ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [125]   Katame   dhammā  kusalā  yasmiṃ  samaye  kāmāvacaraṃ  kusalaṃ
cittaṃ    uppannaṃ    hoti   somanassasahagataṃ   ñāṇasampayuttaṃ   sasaṅkhārena
rūpārammaṇaṃ   vā   .pe.   dhammārammaṇaṃ   vā   yaṃ   yaṃ  vā  panārabbha
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā kusalā .pe.
                       Dutiyaṃ cittaṃ.
     [126]   Katame   dhammā  kusalā  yasmiṃ  samaye  kāmāvacaraṃ  kusalaṃ
cittaṃ    uppannaṃ    hoti    somanassasahagataṃ   ñāṇavippayuttaṃ   rūpārammaṇaṃ
vā   .pe.   dhammārammaṇaṃ   vā   yaṃ  yaṃ  vā  panārabbha  tasmiṃ  samaye
phasso   hoti  vedanā  hoti  saññā  hoti  cetanā  hoti  cittaṃ  hoti
vitakko   hoti   vicāro  hoti  pīti  hoti  sukhaṃ  hoti  cittassekaggatā
hoti  saddhindriyaṃ  hoti  viriyindriyaṃ  hoti  satindriyaṃ hoti samādhindriyaṃ
hoti  manindriyaṃ  hoti somanassindriyaṃ hoti jīvitindriyaṃ hoti sammāsaṅkappo
hoti     sammāvāyāmo     hoti    sammāsati    hoti    sammāsamādhi
hoti    saddhābalaṃ   hoti   viriyabalaṃ   hoti   satibalaṃ   hoti   samādhibalaṃ
hoti   hirībalaṃ   hoti   ottappabalaṃ   hoti   alobho   hoti   adoso
hoti   anabhijjhā   hoti   abyāpādo   hoti   hirī   hoti   ottappaṃ
hoti     kāyappassaddhi    hoti    cittappassaddhi    hoti    kāyalahutā
hoti    cittalahutā    hoti    kāyamudutā    hoti   cittamudutā   hoti
kāyakammaññatā     hoti     cittakammaññatā     hoti    kāyapāguññatā
hoti    cittapāguññatā   hoti   kāyujukatā   hoti   cittujukatā   hoti
sati   hoti   samatho   hoti   paggāho   hoti   avikkhepo  hoti  ye
vā   pana   tasmiṃ   samaye   aññepi   atthi   paṭiccasamuppannā  arūpino
dhammā ime dhammā kusalā.
     [127]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti  tayo  āhārā  honti  sattindriyāni
Honti   pañcaṅgikaṃ   jhānaṃ   hoti   caturaṅgiko  maggo  hoti  cha  balāni
honti   dve   hetū   honti   eko   phasso   hoti   .pe.  ekaṃ
dhammāyatanaṃ   hoti   ekā   dhammadhātu   hoti   ye   vā   pana  tasmiṃ
samaye    aññepi    atthi   paṭiccasamuppannā   arūpino   dhammā   ime
dhammā kusalā .pe.
     [128]  Katamo  tasmiṃ  samaye  saṅkhārakkhandho  hoti phasso cetanā
vitakko    vicāro    pīti    cittassekaggatā   saddhindriyaṃ   viriyindriyaṃ
satindriyaṃ    samādhindriyaṃ    jīvitindriyaṃ   sammāsaṅkappo   sammāvāyāmo
sammāsati   sammāsamādhi   saddhābalaṃ   viriyabalaṃ   satibalaṃ  samādhibalaṃ  hirībalaṃ
ottappabalaṃ     alobho    adoso    anabhijjhā    abyāpādo    hirī
ottappaṃ     kāyappassaddhi    cittappassaddhi    kāyalahutā    cittalahutā
kāyamudutā   cittamudutā   kāyakammaññatā   cittakammaññatā  kāyapāguññatā
cittapāguññatā       kāyujukatā      cittujukatā      sati      samatho
paggāho    avikkhepo    ye    vā   pana   tasmiṃ   samaye   aññepi
atthi    paṭiccasamuppannā    arūpino   dhammā   ṭhapetvā   vedanākkhandhaṃ
ṭhapetvā   saññākkhandhaṃ   ṭhapetvā   viññāṇakkhandhaṃ   ayaṃ   tasmiṃ  samaye
saṅkhārakkhandho hoti .pe. Ime dhammā kusalā .pe.
                       Tatiyaṃ cittaṃ.
     [129]   Katame   dhammā  kusalā  yasmiṃ  samaye  kāmāvacaraṃ  kusalaṃ
cittaṃ    uppannaṃ    hoti   somanassasahagataṃ   ñāṇavippayuttaṃ   sasaṅkhārena
Rūpārammaṇaṃ   vā   .pe.   dhammārammaṇaṃ   vā   yaṃ   yaṃ  vā  panārabbha
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā kusalā .pe.
                      Catutthaṃ cittaṃ.
     [130]   Katame   dhammā  kusalā  yasmiṃ  samaye  kāmāvacaraṃ  kusalaṃ
cittaṃ    uppannaṃ    hoti    upekkhāsahagataṃ   ñāṇasampayuttaṃ   rūpārammaṇaṃ
vā  saddārammaṇaṃ  vā  gandhārammaṇaṃ  vā  rasārammaṇaṃ  vā phoṭṭhabbārammaṇaṃ
vā    dhammārammaṇaṃ    vā   yaṃ   yaṃ   vā   panārabbha   tasmiṃ   samaye
phasso   hoti  vedanā  hoti  saññā  hoti  cetanā  hoti  cittaṃ  hoti
vitakko   hoti   vicāro  hoti  upekkhā  hoti  cittassekaggatā  hoti
saddhindriyaṃ   hoti   viriyindriyaṃ   hoti   satindriyaṃ  hoti  samādhindriyaṃ
hoti    paññindriyaṃ    hoti    manindriyaṃ   hoti   upekkhindriyaṃ   hoti
jīvitindriyaṃ  hoti  sammādiṭṭhi  hoti  sammāsaṅkappo  hoti  sammāvāyāmo
hoti    sammāsati    hoti    sammāsamādhi    hoti    saddhābalaṃ   hoti
viriyabalaṃ    hoti   satibalaṃ   hoti   samādhibalaṃ   hoti   paññābalaṃ   hoti
hirībalaṃ   hoti   ottappabalaṃ   hoti   alobho   hoti   adoso   hoti
amoho   hoti   anabhijjhā   hoti  abyāpādo  hoti  sammādiṭṭhi  hoti
hirī    hoti    ottappaṃ   hoti   kāyappassaddhi   hoti   cittappassaddhi
hoti    kāyalahutā    hoti    cittalahutā    hoti   kāyamudutā   hoti
cittamudutā    hoti    kāyakammaññatā    hoti    cittakammaññatā   hoti
Kāyapāguññatā    hoti    cittapāguññatā    hoti    kāyujukatā   hoti
cittujukatā    hoti    sati    hoti   sampajaññaṃ   hoti   samatho   hoti
vipassanā   hoti   paggāho   hoti   avikkhepo   hoti  ye  vā  pana
tasmiṃ    samaye    aññepi   atthi   paṭiccasamuppannā   arūpino   dhammā
ime dhammā kusalā.
     [131]   Katamo   tasmiṃ  samaye  phasso  hoti  yo  tasmiṃ  samaye
phasso   phusanā   samphusanā   samphusitattaṃ   ayaṃ   tasmiṃ   samaye   phasso
hoti   .   katamā   tasmiṃ   samaye   vedanā   hoti  yaṃ  tasmiṃ  samaye
tajjāmanoviññāṇadhātusamphassajaṃ  cetasikaṃ  nevasātaṃ  nāsātaṃ  cetosamphassajaṃ
adukkhamasukhaṃ     vedayitaṃ     cetosamphassajā     adukkhamasukhā    vedanā
ayaṃ   tasmiṃ   samaye   vedanā   hoti   .pe.   katamā   tasmiṃ  samaye
upekkhā  hoti  yaṃ  tasmiṃ  samaye cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ
adukkhamasukhaṃ     vedayitaṃ     cetosamphassajā     adukkhamasukhā    vedanā
ayaṃ   tasmiṃ   samaye   upekkhā   hoti   .pe.   katamaṃ   tasmiṃ  samaye
upekkhindriyaṃ   hoti   yaṃ   tasmiṃ   samaye   cetasikaṃ  nevasātaṃ  nāsātaṃ
cetosamphassajaṃ    adukkhamasukhaṃ    vedayitaṃ   cetosamphassajā   adukkhamasukhā
vedanā   idaṃ   tasmiṃ   samaye   upekkhindriyaṃ  hoti  .  ye  vā  pana
tasmiṃ    samaye    aññepi   atthi   paṭiccasamuppannā   arūpino   dhammā
ime dhammā kusalā.
     [132]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
Honti   dve   dhātuyo   honti  tayo  āhārā  honti  aṭṭhindriyāni
honti   caturaṅgikaṃ   jhānaṃ  hoti  pañcaṅgiko  maggo  hoti  satta  balāni
honti  tayo  hetū  honti  eko  phasso  hoti  .pe. Ekaṃ dhammāyatanaṃ
hoti   ekā   dhammadhātu   hoti  ye  vā  pana  tasmiṃ  samaye  aññepi
atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe.
     [133]   Katamo   tasmiṃ   samaye   saṅkhārakkhandho   hoti  phasso
cetanā   vitakko   vicāro   cittassekaggatā   saddhindriyaṃ   viriyindriyaṃ
satindriyaṃ     samādhindriyaṃ    paññindriyaṃ    jīvitindriyaṃ    sammādiṭṭhi
sammāsaṅkappo    sammāvāyāmo    sammāsati    sammāsamādhi   saddhābalaṃ
viriyabalaṃ   satibalaṃ   samādhibalaṃ   paññābalaṃ   hirībalaṃ   ottappabalaṃ  alobho
adoso     amoho     anabhijjhā    abyāpādo    sammādiṭṭhi    hirī
ottappaṃ     kāyappassaddhi    cittappassaddhi    kāyalahutā    cittalahutā
kāyamudutā       cittamudutā       kāyakammaññatā       cittakammaññatā
kāyapāguññatā     cittapāguññatā     kāyujukatā     cittujukatā    sati
sampajaññaṃ    samatho    vipassanā    paggāho    avikkhepo   ye   vā
pana    tasmiṃ    samaye    aññepi    atthi   paṭiccasamuppannā   arūpino
dhammā    ṭhapetvā   vedanākkhandhaṃ   ṭhapetvā   saññākkhandhaṃ   ṭhapetvā
viññāṇakkhandhaṃ    ayaṃ    tasmiṃ   samaye   saṅkhārakkhandho   hoti   .pe.
Ime dhammā kusalā .pe.
                      Pañcamaṃ cittaṃ.
     [134]   Katame   dhammā  kusalā  yasmiṃ  samaye  kāmāvacaraṃ  kusalaṃ
cittaṃ    uppannaṃ    hoti   upekkhāsahagataṃ   ñāṇasampayuttaṃ   sasaṅkhārena
rūpārammaṇaṃ   vā   .pe.   dhammārammaṇaṃ   vā   yaṃ   yaṃ  vā  panārabbha
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā kusalā .pe.
                       Chaṭṭhaṃ cittaṃ.
     [135]   Katame   dhammā  kusalā  yasmiṃ  samaye  kāmāvacaraṃ  kusalaṃ
cittaṃ    uppannaṃ    hoti    upekkhāsahagataṃ   ñāṇavippayuttaṃ   rūpārammaṇaṃ
vā   .pe.   dhammārammaṇaṃ   vā   yaṃ  yaṃ  vā  panārabbha  tasmiṃ  samaye
phasso   hoti  vedanā  hoti  saññā  hoti  cetanā  hoti  cittaṃ  hoti
vitakko   hoti   vicāro  hoti  upekkhā  hoti  cittassekaggatā  hoti
saddhindriyaṃ   hoti   viriyindriyaṃ   hoti   satindriyaṃ  hoti  samādhindriyaṃ
hoti  manindriyaṃ  hoti upekkhindriyaṃ hoti jīvitindriyaṃ hoti sammāsaṅkappo
hoti     sammāvāyāmo     hoti    sammāsati    hoti    sammāsamādhi
hoti    saddhābalaṃ   hoti   viriyabalaṃ   hoti   satibalaṃ   hoti   samādhibalaṃ
hoti   hirībalaṃ   hoti   ottappabalaṃ   hoti   alobho   hoti   adoso
hoti   anabhijjhā   hoti   abyāpādo   hoti   hirī   hoti   ottappaṃ
hoti     kāyappassaddhi    hoti    cittappassaddhi    hoti    kāyalahutā
hoti    cittalahutā    hoti    kāyamudutā    hoti   cittamudutā   hoti
kāyakammaññatā     hoti     cittakammaññatā     hoti    kāyapāguññatā
Hoti    cittapāguññatā   hoti   kāyujukatā   hoti   cittujukatā   hoti
sati   hoti   samatho   hoti   paggāho   hoti   avikkhepo  hoti  ye
vā   pana   tasmiṃ   samaye   aññepi   atthi   paṭiccasamuppannā  arūpino
dhammā ime dhammā kusalā .pe.
     [136]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti  tayo  āhārā  honti  sattindriyāni
honti   caturaṅgikaṃ   jhānaṃ   hoti   caturaṅgiko  maggo  hoti  cha  balāni
honti  dve  hetū  honti  eko  phasso  hoti  .pe. Ekaṃ dhammāyatanaṃ
hoti   ekā   dhammadhātu   hoti  ye  vā  pana  tasmiṃ  samaye  aññepi
atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe.
     [137]   Katamo   tasmiṃ   samaye   saṅkhārakkhandho   hoti  phasso
cetanā   vitakko   vicāro   cittassekaggatā   saddhindriyaṃ   viriyindriyaṃ
satindriyaṃ    samādhindriyaṃ    jīvitindriyaṃ   sammāsaṅkappo   sammāvāyāmo
sammāsati    sammāsamādhi    saddhābalaṃ    viriyabalaṃ    satibalaṃ    samādhibalaṃ
hirībalaṃ    ottappabalaṃ    alobho    adoso    anabhijjhā   abyāpādo
hirī   ottappaṃ   kāyappassaddhi   cittappassaddhi   kāyalahutā   cittalahutā
kāyamudutā       cittamudutā       kāyakammaññatā       cittakammaññatā
kāyapāguññatā     cittapāguññatā     kāyujukatā     cittujukatā    sati
samatho   paggāho   avikkhepo   ye   vā  pana  tasmiṃ  samaye  aññepi
atthi    paṭiccasamuppannā    arūpino   dhammā   ṭhapetvā   vedanākkhandhaṃ
Ṭhapetvā   saññākkhandhaṃ   ṭhapetvā   viññāṇakkhandhaṃ   ayaṃ   tasmiṃ  samaye
saṅkhārakkhandho hoti .pe. Ime dhammā kusalā .pe.
                      Sattamaṃ cittaṃ.
     [138]   Katame   dhammā  kusalā  yasmiṃ  samaye  kāmāvacaraṃ  kusalaṃ
cittaṃ    uppannaṃ    hoti   upekkhāsahagataṃ   ñāṇavippayuttaṃ   sasaṅkhārena
rūpārammaṇaṃ   vā   .pe.   dhammārammaṇaṃ   vā   yaṃ   yaṃ  vā  panārabbha
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā kusalā .pe.
                      Aṭṭhamaṃ cittaṃ.
                Kāmāvacaraaṭṭhamahākusalacittāni.
                      Dutiyabhāṇavāraṃ.
                          ---------



             The Pali Tipitaka in Roman Character Volume 34 page 36-44. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=125&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=125&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=125&items=14              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=34&item=125&items=14              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=34&i=125              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=5171              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=5171              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :