ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [297]   4   Evamme   sutaṃ   .  ekaṃ  samayaṃ  bhagavā  magadhesu
viharati   dakkhiṇāgirismiṃ   ekanāḷāyaṃ  brāhmaṇagāme  .  tena  kho  pana
samayena    kasibhāradvājassa    brāhmaṇassa    pañcamattāni   naṅgalasatāni
payuttāni   honti   vappakāle   .   atha   kho   bhagavā   pubbaṇhasamayaṃ
nivāsetvā    pattacīvaramādāya    yena   kasibhāradvājassa   brāhmaṇassa
kammanto   tenupasaṅkami   .   tena  kho  pana  samayena  kasibhāradvājassa
brāhmaṇassa parivesanā vattati.
     {297.1} Atha kho bhagavā yena parivesanā tenupasaṅkami upasaṅkamitvā
ekamantaṃ  aṭṭhāsi  .  addasā  kho  kasibhāradvājo  brāhmaṇo  bhagavantaṃ
piṇḍāya   ṭhitaṃ  disvāna  bhagavantaṃ  etadavoca  ahaṃ  kho  samaṇa  kasāmi  ca
vappāmi  ca  kasitvā  ca  vappitvā  ca  bhuñjāmi  .  tvampi  samaṇa kasassu
ca   vappassu   ca  kasitvā  ca  vappitvā  ca  bhuñjāhīti  1-  .  ahampi
kho   brāhmaṇa   kasāmi   ca   vappāmi   ca   kasitvā   ca   vappitvā
ca   bhuñjāmīti   .  na  kho  pana  2-  samaṇa  passāma  bhoto  gotamassa
yugaṃ  vā  naṅgalaṃ  vā  phālaṃ  vā  pācanaṃ  vā  balibaddhe  3-  vā  atha
ca   pana   bhavaṃ   gotamo   evamāha  ahampi  kho  brāhmaṇa  kasāmi  ca
@Footnote: 1 Ma. Yu. bhuñjassati. 2 Po. Ma. Yu. pana mayaṃ .  3 Ma. Yu. balibadde.

--------------------------------------------------------------------------------------------- page341.

Vappāmi ca kasitvā ca vappitvā ca bhuñjāmīti . atha kho kasibhāradvājo brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi [298] |298.499| Kassako paṭijānāsi na ca passāma te kasiṃ kasiṃ no pucchito brūhi yathā jānemu te kasiṃ. |298.500| Saddhā bījaṃ tapo vuṭṭhi paññā me yuganaṅgalaṃ hirī īsā mano yottaṃ sati me phālapācanaṃ. |298.501| Kāyagutto vacīgutto āhāre udare yato saccaṃ karomi niddhānaṃ soraccamme pamocanaṃ. |298.502| Viriyaṃ me dhuradhorayhaṃ yogakkhemādhivāhanaṃ gacchati anivattantaṃ yattha gantvā na socati. |298.503| Evaṃ me sā kasi kaṭṭhā sā hoti amatapphalā etaṃ kasiṃ kasitvāna sabbadukkhā pamuccatīti. [299] Atha kho kasibhāradvājo brāhmaṇo mahatiyā kaṃsapātiyā pāyāsaṃ vaḍḍhetvā bhagavato upanāmesi bhuñjatu bhavaṃ gotamo pāyāsaṃ kassako bhavaṃ yañhi bhavaṃ gotamo amatapphalaṃ kasiṃ kasatīti. |299.504| Gāthābhigītamme abhojaneyyaṃ sampassataṃ brāhmaṇa nesa dhammo gāthābhigītaṃ panudanti buddhā dhamme satī brāhmaṇa 1- vuttiresā. @Footnote: 1 Po. brāhmaṇassa.

--------------------------------------------------------------------------------------------- page342.

|299.505| Aññena ca kevalinaṃ mahesiṃ khīṇāsavaṃ kukkuccavūpasantaṃ annena pānena upaṭṭhahassu khettañhi taṃ puññapekkhassa hotīti. [300] Atha kassa cāhaṃ bho gotama imaṃ pāyāsaṃ dammīti . Na khvāhaṃ taṃ brāhmaṇa passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yena 1- so pāyāso bhutto sammā pariṇāmaṃ gaccheyya aññatra tathāgatassa vā tathāgatasāvakassa vā tena hi tvaṃ brāhmaṇa taṃ pāyāsaṃ appaharite vā chaḍḍehi appāṇake vā udake opilāpehīti . Atha kho kasibhāradvājo brāhmaṇo taṃ pāyāsaṃ appāṇake udake opilāpesi . atha kho so pāyāso udake pakkhitto cicciṭāyati ciṭiciṭāyati saṃdhūmāyati 2- sampadhūmāyati . seyyathāpi nāma ayogulo divasasantatto 3- udake pakkhitto cicciṭāyati ciṭiciṭāyati saṃdhūmāyati sampadhūmāyati evameva so pāyāso udake pakkhitto cicciṭāyati ciṭiciṭāyati saṃdhūmāyati sampadhūmāyati. [301] Atha kho kasibhāradvājo brāhmaṇo saṃviggo lomahaṭṭhajāto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca abhikkantaṃ bho gotama @Footnote: 1 Ma. Yu. yassa. 2 Ma. Yu. sandhūpāyati sampadhūpāyati . 3 Ma. divasaṃ santatto.

--------------------------------------------------------------------------------------------- page343.

Abhikkantaṃ bho gotama . seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito . esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ . labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ labheyyaṃ upasampadanti. {301.1} Alattha kho kasibhāradvājo brāhmaṇo bhagavato santike pabbajjaṃ alattha upasampadaṃ . acirūpasampanno kho panāyasmā bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva āgārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . aññataro kho 1- panāyasmā bhāradvājo arahataṃ ahosīti. Kasibhāradvājasuttaṃ catutthaṃ. ---------- @Footnote: 1 Ma. ca. Yu. ca kho.

--------------------------------------------------------------------------------------------- page344.

Suttanipāte uragavaggassa pañcamaṃ cundasuttaṃ


             The Pali Tipitaka in Roman Character Volume 25 page 340-344. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=297&items=5&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=297&items=5&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=297&items=5&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=297&items=5&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=297              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=3224              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=3224              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :