ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
                   Yuganaddhavagge saccakathā
                    paripuṇṇakathānidānaṃ 9-
     [544]   Cattārīmāni   bhikkhave   tathāni   avitathāni   anaññathāni
katamāni    cattāri    idaṃ    dukkhanti   bhikkhave   tathametaṃ   avitathametaṃ
@Footnote: 1 Ma. Yu. kampati. 2 Yu. sammohaṃ. 3 Ma. Yu. vikkhipati. 4 Yu. vikkhipate.
@5 Yu. bhāvanā. 6 Yu. cittasaṅkhepavikkhepaṃ. Ma. cittassa saṅkhepavikkhepaṃ.
@7 Yu. avikkhepaṃ. 8 Yu. pajānātīti. 9 Ma. purimanidānaṃ.
Anaññathametaṃ    ayaṃ   dukkhasamudayoti   tathametaṃ   avitathametaṃ   anaññathametaṃ
ayaṃ     dukkhanirodhoti     tathametaṃ    avitathametaṃ    anaññathametaṃ    ayaṃ
dukkhanirodhagāminī     paṭipadāti     tathametaṃ    avitathametaṃ    anaññathametaṃ
imāni kho bhikkhave cattāri tathāni avitathāni anaññathāni.
     [545]   Kathaṃ   dukkhaṃ   tathaṭṭhena   saccaṃ   .  cattāro  dukkhassa
dukkhaṭṭhā   tathā   avitathā   anaññathā   dukkhassa   pīḷanaṭṭho  saṅkhataṭṭho
santāpaṭṭho    vipariṇāmaṭṭho    ime    cattāro   dukkhassa   dukkhaṭṭhā
tathā avitathā anaññathā evaṃ dukkhaṃ tathaṭṭhena saccaṃ.
     {545.1}  Kathaṃ  samudayo  tathaṭṭhena  saccaṃ  .  cattāro  samudayassa
samudayaṭṭhā  tathā  avitathā  anaññathā  samudayassa  āyuhanaṭṭho  nidānaṭṭho
saṅyogaṭṭho   palibodhaṭṭho   ime  cattāro  samudayassa  samudayaṭṭhā  tathā
avitathā anaññathā evaṃ samudayo tathaṭṭhena saccaṃ.
     {545.2}  Kathaṃ  nirodho  tathaṭṭhena  saccaṃ  .  cattāro  nirodhassa
nirodhaṭṭhā   tathā  avitathā  anaññathā  nirodhassa  nissaraṇaṭṭho  vivekaṭṭho
asaṅkhataṭṭho   amataṭṭho   ime   cattāro   nirodhassa  nirodhaṭṭhā  tathā
avitathā anaññathā evaṃ nirodho tathaṭṭhena saccaṃ.
     {545.3}   Kathaṃ   maggo  tathaṭṭhena  saccaṃ  .  cattāro  maggassa
maggaṭṭhā   tathā   avitathā   anaññathā   maggassa  niyyānaṭṭho  hetaṭṭho
dassanaṭṭho    ādhipateyyaṭṭho    ime   cattāro   maggassa   maggaṭṭhā
tathā avitathā anaññathā evaṃ maggo tathaṭṭhena saccaṃ.
     [546]   Katihākārehi   cattāri   saccāni   ekapaṭivedhāni  .
Catūhākārehi   cattāri   saccāni  ekapaṭivedhāni  tathaṭṭhena  anattaṭṭhena
saccaṭṭhena    paṭivedhaṭṭhena   imehi   catūhākārehi   cattāri   saccāni
ekasaṅgahitāni    yaṃ    ekasaṅgahitaṃ   taṃ   ekattaṃ   ekattaṃ   ekena
ñāṇena paṭivijjhatīti cattāri saccāni ekapaṭivedhāni.
     {546.1}   Kathaṃ   tathaṭṭhena  cattāri  saccāni  ekapaṭivedhāni .
Catūhākārehi   tathaṭṭhena   cattāri   saccāni   ekapaṭivedhāni   dukkhassa
dukkhaṭṭho   tathaṭṭho  samudayassa  samudayaṭṭho  tathaṭṭho  nirodhassa  nirodhaṭṭho
tathaṭṭho   maggassa   maggaṭṭho   tathaṭṭho  imehi  catūhākārehi  tathaṭṭhena
cattāri   saccāni  ekasaṅgahitāni  yaṃ  ekasaṅgahitaṃ  taṃ  ekattaṃ  ekattaṃ
ekena ñāṇena paṭivijjhatīti cattāri saccāni ekapaṭivedhāni.
     {546.2}  Kathaṃ  anattaṭṭhena  cattāri  saccāni  ekapaṭivedhāni .
Catūhākārehi   anattaṭṭhena   cattāri   saccāni  ekapaṭivedhāni  dukkhassa
dukkhaṭṭho    anattaṭṭho   samudayassa   samudayaṭṭho   anattaṭṭho   nirodhassa
nirodhaṭṭho    anattaṭṭho    maggassa    maggaṭṭho    anattaṭṭho   imehi
catūhākārehi    anattaṭṭhena    cattāri   saccāni   ekasaṅgahitāni   yaṃ
ekasaṅgahitaṃ    taṃ   ekattaṃ   ekattaṃ   ekena   ñāṇena   paṭivijjhatīti
cattāri saccāni ekapaṭivedhāni.
     {546.3} Kathaṃ saccaṭṭhena cattāri saccāni ekapaṭivedhāni. Catūhākārehi
Saccaṭṭhena    cattāri    saccāni   ekapaṭivedhāni   dukkhassa   dukkhaṭṭho
saccaṭṭho    samudayassa    samudayaṭṭho   saccaṭṭho   nirodhassa   nirodhaṭṭho
saccaṭṭho    maggassa    maggaṭṭho    saccaṭṭho    imehi   catūhākārehi
saccaṭṭhena   cattāri   saccāni   ekasaṅgahitāni   yaṃ   ekasaṅgahitaṃ   taṃ
ekattaṃ   ekattaṃ   ekena   ñāṇena   paṭivijjhatīti   cattāri   saccāni
ekapaṭivedhāni.
     {546.4}  Kathaṃ  paṭivedhaṭṭhena  cattāri  saccāni  ekapaṭivedhāni.
Catūhākārehi   paṭivedhaṭṭhena   cattāri  saccāni  ekapaṭivedhāni  dukkhassa
dukkhaṭṭho     paṭivedhaṭṭho     samudayassa     samudayaṭṭho     paṭivedhaṭṭho
nirodhassa   nirodhaṭṭho   paṭivedhaṭṭho   maggassa   maggaṭṭho   paṭivedhaṭṭho
imehi   catūhākārehi   paṭivedhaṭṭhena   cattāri  saccāni  ekasaṅgahitāni
yaṃ   ekasaṅgahitaṃ   taṃ   ekattaṃ   ekattaṃ  ekena  ñāṇena  paṭivijjhatīti
cattāri saccāni ekapaṭivedhāni.
     [547]  Katihākārehi  1-  cattāri  saccāni  ekapaṭivedhāni. Yaṃ
aniccaṃ   taṃ   dukkhaṃ   [2]-   yaṃ   aniccañca   dukkhañca  taṃ  anattā  yaṃ
aniccañca   dukkhañca   anattā   ca   taṃ   tathaṃ   yaṃ   aniccañca  dukkhañca
anattā   ca   tathañca   taṃ   saccaṃ   yaṃ   aniccañca   dukkhañca   anattā
ca   tathañca   saccañca   taṃ   ekasaṅgahitaṃ   yaṃ  ekasaṅgahitaṃ  taṃ  ekattaṃ
ekattaṃ     ekena     ñāṇena     paṭivijjhatīti    cattāri    saccāni
ekapaṭivedhāni.
@Footnote: 1 Yu. kathaṃ .... 2 Ma. yaṃ dukkhaṃ taṃ aniccaṃ.
     {547.1}   Katihākārehi   cattāri   saccāni  ekapaṭivedhāni .
Navahākārehi   cattāri   saccāni  ekapaṭivedhāni  tathaṭṭhena  anattaṭṭhena
saccaṭṭhena    paṭivedhaṭṭhena    abhiññaṭṭhena    pariññaṭṭhena   pahānaṭṭhena
bhāvanaṭṭhena   sacchikiriyaṭṭhena   imehi   navahākārehi   cattāri  saccāni
ekasaṅgahitāni   yaṃ  ekasaṅgahitaṃ  taṃ  ekattaṃ  ekattaṃ  ekena  ñāṇena
paṭivijjhatīti cattāri saccāni ekapaṭivedhāni.
     [548]   Kathaṃ   tathaṭṭhena   cattāri   saccāni  ekapaṭivedhāni .
Navahākārehi   tathaṭṭhena   cattāri   saccāni   ekapaṭivedhāni   dukkhassa
dukkhaṭṭho    tathaṭṭho    samudayassa    samudayaṭṭho    tathaṭṭho    nirodhassa
nirodhaṭṭho     tathaṭṭho    maggassa    maggaṭṭho    tathaṭṭho    abhiññāya
abhiññaṭṭho       tathaṭṭho      pariññāya      pariññaṭṭho      tathaṭṭho
pahānassa    pahānaṭṭho    tathaṭṭho    bhāvanāya    bhāvanaṭṭho   tathaṭṭho
sacchikiriyāya   sacchikiriyaṭṭho   tathaṭṭho   imehi   navahākārehi  tathaṭṭhena
cattāri    saccāni    ekasaṅgahitāni   yaṃ   ekasaṅgahitaṃ   taṃ   ekattaṃ
ekattaṃ ekena ñāṇena paṭivijjhatīti cattāri saccāni ekapaṭivedhāni.
     {548.1}   Kathaṃ   anattaṭṭhena  saccaṭṭhena  paṭivedhaṭṭhena  cattāri
saccāni  ekapaṭivedhāni  .  navahākārehi  paṭivedhaṭṭhena  cattāri saccāni
ekapaṭivedhāni     dukkhassa     dukkhaṭṭho     paṭivedhaṭṭho     samudayassa
samudayaṭṭho   paṭivedhaṭṭho   nirodhassa   nirodhaṭṭho   paṭivedhaṭṭho  maggassa
Maggaṭṭho     paṭivedhaṭṭho     abhiññāya     abhiññaṭṭho     paṭivedhaṭṭho
pariññāya      pariññaṭṭho     paṭivedhaṭṭho     pahānassa     pahānaṭṭho
paṭivedhaṭṭho     bhāvanāya     bhāvanaṭṭho    paṭivedhaṭṭho    sacchikiriyāya
sacchikiriyaṭṭho    paṭivedhaṭṭho    imehi    navahākārehi    paṭivedhaṭṭhena
cattāri    saccāni    ekasaṅgahitāni   yaṃ   ekasaṅgahitaṃ   taṃ   ekattaṃ
ekattaṃ ekena ñāṇena paṭivijjhatīti cattāri saccāni ekapaṭivedhāni.
     [549]   Katihākārehi   cattāri   saccāni   ekapaṭivedhāni  .
Dvādasahākārehi     cattāri    saccāni    ekapaṭivedhāni    tathaṭṭhena
anattaṭṭhena   saccaṭṭhena   paṭivedhaṭṭhena   abhijānanaṭṭhena  parijānanaṭṭhena
dhammaṭṭhena     tathaṭṭhena    ñātaṭṭhena    sacchikiriyaṭṭhena    phassanaṭṭhena
abhisamayaṭṭhena     imehi     dvādasahākārehi     cattāri     saccāni
ekasaṅgahitāni   yaṃ  ekasaṅgahitaṃ  taṃ  ekattaṃ  ekattaṃ  ekena  ñāṇena
paṭivijjhatīti cattāri saccāni ekapaṭivedhāni.
     {549.1}  Kathaṃ  tathaṭṭhena cattāri saccāni ekapaṭivedhāni. Soḷasahi
ākārehi    tathaṭṭhena    cattāri   saccāni   ekapaṭivedhāni   dukkhassa
pīḷanaṭṭho   saṅkhataṭṭho   santāpaṭṭho   vipariṇāmaṭṭho   tathaṭṭho  samudayassa
āyuhanaṭṭho     nidānaṭṭho     saññogaṭṭho     palibodhaṭṭho    tathaṭṭho
nirodhassa   nissaraṇaṭṭho   vivekaṭṭho   asaṅkhataṭṭho   amataṭṭho   tathaṭṭho
maggassa   niyyānaṭṭho   hetaṭṭho   dassanaṭṭho  ādhipateyyaṭṭho  tathaṭṭho
Imehi   soḷasahi  ākārehi  tathaṭṭhena  cattāri  saccāni  ekasaṅgahitāni
yaṃ   ekasaṅgahitaṃ   taṃ   ekattaṃ   ekattaṃ  ekena  ñāṇena  paṭivijjhatīti
cattāri saccāni ekapaṭivedhāni.
     {549.2}   Kathaṃ   anattaṭṭhena   .pe.  saccaṭṭhena  paṭivedhaṭṭhena
abhijānanaṭṭhena    parijānanaṭṭhena    dhammaṭṭhena    tathaṭṭhena   ñātaṭṭhena
sacchikiriyaṭṭhena     phassanaṭṭhena     abhisamayaṭṭhena    cattāri    saccāni
ekapaṭivedhāni   soḷasahi    ākārehi   abhisamayaṭṭhena  cattāri  saccāni
ekapaṭivedhāni     dukkhassa     pīḷanaṭṭho     saṅkhataṭṭho    santāpaṭṭho
vipariṇāmaṭṭho     abhisamayaṭṭho    samudayassa    āyuhanaṭṭho    nidānaṭṭho
saññogaṭṭho     palibodhaṭṭho    abhisamayaṭṭho    nirodhassa    nissaraṇaṭṭho
vivekaṭṭho   asaṅkhataṭṭho   amataṭṭho   abhisamayaṭṭho  maggassa  niyyānaṭṭho
hetaṭṭho     dassanaṭṭho     ādhipateyyaṭṭho     abhisamayaṭṭho    imehi
soḷasahi   ākārehi   abhisamayaṭṭhena   cattāri   saccāni  ekasaṅgahitāni
yaṃ   ekasaṅgahitaṃ   taṃ   ekattaṃ   ekattaṃ  ekena  ñāṇena  paṭivijjhatīti
cattāri saccāni ekapaṭivedhāni.
     [550]   Saccānaṃ   kati   lakkhaṇāni  .  saccānaṃ  dve  lakkhaṇāni
saṅkhatalakkhaṇañca      asaṅkhatalakkhaṇañca      saccānaṃ     imāni     dve
lakkhaṇāni.
     {550.1}    Saccānaṃ   kati  lakkhaṇāni  .  saccānaṃ  cha  lakkhaṇāni
saṅkhatānaṃ    saccānaṃ   uppādo   paññāyati   vayo   paññāyati   ṭhitānaṃ
Aññathattaṃ   paññāyati   na   asaṅkhatassa   saccassa   uppādo   paññāyati
na   vayo   paññāyati   na  ṭhitassa  aññathattaṃ  paññāyati  saccānaṃ  imāni
cha lakkhaṇāni.
     {550.2}  Saccānaṃ  kati  lakkhaṇāni  .  saccānaṃ  dvādasa lakkhaṇāni
dukkhasaccassa     uppādo     paññāyati    vayo    paññāyati    ṭhitassa
aññathattaṃ    paññāyati    samudayasaccassa    uppādo    paññāyati   vayo
paññāyati       ṭhitassa      aññathattaṃ      paññāyati      maggasaccassa
uppādo     paññāyati     vayo     paññāyati     ṭhitassa    aññathattaṃ
paññāyati    na    nirodhasaccassa    uppādo    paññāyati    na   vayo
paññāyati    na    ṭhitassa    aññathattaṃ    paññāyati    saccānaṃ   imāni
dvādasa lakkhaṇāni.
     [551]   Catunnaṃ   saccānaṃ   kati   kusalā   kati   akusalā   kati
abyākatā    .    samudayasaccaṃ   akusalaṃ   maggasaccaṃ   kusalaṃ   nirodhasaccaṃ
abyākataṃ   dukkhasaccaṃ  siyā  kusalaṃ  siyā  akusalaṃ  siyā  abyākataṃ  [1]-
tīṇi   saccāni   ekasaccena   saṅgahitāni   ekaṃ   saccaṃ   tīhi  saccehi
saṅgahitaṃ vatthuvasena pariyāyena.
     {551.1}  Siyāti  kathañca  siyā  .  yaṃ dukkhasaccaṃ akusalaṃ samudayasaccaṃ
akusalaṃ   evaṃ   akusalaṭṭhena   dve   saccāni   ekasaccena  saṅgahitāni
ekaṃ    saccaṃ    dvīhi    saccehi    saṅgahitaṃ    yaṃ   dukkhasaccaṃ   kusalaṃ
maggasaccaṃ    kusalaṃ    evaṃ   kusalaṭṭhena   dve   saccāni   ekasaccena
@Footnote: 1 Ma. siyā.
Saṅgahitāni    ekaṃ   saccaṃ   dvīhi   saccehi   saṅgahitaṃ   yaṃ   dukkhasaccaṃ
abyākataṃ   nirodhasaccaṃ   abyākataṃ   evaṃ  abyākataṭṭhena  dve  saccāni
ekasaccena   saṅgahitāni   ekaṃ   saccaṃ   dvīhi  saccehi  saṅgahitaṃ  evaṃ
siyā    tīṇi   saccāni   ekasaccena   saṅgahitāni   ekaṃ   saccaṃ   tīhi
saccehi saṅgahitaṃ vatthuvasena pariyāyenāti.
     [552]  Pubbe  me bhikkhave sambodhā anabhisambuddhassa bodhisattasseva
sato  etadahosi  ko  nu  kho  rūpassa  assādo ko ādīnavo kiṃ nissaraṇaṃ
ko  vedanāya  assādo  ko  ādīnavo  kiṃ nissaraṇaṃ ko saññāya assādo
ko  ādīnavo  kiṃ  nissaraṇaṃ  ko  saṅkhārānaṃ  assādo  ko  ādīnavo kiṃ
nissaraṇaṃ   ko   viññāṇassa   assādo   ko   ādīnavo  kiṃ  nissaraṇanti
tassa   mayhaṃ   bhikkhave  etadahosi  yaṃ  kho  rūpaṃ  paṭicca  uppajjati  sukhaṃ
somanassaṃ   ayaṃ   rūpassa   assādo   yaṃ   rūpaṃ   aniccaṃ   [1]-  dukkhaṃ
vipariṇāmadhammaṃ   ayaṃ   rūpassa   ādīnavo   yo   rūpasmiṃ   chandarāgavinayo
chandarāgappahānaṃ    idaṃ    rūpassa   nissaraṇaṃ   yaṃ   vedanaṃ   paṭicca   yaṃ
saññaṃ   paṭicca   yaṃ   saṅkhāre   paṭicca   yaṃ  viññāṇaṃ  paṭicca  uppajjati
sukhaṃ   somanassaṃ   ayaṃ  viññāṇassa  assādo  yaṃ  viññāṇaṃ  aniccaṃ  [1]-
dukkhaṃ    vipariṇāmadhammaṃ   ayaṃ   viññāṇassa   ādīnavo   yo   viññāṇasmiṃ
chandarāgavinayo chandarāgappahānaṃ idaṃ viññāṇassa nissaraṇaṃ.
@Footnote: 1 Ma. taṃ. evamīdisesu ṭhānesu.
     [553]  Yāvakīvañcāhaṃ  bhikkhave  imesaṃ  pañcannaṃ  upādānakkhandhānaṃ
evaṃ    assādañca    assādato   ādīnavañca   ādīnavato   nissaraṇañca
nissaraṇato   yathābhūtaṃ   nabbhaññāsiṃ   neva   tāvāhaṃ   bhikkhave  sadevake
loke      samārake     sabrahmake     sassamaṇabrāhmaṇiyā     pajāya
sadevamanussāya   anuttaraṃ   sammāsambodhiṃ   abhisambuddho   1-  paccaññāsiṃ
yato    ca    khvāhaṃ    bhikkhave   imesaṃ   pañcannaṃ   upādānakkhandhānaṃ
evaṃ    assādañca    assādato   ādīnavañca   ādīnavato   nissaraṇañca
nissaraṇato   yathābhūtaṃ   abbhaññāsiṃ   athāhaṃ   bhikkhave   sadevake  loke
samārake    sabrahmake    sassamaṇabrāhmaṇiyā    pajāya   sadevamanussāya
anuttaraṃ    sammāsambodhiṃ    abhisambuddho    1-    paccaññāsiṃ   ñāṇañca
pana   me   dassanaṃ  udapādi  akuppā  me  cetovimutti  2-  ayamantimā
jāti natthidāni punabbhavoti.
     [554]   Yaṃ   rūpaṃ  paṭicca  uppajjati  sukhaṃ  somanassaṃ  ayaṃ  rūpassa
assādoti    pahānappaṭivedho    samudayasaccaṃ   yaṃ   rūpaṃ   aniccaṃ   dukkhaṃ
vipariṇāmadhammaṃ    ayaṃ   rūpassa   ādīnavoti   pariññāpaṭivedho   dukkhasaccaṃ
yo   rūpasmiṃ   chandarāgavinayo   chandarāgappahānaṃ  idaṃ  rūpassa  nissaraṇanti
sacchikiriyāpaṭivedho  nirodhasaccaṃ  yā  imesu  tīsu  ṭhānesu  diṭṭhi saṅkappo
vācā   kammanto   ājīvo   vāyāmo   sati   samādhi  bhāvanāpaṭivedho
maggasaccaṃ    yaṃ   vedanaṃ   paṭicca   yaṃ   saññaṃ   paṭicca   yaṃ   saṅkhāre
paṭicca    yaṃ    viññāṇaṃ    paṭicca    uppajjati   sukhaṃ   somanassaṃ   ayaṃ
@Footnote: 1 Ma. itisaddo dissati. 2 Ma. vimutti.
Viññāṇassa    assādoti    pahānappaṭivedho   samudayasaccaṃ   yaṃ   viññāṇaṃ
aniccaṃ   dukkhaṃ  vipariṇāmadhammaṃ  ayaṃ  viññāṇassa  ādīnavo  pariññāpaṭivedho
dukkhasaccaṃ     yo     viññāṇasmiṃ     chandarāgavinayo    chandarāgappahānaṃ
idaṃ     viññāṇassa     nissaraṇanti     sacchikiriyāpaṭivedho    nirodhasaccaṃ
yā   imesu   tīsu  ṭhānesu  diṭṭhi  saṅkappo  vācā  kammanto  ājīvo
vāyāmo sati samādhi bhāvanāpaṭivedho maggasaccanti 1-.
     [555]   [2]-   Katihākārehi   saccaṃ   .   tīhākārehi  saccaṃ
esanaṭṭhena pariggahaṭṭhena paṭivedhaṭṭhena.
     {555.1}   Kathaṃ  esanaṭṭhena  saccaṃ  .  jarāmaraṇaṃ kiṃnidānaṃ kiṃsamudayaṃ
kiṃjātikaṃ  kiṃpabhavanti  evaṃ  esanaṭṭhena  saccaṃ  jarāmaraṇaṃ  jātinidānaṃ  jāti
samudayaṃ  jātijātikaṃ  jātippabhavanti  evaṃ  pariggahaṭṭhena  saccaṃ  jarāmaraṇañca
pajānāti    jarāmaraṇasamudayañca   pajānāti   jarāmaraṇanirodhañca   pajānāti
jarāmaraṇanirodhagāminīpaṭipadañca pajānāti evaṃ paṭivedhaṭṭhena saccaṃ.
     {555.2}   Jāti  kiṃnidānā  kiṃsamudayā  kiṃjātikā  kiṃpabhavāti  evaṃ
esanaṭṭhena  saccaṃ  jāti  bhavanidānā  bhavasamudayā  bhavajātikā  bhavappabhavāti
evaṃ    pariggahaṭṭhena    saccaṃ    jātiñca    pajānāti    jātisamudayañca
pajānāti      jātinirodhañca      pajānāti     jātinirodhagāminīpaṭipadañca
pajānāti evaṃ paṭivedhaṭṭhena saccaṃ.
     {555.3} Bhavo kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavoti evaṃ esanaṭṭhena
@Footnote: 1 Ma. Yu. itisaddo na dissati. 2 Ma. Yu. saccanti.
Saccaṃ    bhavo    upādānanidāno    upādānasamudayo    upādānajātiko
upādānappabhavoti    evaṃ    pariggahaṭṭhena    saccaṃ   bhavañca   pajānāti
bhavasamudayañca    pajānāti    bhavanirodhañca    pajānāti    bhavanirodhagāminī-
paṭipadañca pajānāti evaṃ paṭivedhaṭṭhena saccaṃ.
     {555.4}   Upādānaṃ  kiṃnidānaṃ  kiṃsamudayaṃ  kiṃjātikaṃ  kiṃpabhavanti  evaṃ
esanaṭṭhena   saccaṃ   upādānaṃ   taṇhānidānaṃ   taṇhāsamudayaṃ  taṇhājātikaṃ
taṇhāpabhavanti    evaṃ    pariggahaṭṭhena   saccaṃ   upādānañca   pajānāti
upādānasamudayañca       pajānāti      upādānanirodhañca      pajānāti
upādānanirodhagāminīpaṭipadañca pajānāti evaṃ paṭivedhaṭṭhena saccaṃ.
     {555.5}  Taṇhā  kiṃnidānā  kiṃsamudayā  kiṃjātikā  kiṃpabhavāti  evaṃ
esanaṭṭhena  saccaṃ  taṇhā  vedanānidānā  vedanāsamudayā  vedanājātikā
vedanāpabhavāti    evaṃ    pariggahaṭṭhena    saccaṃ    taṇhañca   pajānāti
taṇhāsamudayañca    pajānāti    taṇhānirodhañca   pajānāti   taṇhānirodha-
gāminīpaṭipadañca pajānāti evaṃ paṭivedhaṭṭhena saccaṃ.
     {555.6}   Vedanā  kiṃnidānā  kiṃsamudayā  kiṃjātikā kiṃpabhavāti evaṃ
esanaṭṭhena   saccaṃ   vedanā   phassanidānā   phassasamudayā   phassajātikā
phassappabhavāti    evaṃ    pariggahaṭṭhena    saccaṃ    vedanañca   pajānāti
vedanāsamudayañca       pajānāti       vedanānirodhañca       pajānāti
vedanānirodhagāminīpaṭipadañca pajānāti evaṃ paṭivedhaṭṭhena saccaṃ.
     {555.7}   Phasso  kiṃnidāno  kiṃsamudayo  kiṃjātiko  kiṃpabhavoti evaṃ
esanaṭṭhena     saccaṃ     phasso    saḷāyatananidāno    saḷāyatanasamudayo
saḷāyatanajātiko     saḷāyatanappabhavoti    evaṃ    pariggahaṭṭhena    saccaṃ
phassañca     pajānāti     phassasamudayañca     pajānāti     phassanirodhañca
pajānāti        phassanirodhagāminīpaṭipadañca        pajānāti       evaṃ
paṭivedhaṭṭhena saccaṃ.
     {555.8}    Saḷāyatanaṃ  kiṃnidānaṃ  kiṃsamudayaṃ  kiṃjātikaṃ  kiṃpabhavanti evaṃ
esanaṭṭhena   saccaṃ  saḷāyatanaṃ  nāmarūpanidānaṃ  nāmarūpasamudayaṃ  nāmarūpajātikaṃ
nāmarūpappabhavanti   evaṃ   pariggahaṭṭhena   saccaṃ   saḷāyatanañca   pajānāti
saḷāyatanasamudayañca       pajānāti      saḷāyatananirodhañca      pajānāti
saḷāyatananirodhagāminīpaṭipadañca pajānāti evaṃ paṭivedhaṭṭhena saccaṃ.
     {555.9}   Nāmarūpaṃ   kiṃnidānaṃ  kiṃsamudayaṃ  kiṃjātikaṃ  kiṃpabhavanti  evaṃ
esanaṭṭhena      saccaṃ     nāmarūpaṃ     viññāṇanidānaṃ     viññāṇasamudayaṃ
viññāṇajātikaṃ     viññāṇappabhavanti     evaṃ     pariggahaṭṭhena     saccaṃ
nāmarūpañca    pajānāti    nāmarūpasamudayañca   pajānāti   nāmarūpanirodhañca
pajānāti       nāmarūpanirodhagāminīpaṭipadañca       pajānāti       evaṃ
paṭivedhaṭṭhena saccaṃ.
     {555.10}   Viññāṇaṃ  kiṃnidānaṃ  kiṃsamudayaṃ  kiṃjātikaṃ  kiṃpabhavanti  evaṃ
esanaṭṭhena   saccaṃ   viññāṇaṃ  saṅkhāranidānaṃ  saṅkhārasamudayaṃ  saṅkhārajātikaṃ
Saṅkhārappabhavanti    evaṃ   pariggahaṭṭhena   saccaṃ   viññāṇañca   pajānāti
viññāṇasamudayañca       pajānāti       viññāṇanirodhañca       pajānāti
viññāṇanirodhagāminīpaṭipadañca pajānāti evaṃ paṭivedhaṭṭhena saccaṃ.
     {555.11}   Saṅkhārā   kiṃnidānā  kiṃsamudayā  kiṃjātikā  kiṃpabhavāti
evaṃ   esanaṭṭhena   saccaṃ   saṅkhārā   avijjānidānā   avijjāsamudayā
avijjājātikā   avijjāpabhavāti  evaṃ  pariggahaṭṭhena  saccaṃ  saṅkhāre  ca
pajānāti    saṅkhārasamudayañca    pajānāti    saṅkhāranirodhañca   pajānāti
saṅkhāranirodhagāminīpaṭipadañca pajānāti evaṃ paṭivedhaṭṭhena saccaṃ.
     [556]    Jarāmaraṇaṃ    dukkhasaccaṃ    jāti   samudayasaccaṃ   ubhinnaṃpi
nissaraṇaṃ    nirodhasaccaṃ    nirodhappajānanā   maggasaccaṃ   jāti   dukkhasaccaṃ
bhavo    samudayasaccaṃ    ubhinnaṃpi   nissaraṇaṃ   nirodhasaccaṃ   nirodhappajānanā
maggasaccaṃ   bhavo   dukkhasaccaṃ   upādānaṃ   samudayasaccaṃ   ubhinnaṃpi  nissaraṇaṃ
nirodhasaccaṃ   nirodhappajānanā   maggasaccaṃ   upādānaṃ   dukkhasaccaṃ   taṇhā
samudayasaccaṃ     ubhinnaṃpi     nissaraṇaṃ     nirodhasaccaṃ     nirodhappajānanā
maggasaccaṃ   taṇhā   dukkhasaccaṃ   vedanā   samudayasaccaṃ   ubhinnaṃpi  nissaraṇaṃ
nirodhasaccaṃ    nirodhappajānanā   maggasaccaṃ   vedanā   dukkhasaccaṃ   phasso
samudayasaccaṃ   ubhinnaṃpi   nissaraṇaṃ   nirodhasaccaṃ   nirodhappajānanā  maggasaccaṃ
phasso   dukkhasaccaṃ   saḷāyatanaṃ  samudayasaccaṃ  ubhinnaṃpi   nissaraṇaṃ  nirodhasaccaṃ
Nirodhappajānanā      maggasaccaṃ     saḷāyatanaṃ     dukkhasaccaṃ     nāmarūpaṃ
samudayasaccaṃ     ubhinnaṃpi     nissaraṇaṃ     nirodhasaccaṃ     nirodhappajānanā
maggasaccaṃ     nāmarūpaṃ    dukkhasaccaṃ    viññāṇaṃ    samudayasaccaṃ    ubhinnaṃpi
nissaraṇaṃ      nirodhasaccaṃ     nirodhappajānanā     maggasaccaṃ     viññāṇaṃ
dukkhasaccaṃ    saṅkhārā    samudayasaccaṃ    ubhinnaṃpi    nissaraṇaṃ   nirodhasaccaṃ
nirodhappajānanā   maggasaccaṃ   saṅkhārā   dukkhasaccaṃ   avijjā  samudayasaccaṃ
ubhinnaṃpi      nissaraṇaṃ     nirodhasaccaṃ     nirodhappajānanā     maggasaccaṃ
jarāmaraṇaṃ  [1]-  dukkhasaccaṃ [2]- jāti siyā dukkhasaccaṃ 3- siyā samudayasaccaṃ
ubhinnaṃpi   nissaraṇaṃ   nirodhasaccaṃ  nirodhappajānanā  maggasaccaṃ  jāti  [4]-
dukkhasaccaṃ   [5]-   bhavo   siyā   dukkhasaccaṃ  siyā  samudayasaccaṃ  ubhinnaṃpi
nissaraṇaṃ    nirodhasaccaṃ   nirodhappajānanā   maggasaccaṃ   .pe.   saṅkhārā
dukkhasaccaṃ    avijjā    siyā   dukkhasaccaṃ   siyā   samudayasaccaṃ   ubhinnaṃpi
nissaraṇaṃ nirodhasaccaṃ nirodhappajānanā maggasaccanti.
                       Saccakathā.
                       Bhāṇavāraṃ.
                       --------



             The Pali Tipitaka in Roman Character Volume 31 page 448-462. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=544&items=13              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=544&items=13&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=544&items=13              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=544&items=13              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=544              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=5160              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=5160              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :