ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
                    Paññāvagge mahāpaññākathā
     [659]    Aniccānupassanā    bhāvitā   bahulīkatā   katamaṃ   paññaṃ
paripūreti     dukkhānupassanā     bhāvitā    bahulīkatā    katamaṃ    paññaṃ
paripūreti     anattānupassanā    bhāvitā    bahulīkatā    katamaṃ    paññaṃ
paripūreti     nibbidānupassanā    bhāvitā    bahulīkatā    katamaṃ    paññaṃ
paripūreti     virāgānupassanā    bhāvitā    bahulīkatā    katamaṃ    paññaṃ
@Footnote: 1 Yu. yuganandhā. 2 Ma. lokuttarabalasuññāti.
Paripūreti     nirodhānupassanā    bhāvitā    bahulīkatā    katamaṃ    paññaṃ
paripūreti    paṭinissaggānupassanā    bhāvitā    bahulīkatā   katamaṃ   paññaṃ
paripūreti    .    aniccānupassanā    bhāvitā    bahulīkatā    javanapaññaṃ
paripūreti     dukkhānupassanā     bhāvitā     bahulīkatā    nibbedhikapaññaṃ
paripūreti      anattānupassanā     bhāvitā     bahulīkatā     mahāpaññaṃ
paripūreti   nibbidānupassanā   bhāvitā   bahulīkatā   tikkhapaññaṃ   paripūreti
virāgānupassanā  bhāvitā  bahulīkatā  vipulapaññaṃ  paripūreti  nirodhānupassanā
bhāvitā     bahulīkatā    gambhīrapaññaṃ    paripūreti    paṭinissaggānupassanā
bhāvitā bahulīkatā assāmantapaññaṃ paripūreti.
     {659.1}  Imā  satta  paññā bhāvitā bahulīkatā paṇḍiccaṃ paripūrenti
imā   aṭṭha   paññā   bhāvitā   bahulīkatā   puthupaññaṃ  paripūrenti  imā
nava   paññā   bhāvitā   bahulīkatā  hāsapaññaṃ  paripūrenti  .  hāsapaññā
paṭibhāṇapaṭisambhidā      tassā      atthavavatthānato      atthapaṭisambhidā
adhigatā    hoti    sacchikatā    phassitā    paññāya    dhammavavatthānato
dhammapaṭisambhidā     adhigatā    hoti    sacchikatā    phassitā    paññāya
niruttivavatthānato     niruttipaṭisambhidā     adhigatā    hoti    sacchikatā
phassitā       paññāya       paṭibhāṇavavatthānato      paṭibhāṇapaṭisambhidā
adhigatā    hoti    sacchikatā    phassitā   paññāya   tassimā   catasso
paṭisambhidāyo adhigatā honti sacchikatā phassitā paññāya.



             The Pali Tipitaka in Roman Character Volume 31 page 562-563. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=659&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=659&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=659&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=659&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=659              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=6492              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=6492              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :