5 Mahāsutasomajātakaṃ
[315] Kasmā tuvaṃ rasaka edisāni
karosi kammāni sudāruṇāni
hanāsi itthī purise ca muḷho
maṃsassa hetu ādū dhanassa kāraṇā.
[316] Na attahetu na dhanassa kāraṇā
na puttadārassa sahāyañātinaṃ
bhattā ca me bhagavā bhūmipālo
so khādati maṃsaṃ bhadante edisaṃ.
[317] Sace tuvaṃ bhatturatthe payutto
karosi kammāni sudāruṇāni
pātova antepuraṃ pāpuṇitvā
lapeyyāsi me rājino sammukhe taṃ.
[318] Tathā karissāmi ahaṃ bhadante
yathā tuvaṃ 1- bhāsasi kāḷahatthi
pātova antepuraṃ pāpuṇitvā
@Footnote: 1 Sī. yameva tvaṃ.
Vakkhāmi te rājino sammukhe taṃ.
[319] |319.1| Tato ratyā vivasane 1- suriyassuggamanaṃ 2- pati
kāḷo rasakamādāya rājānaṃ upasaṅkami
upasaṅkamitvā 3- rājānaṃ idaṃ vacanamabravi.
|319.2| Saccaṃ kira mahārāja rasako pesito tayā
hanati itthīpurise tuvaṃ maṃsāni khādasi.
[320] Evameva tathā kāḷa rasako pesito mayā
mama atthaṃ karontassa kimetaṃ paribhāsasi.
[321] |321.1| Ānando sabbamacchānaṃ khāditvā rasagiddhimā
parikkhīṇāya parisāya attānaṃ khādiyā mato.
|321.2| Evaṃ pamatto rasagārave rato 4-
bālo yadī āyati nāvabujjhasi
vidhamma putte caji ñātake ca
parivattiya attānaññeva 5- khādati.
|321.3| Idaṃ te sutvāna vigetu 6- chando
mā bhakkhayi 7- rāja manussamaṃsaṃ
mā tvaṃ imaṃ kevalaṃ vārijova
dvipadādhipa suññamakāsi raṭṭhaṃ.
[322] Sujāto nāma nāmena oraso tassa atrajo
jambūpesiṃ aladdhāna mato so tassa saṅkhaye
@Footnote: 1 Ma. vivasāne . 2 Ma. sūriyuggamanaṃ . 3 Ma. upasaṅkamma . 4 Ma. ratto.
@5 Sī. Yu. attānameva . 6 Sī. Yu. vihetu . 7 Sī. Yu. mā bhakkhasī.
Evameva ahaṃ kāḷa bhutvā bhakkhaṃ rasuttamaṃ
aladdhā mānusaṃ maṃsaṃ maññe hessāmi 1- jīvitaṃ.
[323] Māṇava abhirūposi kule jātosi sotthiye
na tvaṃ arahasi tāta abhakkhaṃ bhakkhayetave.
[324] Rasānaññataraṃ etaṃ kasmā maṃ tvaṃ nivāraye
sohaṃ tattha gamissāmi yattha lacchāmi edisaṃ.
Sovāhaṃ nippatissāmi na te vacchāmi santike
assa me dassanena tvaṃ nābhinandasi brāhmaṇa.
[325] Addhā aññepi dāyāde putte lacchāma māṇava
tvañca jamma vinassassu yattha pattaṃ na taṃ suṇe.
[326] Evameva tuvaṃ rāja dipadinda suṇohi me
pabbājissanti 2- taṃ raṭṭhā soṇḍaṃ māṇavakaṃ yathā.
[327] |327.1| Sujāto nāma nāmena bhāvitattāna sāvako
accharaṃ kāmayantova na so bhuñji na so pivi.
|327.2| Kusaggenudakamādāya 3- samudde udakaṃ mine
evaṃ mānusikā kāmā dibbakāmāna santike.
|327.3| Evameva ahaṃ kāḷa bhutvā bhakkhaṃ rasuttamaṃ
aladdhā mānusaṃ maṃsaṃ maññe hessāmi 5- jīvitaṃ.
[328] |328.1| Yathāpi te dhataraṭṭhā haṃsā vehāyasaṅgamā
ayuttaparibhogena 4- sabbe abbhatthataṃ gatā.
@Footnote: 1-5 Ma. hissāmi . 2 Ma. pabbājessanti . 3 Sī. Yu. kusagge udakamādāya.
@4 Ma. abhuttaparibhogena.
|328.2| Evameva tuvaṃ rāja dipadinda suṇohi me
abhakkhaṃ rāja bhakkhesi tasmā pabbājissanti 1- taṃ.
[329] Tiṭṭhāhīti mayā vutto so tvaṃ gacchasi pammukho
aṭṭhito tvaṃ ṭhitomhīti lapasi brahmacārini
idaṃ te samaṇāyuttaṃ asiñca me maññasi kaṅkhapattaṃ 2-.
[330] |330.1| Ṭhitohamasmi sadhammesu rāja
na nāmagottaṃ parivattayāmi
corañca loke aṭhitaṃ vadanti
āpāyikaṃ nerayikaṃ ito cutaṃ.
|330.2| Sace tvaṃ saddahasi 3- rāja sutaṃ gaṇhāhi khattiyaṃ 4-
tena yaññaṃ yajitvāna evaṃ saggaṃ gamissasi.
[331] Kismiṃ nu raṭṭhe tava jātibhūmi
atha kena atthena idhānupatto
akkhāhi me brāhmaṇa etamatthaṃ
kimicchasi demi tayajja patthitaṃ.
[332] Gāthā catasso dharaṇīmahissara
sugambhīratthavarā sāgarūpamā
taveva atthāya idhāgatosmi
suṇohi gāthā paramatthasañhitā.
[333] |333.1| Na ve rudanti matimanto sapaññā
@Footnote: 1 Ma. pabbājayanti . 2 Ma. kaṅkapattaṃ . 3 Sī. Yu. sacepi sahasi . 4. Ma. khattiya.
Bahussutā ye bahuṭhānacintino
dīpaṃ hi etaṃ paramaṃ narānaṃ
yaṃ paṇḍitā sokanudā bhavanti.
|333.2| Attāna ñātī udāhu puttadāraṃ
dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ
kimeva tvaṃ sutasomānutappe
korabyaseṭṭha vacanaṃ suṇoma te.
[334] |334.1| Na cāhamattānamanutthunāmi
na puttadāraṃ na dhanaṃ na raṭṭhaṃ
satañca dhammo carito purāṇo
taṃ saṅgaraṃ 1- brāhmaṇassānutappe.
|334.2| Kato mayā saṅgaro brāhmaṇena
raṭṭhe sake issariye ṭhitena
taṃ saṅgaraṃ brāhmaṇasampadāya
saccānurakkhī punarāvajissaṃ.
[335] |335.1| Na vāhametaṃ abhisaddahāmi
sukhī naro maccumukhā pamutto
amittahatthaṃ punarāvajeyya
korabyaseṭṭha na hi maṃ upesi.
|335.2| Mutto tuvaṃ porisādassa hatthā
@Footnote: 1 Ma. saṅkaraṃ. ito paraṃ īdisameva.
Gantvā sakaṃ mandiraṃ kāmakāmī
madhuraṃ piyaṃ jīvitaṃ laddha rāja
kuto tuvaṃ ehisi me sakāsaṃ.
[336] |336.1| Mataṃ vareyya parisuddhasīlo
na jīvitaṃ garahito pāpadhammo
na hi taṃ naraṃ tāyate 1- duggatībhi
yassāpi hetu alikaṃ bhaṇeyya.
|336.2| Sacepi vāto girimāvaheyya
cando ca suriyo ca chamā pateyyuṃ
sabbā ca najjo paṭisotaṃ vajeyyuṃ
na tvevāhaṃ rāja musā bhaṇeyyaṃ.
[337] Nabhaṃ phaleyya udadhi visusse 2-
saṃvatteyya 3- bhūtadharā vasundharā
siluccayo meru samūlamuppateyya 4-
na tvevāhaṃ rāja musā bhaṇeyyaṃ.
[338] Asiñca sattiñca parāmasāmi
sapathaṃpi te samma ahaṃ karomi
tayā pamutto anaṇo bhavitvā
saccānurakkhī punarāvajissaṃ.
[339] Yo te kato saṅgaro brāhmaṇena
@Footnote: 1 Ma. tāyati . 2 Ma. udadhīpi susse . 3 Ma. saṃvaṭṭaye . 4 Ma. -muppate.
Raṭṭhe sake issariye ṭhitena
taṃ saṅgaraṃ brāhmaṇasampadāya
saccānurakkhī punarāvajassu.
[340] Yo me kato saṅgaro brāhmaṇena
raṭṭhe sake issariye ṭhitena
taṃ saṅgaraṃ brāhmaṇasampadāya
saccānurakkhī punarāvajissaṃ.
[341] Mutto ca so porisādassa hatthā
gantvāna taṃ brāhmaṇaṃ etadavoca
suṇomi 1- gāthāyo satārahāyo
yā me sutā assu hitāya brahme.
[342] |342.1| Sakideva sutasoma sabbhi hoti 2- samāgamo
sā naṃ saṅgati pāleti nāsabbhi bahu saṅgamo.
|342.2| Sabbhireva samāsetha sabbhi kubbetha santhavaṃ
sataṃ saddhammamaññāya seyyo hoti na pāpiyo.
|342.3| Jīranti ve rājarathā sucittā
atho sarīrampi jaraṃ upeti
satañca dhammo na jaraṃ upeti
santo have sabbhi pavedayanti.
|342.4| Nabhañca dūre paṭhavī ca dūre
@Footnote: 1 Ma. suṇoma . 2 Yu. hotu.
Pāraṃ samuddassa tadāhu dūre
tato have dūrataraṃ vadanti
satañca dhammo asatañca rāja.
[343] Sāhassiyā 1- imā gāthā nayimā 2- gāthā satārahā
cattāri tvaṃ sahassāni khippaṃ gaṇhāhi brāhmaṇa.
[344] Āsītiyā nāvutiyā ca gāthā
satārahā cāpi bhaveyyu 3- gāthā
paccattameva sutasoma jānāhi
sāhassiyā nāma kā atthi gāthā.
[345] |345.1| Icchāmi vohaṃ sutavuḍḍhimattano
santo mamaṃ sappurisā bhajeyyuṃ
ahaṃ savantīhi mahodadhīva
na hi tāta tappāmi subhāsitena.
|345.2| Aggi yathā tiṇakaṭṭhaṃ dahanto
na tappati sāgarova nadīhi
evaṃpi te paṇḍitā rājaseṭṭha
sutvā na tappanti subhāsitena.
|345.3| Sakassa dāsassa yadā suṇomi
gāthaṃ ahaṃ atthavatiṃ 4- janinda
tameva sakkacca nisāmayāmi
@Footnote: 1 Sī. Yu. sahassiyo . 2 Ma. nahimā gāthā . 3 Ma. bhaveyya . 4 Sī. Yu. gāthā ahaṃ
@atthavatī.
Na hi tāta dhammesu mamatthi titti.
[346] Idante raṭṭhaṃ sadhanaṃ sayoggaṃ
sakāyuraṃ sabbakāmūpapannaṃ
kiṃ kāmahetu paribhāsase 1- maṃ
gacchāmahaṃ porisādassa ñante 2-.
[347] Attānurakkhāya bhavanti hete
hatthārohā rathikā pattikā ca
assārohā ye ca dhanuggahāse
senaṃ payuñjāma hanāma sattuṃ.
[348] Sudukkaraṃ porisādo akāsi
jīvaṃ gahetvāna avassajī maṃ
taṃ tādisaṃ pubbakiccaṃ saranto
dubbhe ahaṃ tassa kathaṃ janinda.
[349] Vanditvā so pitaraṃ mātarañca
anusāsetvā negamañca balañca
saccavādī saccānurakkhamāno
agamāsi so yattha porisādo.
[350] Kato mayā saṅgaro brāhmaṇena
raṭṭhe sake issariye ṭhitena
taṃ saṅgaraṃ brāhmaṇasampadāya
@Footnote: 1 Ma. ...sasimaṃ . 2 Ma. ñatte. Sī. Yu. kante.
Saccānurakkhī punarāgatosmi
yajassu yaññaṃ khāda maṃ porisāda.
[351] Na hāyate khādituṃ 1- mayhaṃ pacchā
citakā ayaṃ tāva sadhūmakā 2- ca
niddhūmake pacitaṃ sādhu pakkaṃ
suṇoma gāthāyo satārahāyo.
[352] |352.1| Adhammiko tvaṃ purisādakāsi
raṭṭhā ca bhaṭṭho udarassa hetu
dhammañcimā abhivadanti gāthā
dhammo adhammo ca kuhiṃ sameti.
|352.2| Adhammikassa luddassa niccaṃ lohitapāṇino
natthi saccaṃ kuto dhammo kiṃ sutena karissasi.
[353] Yo maṃsahetu migavaṃ careyya
yo vā hane purisamattahetu
ubhopi te pecca samā bhavanti
kasmā no adhammikaṃ brūsi maṃ tvaṃ.
[354] Pañca pañca na khā bhakkhā khattiyena pajānatā
abhakkhaṃ rāja bhakkhesi tasmā adhammiko tuvaṃ.
[355] Mutto tuvaṃ porisādassa hatthā
gantvā sakaṃ mandiraṃ kāmakāmī
@Footnote: 1 Ma. khāditaṃ . 2 Ma. sadhūmikāva.
Amittahatthaṃ punarāgatosi
na khatyadhamme kusalosi rāja.
[356] Ye khatyadhamme kusalā bhavanti
pāyena te nerayikā bhavanti
tasmā ahaṃ khatyadhammaṃ 1- pahāya
saccānurakkhī punarāgatosmi
yajassu yaññaṃ khāda maṃ porisāda.
[357] Pāsādavāsā paṭhavīgavassā
kāmitthiyo kāsikacandanañca
sabbaṃ tahiṃ labhasi 2- sāmitāya
saccena kiṃ passati ānisaṃsaṃ.
[358] Yekecime atthi rasā paṭhabyā
saccaṃ tesaṃ sādhutaraṃ rasānaṃ
sacce ṭhitā samaṇabrāhmaṇā ca
taranti jātimaraṇassa pāraṃ.
[359] Mutto tuvaṃ porisādassa hatthā
gantvā sakaṃ mandiraṃ kāmakāmī
amittahatthaṃ punarāgatosi
nahi nūna te maraṇabhayaṃ janinda
alīnacitto casi 3- saccavādī.
@Footnote: 1 Ma. khattadhammaṃ . 2 Yu. labbhati . 3 Ma. asi.
[360] |360.1| Katā me kalyāṇā anekarūpā
yaññā yiṭṭhā ye vipulā pasatthā
visodhito paralokassa maggo
dhamme ṭhito ko maraṇassa bhāye.
|360.2| Katā me kalyāṇā anekarūpā
yaññā yiṭṭhā ye vipulā pasatthā
anānutappaṃ paralokaṃ gamissaṃ
yajassu yaññaṃ khāda 1- maṃ porisāda.
|360.3| Pitā ca mātā ca upaṭṭhitā me
dhammena me issariyaṃ pasatthaṃ
visodhito paralokassa maggo
dhamme ṭhito ko maraṇassa bhāye.
|360.4| Pitā ca mātā ca upaṭṭhitā me
dhammena me issariyaṃ pasatthaṃ
anānutappaṃ paralokaṃ gamissaṃ
yajassu yaññaṃ khāda maṃ porisāda.
|360.5| Ñātīsu mittesu katūpakāro 2-
dhammena me issariyaṃ pasatthaṃ
visodhito paralokassa maggo
dhamme ṭhito ko maraṇassa bhāye.
@Footnote: 1 Ma. ada. ito paraṃ īdisameva . 2 Ma. katā me kārā. ito paraṃ īdisameva.
|360.6| Ñātīsu mittesu katūpakāro
dhammena me issariyaṃ pasatthaṃ
anānutappaṃ paralokaṃ gamissaṃ
yajassu yaññaṃ khāda maṃ porisāda.
|360.7| Dinnaṃ me dānaṃ bahudhā bahūnaṃ
santappitā samaṇabrāhmaṇā ca
visodhito paralokassa maggo
dhamme ṭhito ko maraṇassa bhāye.
|360.8| Dinnaṃ me dānaṃ bahudhā bahūnaṃ
santappitā samaṇabrāhmaṇā ca
anānutappaṃ paralokaṃ gamissaṃ
yajassu yaññaṃ khāda maṃ porisāda.
[361] Visaṃ pajānaṃ puriso adeyya
āsīvisaṃ jalitaṃ uggatejaṃ
muddhāpi tassa viphaleyya 1- sattadhā
yo tādisaṃ saccavādiṃ adeyya.
[362] Sutvā dhammaṃ vijānanti narā kalyāṇapāpakaṃ
api gāthā suṇitvāna dhamme me ramate mano.
[363] |363.1| Sakideva mahārāja 2- sabbhi hoti samāgamo
sā naṃ saṅgati pāleti nāsabbhi bahu saṅgamo.
@Footnote: 1 Sī. Yu. vipateyya . 2 Sī. Yu. sutasoma.
|363.2| Sabbhireva samāsetha sabbhi kubbetha santhavaṃ
sataṃ saddhammamaññāya seyyo hoti na pāpīyo.
|363.3| Jīranti ve rājarathā sucittā
atho sarīraṃpi jaraṃ upeti
satañca dhammo na jaraṃ upeti
santo have sabbhi pavedayanti.
|363.4| Nabhañca dūre paṭhavī ca dūre
pāraṃ samuddassa tadāhu dūre
tato have dūrataraṃ vadanti
satañca dhammo asatañca rāja.
[364] Gāthā imā atthavatī subyañjanā
subhāsitā tuyha janinda sutvā
ānandi vitto sumano patīto
cattāri te samma vare dadāmi.
[365] |365.1| Yo nattano maraṇaṃ bujjhase 2- tuvaṃ
hitāhitaṃ vinipātañca saggaṃ
giddho rase duccarite niviṭṭho
kiṃ tvaṃ varaṃ dassasi pāpadhamma.
|365.2| Ahañca taṃ dehi varanti vajjaṃ
tvañcāpi datvāna avākareyya
@Footnote: 1 Ma. bujjhasi.
Sandiṭṭhikaṃ kalahamimaṃ vivādaṃ
ko paṇḍito jānamupabbajeyya.
[366] Na taṃ varaṃ arahati jantu dātuṃ
yaṃ vāpi datvāna avākareyya
varassu samma avikampamāno
pāṇaṃ cajitvānapi dassameva.
[367] Ariyassa ariyena sameti sakkhi 1-
paññassa paññāṇavatā sameti
passeyya taṃ vassasataṃ arogaṃ
etaṃ varānaṃ paṭhamaṃ varāmi.
[368] Ariyassa ariyena sameti sakkhi 1-
paññassa paññāṇavatā sameti
passesi maṃ vassasataṃ arogaṃ
evaṃ varānaṃ paṭhamaṃ dadāmi.
[369] Ye khattiyāse idha bhūmipālā
muddhābhisittā katanāmadheyyā
na tādise bhūmipatī adesi
etaṃ varānaṃ dutiyaṃ varāmi.
[370] Ye khattiyāse idha bhūmipālā
muddhābhisittā katanāmadheyyā
@Footnote: 1 Ma. sakhyaṃ.
Na tādise bhūmipatī ademi
etaṃ varānaṃ dutiyaṃ dadāmi.
[371] Parosataṃ khattiyā te gahītā
talāvutā assumukhā rudantā
sake te raṭṭhe paṭipādayāhi
etaṃ varānaṃ tatiyaṃ varāmi.
[372] Parosataṃ khattiyā me gahītā
talāvutā assumukhā rudantā
sake te raṭṭhe paṭipādayāmi 1-
etaṃ varānaṃ tatiyaṃ dadāmi.
[373] Chiddaṃ te raṭṭhaṃ byathitā 2- bhayā hi
puthū narā leṇamanuppaviṭṭhā
manussamaṃsaṃ viramāhi rāja
etaṃ varānaṃ catutthaṃ varāmi.
[374] Addhā hi so bhakkho mamaṃ manāpo
etassa hetumhi vanaṃ paviṭṭho
sohaṃ kathaṃ etto upārameyyaṃ
aññaṃ varānaṃ catutthaṃ varassu.
[375] Na ve piyaṃ meti janinda tādiso
attaṃ niraṅkatva 3- piyāni sevati
@Footnote: 1 Sī. sakena raṭṭhe paṭipādayāmi te . 2 Sī. byathitaṃ. Yu. byādhitaṃ.
@3 Ma. niraṅkacca.
Attāva seyyo paramāva 1- seyyo
labbhā piyā ocitattena pacchā.
[376] Piyaṃ me mānusaṃ maṃsaṃ sutasoma vijānahi
namhi sakko nivāretuṃ aññaṃ tuvaṃ samma varaṃ varassu.
[377] |377.1| Yo ve piyaṃ meti piyānurakkhī
attaṃ niraṅkatva 2- piyāni sevati
soṇḍova pitvā visamissathālaṃ 3-
teneva so hoti dukkhī parattha.
|377.2| Yo cīdha saṅkhāya piyāni hitvā
kicchenapi sevati ariyadhamme
dukkhitova pitvāna yathosadhāni
teneva so hoti sukhī parattha.
[378] Ohāyahaṃ pitaraṃ mātarañca
manāpike kāmaguṇepi 4- pañca
etassa hetumhi vanaṃ paviṭṭho
tante varaṃ kintimahaṃ dadāmi.
[379] Na paṇḍitā diguṇamāhu vākyaṃ
saccappaṭiññāva bhavanti santo
varassu samma iti maṃ avoca
iccābravī tvaṃ na hi te sameti.
@Footnote: 1 Ma. ca . 2 Ma. niraṅkacca . 3 Ma. visamissapānaṃ . 4 Ma. manāpiye kāmaguṇe ca.
[380] Apuññalābhaṃ ayasaṃ akittiṃ
pāpaṃ bahuṃ duccaritaṃ kilesaṃ
manussamaṃsassa bhavo 1- upāgā
tante varaṃ kintimahaṃ dadeyyaṃ.
[381] Na taṃ varaṃ arahati jantu dātuṃ
yaṃ vāpi datvā na avākareyya
varassu samma avikampamāno
pāṇaṃ cajitvānapi dassameva.
[382] |382.1| Pāṇaṃ cajanti satānesa dhammo 2-
saccappaṭiññāva bhavanti santo
datvā varaṃ khippamavākarohi
etena sampajja surājaseṭṭha.
|382.2| Caje dhanaṃ 3- aṅgavarassa hetu
aṅgaṃ caje jīvitaṃ rakkhamāno
aṅgaṃ dhanaṃ jīvitañcāpi sabbaṃ
caje naro dhammamanussaranto.
[383] Yasmā hi dhammaṃ puriso vijaññā
ye cassa kaṅkhaṃ vinayanti santo
tañhissa dīpañca parāyanañca
@Footnote: 1 Ma. kate . 2 Ma. pāṇaṃ cajanti santo nāpi dhammaṃ . 3 Sī. dhanaṃ caje.
Na tena mettiṃ jirayetha pañño.
[384] Addhā hi so bhakkho mama manāpo
etassa hetumhi vanaṃ paviṭṭho
sace ca maṃ yācasi etamatthaṃ
etaṃpi te samma varaṃ dadāmi.
[385] Satthā ca me hosi sakhā ca mesi
vacanaṃpi te samma ahaṃ akāsiṃ
tvaṃpi me samma karohi vākyaṃ
ubhopi gantvāna pamocayāma.
[386] Satthā ca te homi sakhā ca tyamhi
vacanaṃpi me samma tuvaṃ akāsi
ahaṃpi te samma karomi vākyaṃ
ubhopi gantvāna pamocayāma.
[387] Kammāsapādena viheṭhitattha
talāvutā assumukhā rudantā
na jātu dubbhetha imassa rañño
saccappaṭiññaṃ me paṭisuṇātha.
[388] Kammāsapādena viheṭhitamhā
talāvutā assumukhā rudantā
na jātu dubbhema imassa rañño
Saccappaṭiññaṃ te paṭisuṇoma.
[389] Yathā pitā vā athavāpi mātā
anukampakā atthakāmā pajānaṃ
evampi 1- vo hotu ayañca rājā
tumhe ca vo hotha yatheva puttā.
[390] Yathā pitā vā athavāpi mātā
anukampakā atthakāmā pajānaṃ
evampi 1- no hotu ayañca rājā
mayampi hessāma yatheva puttā.
[391] |391.1| Catuppadaṃ sakuṇañcāpi maṃsaṃ
sūdehi randhaṃ sukataṃ suniṭṭhitaṃ
sudhaṃva indo paribhuñjiyāno
hitvā katheko ramasī araññe.
|391.2| Tā khattiyā vellivilākamajjhā
alaṅkatā samparivārayitvā
indaṃva devesu pamodayiṃsu
hitvā katheko ramasī araññe.
|391.3| Tambūpadhāne bahugoṇakamhi
subhamhi 2- sabbassayanamhilaṅkate
sayanassa 3- majjhamhi sukhaṃ sayitvā
@Footnote: 1 Ma. evameva . 2 Sī. Yu. sucimhi . 3 Ma. seyyassa.
Hitvā katheko ramasī araññe.
|391.4| Pāṇissaraṃ kumbhathūnaṃ nisīde 1-
athopi ve nippurisaṃpi tūriyaṃ
bahuṃ sugītañca suvāditañca
hitvā katheko ramasī araññe.
|391.5| Uyyāna sampannapahūtamālyaṃ
migājinūpetapuraṃ 2- surammaṃ
hayehi nāgehi rathehupetaṃ
hitvā katheko ramasī araññe.
[392] |392.1| Kāḷapakkhe yathā cando hāyateva suve suve
kāḷapakkhūpamo rāja asataṃ hoti samāgamo.
|392.2| Yathāhaṃ rasakamāgamma sūdaṃ kāpurisādhamaṃ 3-
akāsiṃ pāpakaṃ dhammaṃ yena gacchāmi duggatiṃ.
|392.3| Sukkapakkhe yathā cando vaḍḍhateva suve suve
sukkapakkhūpamo rāja sataṃ hoti samāgamo.
|392.4| Yathāhaṃ tuvamāgamma sutasoma vijānahi
kāhāmi kusalaṃ kammaṃ yena gacchāmi suggatiṃ.
|392.5| Thale yathā vāri janinda vuṭṭhaṃ
anaddhaneyyaṃ na ciraṭṭhitīkaṃ
@Footnote: 1 nissivetipi . 2 Sī. Yu. migācirūpetapūraṃ . 3 Sī. Yu. sūdakaṃ purisādhamaṃ.
Evaṃ me hoti asataṃ samāgamo
anaddhaneyyo udakaṃ thaleva.
|392.6| Sare yathā vāri janinda vuṭṭhaṃ
ciraṭṭhitīkaṃ naravīraseṭṭha
evaṃpi me 1- hoti sataṃ samāgamo
ciraṭṭhitīko udakaṃ sareva.
|392.7| Abyāyiko hoti sataṃ samāgamo
yāvampi tiṭṭheyya tatheva hoti
khippaṃ hi veti asataṃ samāgamo
tasmā sataṃ dhammo asabbhi ārakā.
[393] |393.1| Na so rājā yo ajeyyaṃ jināti
na so sakhā yo sakhāraṃ jināti
na sā bhariyā yā patino na vibheti
na te puttā ye na bharanti jiṇṇaṃ.
|393.2| Na sā sabhā yattha na santi santo
na te santo ye na bhaṇanti dhammaṃ
rāgañca dosañca pahāya mohaṃ
dhammaṃ bhaṇantāva bhavanti santo.
|393.3| Nābhāsamānaṃ jānanti missaṃ bālehi paṇḍitaṃ
bhāsamānañca jānanti desentaṃ amataṃpadaṃ.
@Footnote: 1 Ma. ve.
|393.4| Bhāsaye jotaye dhammaṃ paggaṇhe isinaṃ dhajaṃ
subhāsitaddhajā isayo dhammo hi isinaṃ dhajoti
sutasomajātakaṃ pañcamaṃ.
--------
Tassuddānaṃ.
Sumukho pana haṃsavaro ca mahā
sudhabhojaniko ca paro pavaro
sakuṇāladijādhipativhayano
sutasomavaruttamasavhayano.
Asītinipātaṃ niṭṭhitaṃ.
----------
The Pali Tipitaka in Roman Character Volume 28 page 130-152.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=28&item=315&items=79
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=28&item=315&items=79&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=28&item=315&items=79
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=28&item=315&items=79
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=28&i=315
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=42&A=8275
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=8275
Contents of The Tipitaka Volume 28
http://84000.org/tipitaka/read/?index_28
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com