  vāyāmo  ca  ussāho ca ussoḷhī ca appaṭivānī ca
sati ca sampajaññañca karaṇīyaṃ
     {171.4}  sace  pana  bhikkhave  bhikkhu paccavekkhamāno evaṃ jānāti
natthi  me  pāpakā  akusalā  dhammā  appahīnā  ye  me assu divā kālaṃ
karontassa  antarāyāyāti  tena  bhikkhave  bhikkhunā  teneva pītipāmujjena
vihātabbaṃ  ahorattānusikkhinā  kusalesu  dhammesu  evaṃ bhāvitā kho bhikkhave
maraṇassati   evaṃ   bahulīkatā   mahapphalā   hoti   mahānisaṃsā  amatogadhā
amatapariyosānāti.



             The Pali Tipitaka in Roman Character Volume 23 page 327-333. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=170&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=170&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=170&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=170&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=170              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6305              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6305              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :