ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                          Buddhappakiṇṇakakaṇḍo
     [27] |27.1| Aparimeyye ito kappe      caturo āsuṃ vināyakā
                   taṇhaṅkaro medhaṅkaro              athopi saraṇaṅkaro
                   dīpaṅkaro ca sambuddho              ekakappamhi te jinā.
       |27.2| Dīpaṅkarassa aparena                 koṇḍañño 1- nāma nāyako
                   ekova ekakappamhi               tāresi janataṃ bahuṃ.
       |27.3| Dīpaṅkarassa bhagavato                koṇḍaññassa ca satthuno
                   etesaṃ antarā kappā            gaṇanāto asaṅkheyyā.
       |27.4| Koṇḍaññassa aparena           maṅgalo nāma nāyako
                   tesaṃpi antarā kappā             gaṇanāto asaṅkheyyā 2-.
       |27.5| Maṅgalo ca sumano ca                 revato sobhito muni
                   tepi buddhā ekakappe            cakkhumanto pabhaṅkarā.
       |27.6| Sobhitassa aparena                   anomadassī mahāmuni 3-
                   tesaṃpi antarā kappā             gaṇanāto asaṅkheyyā.
       |27.7| Anomadassī padumo                  nārado cāpi nāyako
                   tepi buddhā ekakappe             tamantakaraṇā 4- munī.
       |27.8| Nāradassa aparena                   padumuttaro nāma nāyako
                   ekakappamhi uppanno           tāresi janataṃ bahuṃ.
       |27.9| Nāradassa bhagavato                   padumuttarassa satthuno
                   tesaṃpi antarā kappā             gaṇanāto asaṅkheyyā.
@Footnote: 1 Yu. koṇḍaññassa nāma. 2 Ma. asaṅkhiyā. ito paraṃ īdisameva.
@3 Ma. Yu. mahāyaso. 4 Ma. Yu. ...kārakā.
       |27.10| Kappasatasahassamhi               eko āsi mahāmuni
                     padumuttaro lokavidū              āhutīnaṃ paṭiggaho.
       |27.11| Tiṃsakappasahassamhi               duve āsiṃsu 1- nāyakā
                     sumedho ca sujāto ca              orato padumuttaro.
       |27.12| Aṭṭhārasakappasate               tayo āsiṃsu nāyakā
                     piyadassī atthadassī              dhammadassī ca nāyakā.
       |27.13| Orato 2- ca sujātassa         sambuddhā dipaduttamā
                     ekakappamhi sambuddhā 3-    loke appaṭipuggalā.
       |27.14| Catunavute ito kappe             eko āsi mahāmuni
                     siddhattho so lokavidū             sallakkhato 4- anuttaro.
       |27.15| Dvenavute ito kappe            duve āsiṃsu nāyakā
                     tisso pusso ca sambuddho 5-  asamo appaṭipuggalo.
       |27.16| Ekanavute ito kappe            vipassī lokanāyako
                     sopi buddho kāruṇiko            satte mocesi bandhanā.
       |27.17| Ekattiṃse ito kappe            duve āsiṃsu nāyakā
                     sikhī ca vessabhū ceva                 asamā appaṭipuggalā.
       |27.18| Imamhi bhaddake kappe           tayo āsiṃsu nāyakā
                     kukkusandho konāgamano        kassapo cāpi nāyako.
       |27.19| Ahametarahi sambuddho            metteyyo cāpi hessati
@Footnote: 1 Ma. āsuṃ vināyakā. ito paraṃ īdisameva. 2 Yu. oraso. 3 Ma. ... te buddhā.
@4 Ma. sallakatto. Yu. sallagatto. 5 Ma. Yu. ... sambuddhā asamā appaṭipuggalā.
                     Etepime pañca buddhā         dhīrā lokānukampakā.
       |27.20| Etesaṃ dhammarājūnaṃ               aññesaṃ nekakoṭinaṃ
                     ācikkhitvāna taṃ maggaṃ          nibbuto 1- so sasāvakoti.
                               Buddhappakiṇṇakakaṇḍo niṭṭhito.
                                          Dhātubhājanīyakathā
     [28] |28.1| Mahāgotamo jinavaro           kusināramhi nibbuto
                   dhātuvitthārikaṃ āsi                 tesu tesu padesato.
       |28.2| Eko ajātasattussa                eko vesāliyā pure
                   eko kapilavatthusmiṃ                 eko ca allakappake.
       |28.3| Eko ca rāmagāmamhi               eko ca veṭṭhadīpake
                   eko pāveyyake malle           eko ca kosinārake.
       |28.4| Tumbassa 2- thūpaṃ kāresi           brāhmaṇo doṇasavhayo
                   aṅgārathūpaṃ kāresuṃ                  moriyā tuṭṭhamānasā.
       |28.5| Aṭṭha sārīrikā thūpā                navamo tumbacetiyo 3-
                   aṅgārathūpo dasamo                 tadāyeva patiṭṭhito.
                                           [4]-
       |28.6| Ekā dāṭhā tidasapure              ekā nāgapure ahu
                   ekā gandhāravisaye                 ekā kāliṅgarājino.
@Footnote: 1 Ma. Yu. nibbutā te sasāvakāti. 2 Ma. Yu. kumbhassa. 3 Ma. Yu. kumbhacetiyo.
@4 Ma. uṇhīsaṃ catasso dāṭhā .pe. sabbāpetā patiṭṭhitā.
       |28.7| Cattāḷīsasamā dantā             kesā lomā ca sabbaso
                   devā hariṃsu ekekaṃ                  cakkavāḷaparamparā.
       |28.8| Vajirāyaṃ bhagavato                     patto daṇḍo ca cīvaraṃ
                   nivāsanaṃ kulaghare 1-               paccattharaṇaṃ silavhaye 2-.
       |28.9| Pāṭalīputtanagare                   karakaṃ kāyabandhanaṃ
                   campāyaṃ udakasāṭakā 3-        uṇṇalomañca kosale.
       |28.10| Kāsāvakaṃ 4- brahmaloke       veṭhanaṃ tidase pure
                     [pāsāṇake 5- padaṃ seṭṭhaṃ     yathāpi kacchataṃ puraṃ]
                     nisīdanaṃ avantīsu 6-              devaraṭṭhe 7- attharaṇaṃ tadā.
       |28.11| Araṇi ca mithilāyaṃ                  videhe 8- parisāvanaṃ
                     vāsī sūcigharañcāpi               indapatthapure 9- tadā.
       |28.12| Parikkhārā 10- avasesā      janapadantake 11- tadā
                     paribhuttāni muninā               mahessanti manujā tadā.
       |28.13| Dhātuvitthārikaṃ āsi               gotamassa mahesino
                     pāṇīnaṃ anukampāya              ahu porāṇikaṃ tadāti.
                                         Dhātubhājanīyakathā niṭṭhitā.
                                               Buddhavaṃso niṭṭhito.
                                                    --------------
@Footnote: 1 Yu. kusaghare. 2 Ma. Yu. kapilhaye. 3 Ma. campāyudakasāṭiyaṃ. Yu. campāyaṃ
@udakasāṭikā. 4 Ma. Yu. kāsāvañca brahmaloke. 5 Yu. pāsāṇake padaṃ seṭṭhaṃ
@yañcāpi accuti padaṃ. 6 Yu. avantipure. 7 Ma. Yu. raṭṭhe ....
@8 Yu. vedehi .... 9 Yu. indaraṭṭhe. 10 Yu. parikkhāraṃ avasesaṃ.
@11 Ma. Yu. janapade aparantake.



             The Pali Tipitaka in Roman Character Volume 33 page 546-549. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=207&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=207&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=207&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=207&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=207              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=9476              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=9476              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :