ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [209]   5   Cattārīmāni  bhikkhave  balāni  .  katamāni  cattāri
paññābalaṃ viriyabalaṃ anavajjabalaṃ saṅgahabalaṃ 1-.
     {209.1}   Katamañca   bhikkhave   paññābalaṃ   ye   dhammā  kusalā
kusalasaṅkhātā  ye  dhammā  akusalā  akusalasaṅkhātā  ye  dhammā sāvajjā
sāvajjasaṅkhātā   ye   dhammā   anavajjā  anavajjasaṅkhātā  ye  dhammā
kaṇhā   kaṇhasaṅkhātā   ye   dhammā  sukkā  sukkasaṅkhātā  ye  dhammā
asevitabbā  asevitabbasaṅkhātā  ye  dhammā  sevitabbā sevitabbasaṅkhātā
ye   dhammā   nālamariyā   nālamariyasaṅkhātā   ye   dhammā   alamariyā
alamariyasaṅkhātā     tyassu    dhammā    paññāya    vodiṭṭhā    honti
vocaritā idaṃ vuccati bhikkhave paññābalaṃ.
@Footnote: 1 Ma. saṅgāhabalaṃ. evamuparipi.
     {209.2} Katamañca bhikkhave viriyabalaṃ ye dhammā akusalā akusalasaṅkhātā
ye  dhammā  sāvajjā  sāvajjasaṅkhātā  ye  dhammā  kaṇhā kaṇhasaṅkhātā
ye   dhammā   asevitabbā   asevitabbasaṅkhātā  ye  dhammā  nālamariyā
nālamariyasaṅkhātā  tesaṃ  dhammānaṃ  pahānāya  chandaṃ  janeti  vāyamati  viriyaṃ
ārabhati   cittaṃ   paggaṇhāti   padahati  ye  dhammā  kusalā  kusalasaṅkhātā
ye  dhammā  anavajjā  anavajjasaṅkhātā  ye  dhammā  sukkā sukkasaṅkhātā
ye   dhammā   sevitabbā   sevitabbasaṅkhātā   ye   dhammā   alamariyā
alamariyasaṅkhātā  tesaṃ  dhammānaṃ  paṭilābhāya  chandaṃ  janeti  vāyamati  viriyaṃ
ārabhati cittaṃ paggaṇhāti padahati idaṃ vuccati bhikkhave viriyabalaṃ.
     {209.3}  Katamañca  bhikkhave  anavajjabalaṃ  idha  bhikkhave ariyasāvako
anavajjena   kāyakammena   samannāgato   hoti   anavajjena   vacīkammena
samannāgato   hoti   anavajjena   manokammena   samannāgato  hoti  idaṃ
vuccati bhikkhave anavajjabalaṃ.
     {209.4} Katamañca bhikkhave saṅgahabalaṃ cattārīmāni bhikkhave saṅgahavatthūni
dānaṃ   peyyavajjaṃ   atthacariyā  samānattatā  etadaggaṃ  bhikkhave  dānānaṃ
yadidaṃ   dhammadānaṃ   etadaggaṃ   bhikkhave   peyyavajjānaṃ   yadidaṃ  atthikassa
ohitasotassa   punappunaṃ   dhammaṃ  deseti  etadaggaṃ  bhikkhave  atthacariyānaṃ
yadidaṃ  assaddhaṃ  saddhāsampadāya  samādapeti  niveseti  patiṭṭhāpeti  dussīlaṃ
sīlasampadāya     macchariṃ     cāgasampadāya     duppaññaṃ    paññāsampadāya
samādapeti   niveseti   patiṭṭhāpeti   etadaggaṃ   bhikkhave  samānattatānaṃ
Yadidaṃ     sotāpannena     sotāpannassa    samānatto    sakadāgāminā
sakadāgāmissa    samānatto    anāgāminā    anāgāmissa    samānatto
arahatā    arahato    samānatto    idaṃ   vuccati   bhikkhave   saṅgahabalaṃ
imāni *- kho bhikkhave cattāri balāni.
     {209.5}  Imehi  kho bhikkhave catūhi balehi samannāgato ariyasāvako
pañca   bhayāni   samatikkanto   hoti  .  katamāni  pañca  ājīvitabhayaṃ  1-
asilokabhayaṃ  parisasārajjabhayaṃ  maraṇabhayaṃ  duggatibhayaṃ  .  so  kho  2- bhikkhave
ariyasāvako   iti   paṭisañcikkhati   nāhaṃ  ājīvitabhayassa  bhāyāmi  kissāhaṃ
ājīvitabhayassa  bhāyissāmi  atthi  me  cattāri  balāni  paññābalaṃ  viriyabalaṃ
anavajjabalaṃ   saṅgahabalaṃ   duppañño   kho  ājīvitabhayassa  bhāyeyya  kusīto
ājīvitabhayassa      bhāyeyya     sāvajjakāyakammantavacīkammantamanokammanto
ājīvitabhayassa   bhāyeyya   asaṅgahako   ājīvitabhayassa   bhāyeyya   nāhaṃ
asilokabhayassa    bhāyāmi    .pe.   nāhaṃ   parisasārajjabhayassa   bhāyāmi
nāhaṃ    maraṇabhayassa   bhāyāmi   nāhaṃ   duggatibhayassa   bhāyāmi   kissāhaṃ
duggatibhayassa    bhāyissāmi    atthi   me   cattāri   balāni   paññābalaṃ
viriyabalaṃ   anavajjabalaṃ   saṅgahabalaṃ   duppañño  kho  duggatibhayassa  bhāyeyya
kusīto   duggatibhayassa   bhāyeyya  sāvajjakāyakammantavacīkammantamanokammanto
duggatibhayassa    bhāyeyya   asaṅgahako   duggatibhayassa   bhāyeyya   imehi
kho   bhikkhave   catūhi   balehi   samannāgato  ariyasāvako  imāni  pañca
bhayāni samatikkanto hotīti.
@Footnote: 1 Ma. ājīvikabhayaṃ. evamuparipi .    2 Ma. sa kho so.
@* mīkār—kṛ´์ khagœ amāni peḌna imāni



             The Pali Tipitaka in Roman Character Volume 23 page 376-378. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=209&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=209&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=209&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=209&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=209              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6513              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6513              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :