![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
![]() |
![]() |
[78] |78.857| 4 Sovaṇṇamaye pabbatasmiṃ vimānaṃ sabbato pabhaṃ hemajālapaṭicchannaṃ kiṃkaṇikajālakappitaṃ |78.858| aṭṭhaṃsā sukatā thambhā sabbe veḷuriyāmayā ekamekāya aṃsiyā ratanā satta nimmitā |78.859| veḷuriyasuvaṇṇassa phalikārūpiyassa ca masāragallamuttāhi lohitaṅgamaṇīhi ca |78.860| citrā manoramā bhūmi na tatthuddhaṃsate rajo gopāṇase 1- gaṇāpītā kūṭaṃ dhārenti nimmitā |78.861| sopāṇāni ca cattāri nimmitā caturo disā @Footnote: 1 Po. Ma. Yu. gopāṇasī. Nānāratanagabbhehi ādiccova virocati |78.862| vedikā 1- catasso tattha vibhattā bhāgaso mitā daddallamānā ābhenti 2- samantā caturo disā |78.863| tasmiṃ vimāne pavare devaputtā mahappabhā atirocasi vaṇṇena udayantova bhāṇumā |78.864| dānassa te idaṃ phalaṃ atho sīlassa vā pana atho añjalikammassa taṃ me akkhāhi pucchitoti. |78.865| So devaputto attamano moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ |78.866| ahaṃ andhakavindasmiṃ buddhassādiccabandhuno vihāraṃ satthuno 3- kāresiṃ pasanno sakehi pāṇihi |78.867| tattha gandhañca mālañca paccayañca vilepanaṃ vihāraṃ satthunodāsiṃ 4- vippasannena cetasā tena mayhaṃ idaṃ laddhaṃ vasaṃ vattemi nandane |78.868| nandane pavare ramme nānādijagaṇāyute ramāmi naccagītehi accharāhi purakkhitoti. Suvaṇṇavimānaṃ catutthaṃ.The Pali Tipitaka in Roman Character Volume 26 page 129-130. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=78&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=78&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=78&items=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=78&items=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=78 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7481 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7481 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]