ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [258]    Kathaṃ    catusaṭṭhiyā   ākārehi   tiṇṇannaṃ   indriyānaṃ
vasībhāvatāpaññā āsavānaṃ khaye ñāṇaṃ.
     {258.1}  Katamesaṃ  tiṇṇannaṃ  indriyānaṃ anaññātaññassāmītindriyassa
aññindriyassa aññātāvindriyassa.
     {258.2}      Anaññātaññassāmītindriyaṃ    katiṭṭhānāni    gacchati
aññindriyaṃ     katiṭṭhānāni    gacchati    aññātāvindriyaṃ    katiṭṭhānāni
gacchati     .     anaññātaññassāmītindriyaṃ     ekaṃ    ṭhānaṃ    gacchati
sotāpattimaggaṃ    aññindriyaṃ    cha    ṭhānāni    gacchati   sotāpattiphalaṃ
Sakadāgāmimaggaṃ       sakadāgāmiphalaṃ      anāgāmimaggaṃ      anāgāmiphalaṃ
arahattamaggaṃ aññātāvindriyaṃ ekaṃ ṭhānaṃ gacchati arahattaphalaṃ.
     [259]      Sotāpattimaggakkhaṇe      anaññātaññassāmītindriyassa
saddhindriyaṃ     adhimokkhaparivāraṃ     hoti    viriyindriyaṃ    paggahaparivāraṃ
hoti   satindriyaṃ   upaṭṭhānaparivāraṃ   hoti  samādhindriyaṃ  avikkhepaparivāraṃ
hoti    paññindriyaṃ    dassanaparivāraṃ   hoti   manindriyaṃ   vijānanaparivāraṃ
hoti    somanassindriyaṃ    abhinandanaparivāraṃ    1-    hoti   jīvitindriyaṃ
pavattasantatādhipateyyaparivāraṃ         hoti         sotāpattimaggakkhaṇe
jātā     dhammā     ṭhapetvā     cittasamuṭṭhānaṃ     rūpaṃ     sabbeva
kusalā    honti    sabbeva   anāsavā   honti   sabbeva   niyyānikā
honti     sabbeva    apacayagāmino    honti    sabbeva    lokuttarā
honti     sabbeva    nibbānārammaṇā    honti    sotāpattimaggakkhaṇe
anaññātaññassāmītindriyassa            imāni           aṭṭhindriyāni
sahajātaparivārā    honti    aññamaññaparivārā   honti   nissayaparivārā
honti    sampayuttaparivārā    honti    sahagatā    honti    sahajātā
honti      saṃsaṭṭhā      honti      sampayuttā     honti     teva
tassa ākārā ceva honti parivārā ca.
     [260]      Sotāpattiphalakkhaṇe     aññindriyassa     saddhindriyaṃ
adhimokkhaparivāraṃ    hoti   viriyindriyaṃ   paggahaparivāraṃ   hoti   satindriyaṃ
upaṭṭhānaparivāraṃ     hoti     samādhindriyaṃ     avikkhepaparivāraṃ    hoti
@Footnote: 1 Ma. abhisandanaparivāraṃ. evamuparipi.
Paññindriyaṃ    dassanaparivāraṃ    hoti   manindriyaṃ   vijānanaparivāraṃ   hoti
somanassindriyaṃ        abhinandanaparivāraṃ        hoti        jīvitindriyaṃ
pavattasantatādhipateyyaparivāraṃ     hoti     sotāpattiphalakkhaṇe     jātā
dhammā   sabbeva   abyākatā   honti   ṭhapetvā   cittasamuṭṭhānaṃ   rūpaṃ
sabbeva    anāsavā   honti   sabbeva   lokuttarā   honti   sabbeva
nibbānārammaṇā      honti      sotāpattiphalakkhaṇe      aññindriyassa
imāni    aṭṭhindriyāni    sahajātaparivārā    honti   aññamaññaparivārā
honti    nissayaparivārā   honti   sampayuttaparivārā   honti   sahagatā
honti    sahajātā    honti    saṃsaṭṭhā   honti   sampayuttā   honti
teva tassa ākārā ceva honti parivārā ca.
     [261]     Sakadāgāmimaggakkhaṇe     .pe.    sakadāgāmiphalakkhaṇe
.pe. Anāgāmimaggakkhaṇe .pe. Anāgāmiphalakkhaṇe .pe.
     {261.1}     Arahattamaggakkhaṇe     aññindriyassa     saddhindriyaṃ
adhimokkhaparivāraṃ   hoti   .pe.  jīvitindriyaṃ  pavattasantatādhipateyyaparivāraṃ
hoti   arahattamaggakkhaṇe   jātā   dhammā  ṭhapetvā  cittasamuṭṭhānaṃ  rūpaṃ
sabbeva   kusalā  honti  sabbeva  anāsavā  honti  sabbeva  niyyānikā
honti   sabbeva   apacayagāmino   honti   sabbeva   lokuttarā  honti
sabbeva        nibbānārammaṇā        honti       arahattamaggakkhaṇe
aññindriyassa        imāni       aṭṭhindriyāni       sahajātaparivārā
honti      aññamaññaparivārā     honti     nissayaparivārā     honti
Sampayuttaparivārā    honti    sahagatā    honti    sahajātā    honti
saṃsaṭṭhā   honti   sampayuttā   honti   teva   tassa   ākārā  ceva
honti parivārā ca.
     [262]     Arahattaphalakkhaṇe     aññātāvindriyassa    saddhindriyaṃ
adhimokkhaparivāraṃ    hoti   viriyindriyaṃ   paggahaparivāraṃ   hoti   satindriyaṃ
upaṭṭhānaparivāraṃ     hoti     samādhindriyaṃ     avikkhepaparivāraṃ    hoti
paññindriyaṃ    dassanaparivāraṃ    hoti   manindriyaṃ   vijānanaparivāraṃ   hoti
somanassindriyaṃ        abhinandanaparivāraṃ        hoti        jīvitindriyaṃ
pavattasantatādhipateyyaparivāraṃ    hoti   arahattaphalakkhaṇe   jātā   dhammā
sabbeva   abyākatā   honti   ṭhapetvā   cittasamuṭṭhānaṃ   rūpaṃ  sabbeva
anāsavā   honti  sabbeva  lokuttarā  honti  sabbeva  nibbānārammaṇā
honti        arahattaphalakkhaṇe        aññātāvindriyassa       imāni
aṭṭhindriyāni       sahajātaparivārā      honti      aññamaññaparivārā
honti    nissayaparivārā   honti   sampayuttaparivārā   honti   sahagatā
honti    sahajātā    honti    saṃsaṭṭhā   honti   sampayuttā   honti
teva   tassa   ākārā   ceva   honti   parivārā   ca   iti  imāni
aṭṭhaṭṭhakāni catusaṭṭhī honti.
     [263]     Āsavāti    katame    te    āsavā    kāmāsavo
bhavāsavo   diṭṭhāsavo   avijjāsavo   .  katthete  āsavā  khīyanti .
Sotāpattimaggena     anavaseso    diṭṭhāsavo    khīyati    apāyagamanīyo
Kāmāsavo    khīyati    apāyagamanīyo    bhavāsavo   khīyati   apāyagamanīyo
avijjāsavo    khīyati   etthete   āsavā   khīyanti   sakadāgāmimaggena
oḷāriko   kāmāsavo   khīyati   tadekaṭṭho  bhavāsavo  khīyati  tadekaṭṭho
avijjāsavo    khīyati    etthete   āsavā   khīyanti   anāgāmimaggena
anavaseso     kāmāsavo     khīyati    tadekaṭṭho    bhavāsavo    khīyati
tadekaṭṭho     avijjāsavo    khīyati    etthete    āsavā    khīyanti
arahattamaggena   anavaseso   bhavāsavo  khīyati  [1]-  avijjāsavo  khīyati
etthete    āsavā   khīyanti   taṃ   ñātaṭṭhena   ñāṇaṃ   pajānanaṭṭhena
paññā     tena     vuccati     catusaṭṭhiyā     ākārehi     tiṇṇannaṃ
indriyānaṃ vasībhāvatāpaññā āsavānaṃ khaye ñāṇaṃ.
                       --------



             The Pali Tipitaka in Roman Character Volume 31 page 169-173. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=258&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=258&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=258&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=258&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=258              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=8828              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=8828              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :