![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
![]() |
![]() |
Theragāthāya dasakanipāto [370] |370.527| 1 Aṅgārinodāni dumā bhadante phalesino chadanaṃ vippahāya te accimantova pabhāsayanti samayo mahāvīra bhagī 2- rasānaṃ. @Footnote: 1 Ma. vītakhilova . 2 Ma. bhāgī. |370.528| Dumāni phullāni manoramāni samantato sabbadisā pavanti pattaṃ pahāya phalamāsasānā kālo ito pakkamanāya vīra. |370.529| Nevātisītaṃ na panātiuṇhaṃ sukhā utu addhaniyā bhadante passantu taṃ sākiyā koḷiyā ca pacchāmukhaṃ rohiṇiyaṃ tarantaṃ. |370.530| Āsāya kasate khettaṃ bījaṃ āsāya vappati āsāya vāṇijā yanti samuddaṃ dhanahārakā. Yāya āsāya tiṭṭhāmi sā me āsā vipaccatu 1-. |370.531| Punappunañceva vapanti bījaṃ punappunaṃ vassati devarājā punappunaṃ khettaṃ kasanti kassakā punappunaṃ dhaññamupeti raṭṭhaṃ. |370.532| Punappunaṃ yācanakā caranti punappunaṃ dānapatī dadanti punappunaṃ dānapatī daditvā punappunaṃ saggamupenti ṭhānaṃ. @Footnote: 1 Ma. Yu. samijjhatu. |370.533| Dhīro 1- have sattayugaṃ puneti yasmiṃ kule jāyati bhūripañño maññāmahaṃ sakkati devadevo tayā hi jāto muni saccanāmo. |370.534| Suddhodano nāma pitā mahesino buddhassa mātā pana māyā 2- mahesī yā bodhisattaṃ parihariya kucchinā kāyassa bhedā tidivasmi modati. |370.535| Sā gotamī kālakatā ito cutā dibbehi kāmehi samaṅgibhūtā sā modati kāmaguṇehi pañcahi parivāritā devagaṇehi tehi. |370.536| Buddhassa puttomhi asayhasāhino aṅgīrasassappaṭimassa tādino pitu pitā mayhaṃ tuvaṃsi sakka dhammena me gotama ayyakosīti. Kāḷudāyī thero.The Pali Tipitaka in Roman Character Volume 26 page 346-348. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=370&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=370&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=370&items=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=370&items=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=370 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=4191 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=4191 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]