ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                           Dutiyacittavaṇṇanā
     [146] Idāni dutiyacittādīni  dassetuṃ "katame dhammā"tiādi āraddhaṃ.
Tesu sabbesupi paṭhamacitte vuttanayeneva tayo tayo mahāvārā veditabbā. Na
kevalaṃ ca mahāvārāeva, paṭhamacitte vuttasadisānaṃ sabbapadānaṃ atthopi vuttanayeneva
veditabbo. Ito paraṃ hi 2- apubbapadavaṇṇanaṃyeva karissāma. Imasmiṃ tāva
dutiyacittaniddese "sasaṅkhārenā"ti idameva apubbaṃ, tassattho saha saṅkhārenāti
sasaṅkhāro, tena sasaṅkhārena sappayogena saupāyena paccayagaṇenāti attho. Yena hi
ārammaṇādinā paccayagaṇena paṭhamaṃ mahācittaṃ uppajjati, teneva sappayogena saupāyena
idaṃ uppajjati.
     Tassevaṃ uppatti veditabbā:- idhekacco bhikkhu vihārapaccante vasamāno
cetiyaṅgaṇasammajjanavelāya vā therupaṭṭhānavelāya vā sampattāya dhammassavanadivase vā
sampatte "mayhaṃ gantavā paccāgacchato atidūraṃ bhavissati, na gamissāmī"ti cintetvā
puna cintesi 3- "bhikkhussa nāma cetiyaṅgaṇaṃ vā therupaṭṭhānaṃ vā dhammassavanaṃ
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati     2. cha.Ma. parampi      3 cha.Ma. cinteti
Vā agantuṃ asāruppaṃ, gamissāmī"ti gacchati. Tassevaṃ attano payogena vā parena
vā vattādīnaṃ akaraṇe ca ādīnavaṃ karaṇe ca ānisaṃsaṃ dassetvā ovadiyamānassa
niggahavaseneva vā "ehi idaṃ karohī"ti kāriyamānassa uppannaṃ kusalacittaṃ sasaṅkhārena
paccayagaṇena uppannaṃ nāma hotīti.
                           Dutiyacittaṃ niṭṭhitaṃ.
                          -------------
                           Tatiyacittavaṇṇanā
     [147-148] Tatiye ñāṇena vippayuttanti ñāṇavippayuttaṃ. Idampi hi
ārammaṇe haṭṭhapahaṭṭhaṃ hoti, paricchindakañāṇaṃ panettha na hoti. Tasmā idaṃ
daharakumārakānaṃ bhikkhuṃ disvā "ayaṃ thero mayhan"ti vandanakāle teneva nayena
cetiyavandanadhammassavanakālādīsu ca uppajjatīti veditabbaṃ. Pāliyaṃ panettha sattasu
ṭhānesu paññā parihāyati, sesaṃ pākatikamevāti.
                          Tatiyacittaṃ niṭṭhitaṃ.
                           ----------
                          Catutthacittavaṇṇanā
     [149] Catutthacittepi eseva nayo. Idaṃ pana "sasaṅkhārenā"ti vacanato
yadā mātāpitaro daharakumārake sīse gahetvā cetiyādīni vandāpenti. Te ca
anatthikā samānāpi haṭṭhapahaṭṭhāva vandanti, evarūpe kāle labbhatīti veditabbaṃ.
                          Catutthacittaṃ niṭṭhitaṃ.
                           -----------
                          Pañcamacittavaṇṇanā
     [150] Pañcame upekkhāsahagatanti upekkhāvedanāya sampayuttaṃ, idaṃ hi
ārammaṇe majjhattaṃ hoti, paricchindakañāṇamettha hotiyeva. Pāliyaṃ panettha
jhānacatukke "upekkhā hotī"ti, indriyaṭṭhake "upekkhindriyaṃ hotī"ti vatvā
Sabbesampi vedanādipadānaṃ niddese sātāsātasukhadukkhapaṭikkhepavasena desanaṃ katvā
adukkhamasukhavedanā kathitā, tassā majjhattalakkhaṇe indattakaraṇavasena 1-
upekkhindriyabhāvo veditabbo. Padapaṭipāṭiyā ca ekasmiṃ ṭhāne pīti parihīnāva,
tasmā cittaṅgavasena pāliṃ āruḷhā pañcapaṇṇāsa dhammā honti. Tesaṃ vasena
sabbakoṭṭhāsesu sabbavāresu ca vinicchayo veditabbo.
                          Pañcamacittaṃ niṭṭhitaṃ.
                           -----------
                          Chaṭṭhacittādivaṇṇanā
     [156-159] Chaṭṭhasattamaaṭṭhamāni dutiyatatiyacatutthesu vuttanayeneva
veditabbāni. Kevalañhi imesu vedanāparivattanañceva pītiparihānañca hoti, sesaṃ saddhiṃ
uppattinayena tādisameva. Karuṇāmuditā parikammakālepi hi imesaṃ uppatti
mahāaṭṭhakathāyaṃ anuññātāeva. Imāni aṭṭha kāmāvacarakusalacittāni nāma.
                         Puññakiriyāvatthādikathā
     tāni sabbānipi dasahi puññakiriyāvatthūhi dīpetabbāni. Kathaṃ? dānamayaṃ
puññakiriyāvatthu, sīlamayaṃ, bhāvanāmayaṃ, apacitisahagataṃ, veyyāvaccasahagataṃ,
pattānuppadānaṃ, abbhānumodanaṃ, desanāmayaṃ, savanamayaṃ, diṭṭhujukammapuññakiriyāvatthūti
imāni dasa puññakiriyāvatthūni nāma. Tattha dānameva dānamayaṃ. Puññakiriyā ca sā tesaṃ
tesaṃ ānisaṃsānaṃ vatthu cāti puññakiriyāvatthu nāma. Sesesupi eseva nayo.
     Tattha cīvarādīsu catūsu paccayesu rūpādīsu vā chasu ārammaṇesu annādīsu
vā dasasu dānavatthūsu taṃ taṃ dentassa tesaṃ tesaṃ uppādanato paṭṭhāya pubbabhāge,
pariccāgakāle, pacchā somanassacittena anussaraṇe 2- cāti tīsu kālesu pavattā
cetanā dānamayaṃ puññakiriyāvatthu nāma.
@Footnote: 1 Sī. indaṭṭhakāraṇavasena       2 cha. anussaraṇakāle
     Pañcasīlaṃ vā 1- aṭṭhasīlaṃ vā 1- dasasīlaṃ vā 1- samādiyantassa "pabbajissāmī"ti
vihāraṃ gacchantassa pabbajantassa manorathaṃ matthakaṃ pāpetvā "pabbajito vatamhi
sādhu sādhū"ti āvajjentassa 2- pāṭimokkhaṃ saṃvarantassa cīvarādayo paccaye
paccavekkhantassa āpāthagatesu rūpādīsu cakkhudvārādīni saṃvarantassa ājīvaṃ
sodhentassa ca pavattā cetanā sīlamayaṃ puññakiriyāvatthu nāma.
     Paṭisambhidāyaṃ 3- vuttena vipassanāmaggena cakkhuṃ aniccato dukkhato anattato
bhāventassa sotaṃ .pe. Manaṃ rūpe .pe. Dhamme cakkhuviññāṇaṃ .pe.
Manoviññāṇaṃ cakkhusamphassaṃ .pe. Manosamphassaṃ cakkhusamphassajaṃ vedanaṃ .pe.
Manosamphassajaṃ vedanaṃ rūpasaññaṃ .pe. Jarāmaraṇaṃ .pe. Aniccato dukkhato anattato
bhāventassa pavattā cetanā, aṭṭhatiṃsāya vā ārammaṇesu appanaṃ appattā
sabbāpi cetanā bhāvanāmayaṃ puññakiriyāvatthu nāma.
     Mahallakaṃ pana disvā paccuggamanapattacīvarapaṭiggahaṇaabhivādanamaggasampadānādivasena
apacitisahagataṃ veditabbaṃ.
     Vuḍḍhatarānaṃ vattapaṭivattakaraṇavasena 4- gāmaṃ piṇḍāya paviṭṭhaṃ bhikkhuṃ disvā
pattaṃ gahetvā gāme bhikkhaṃ samādapetvā upasaṃharaṇavasena "gaccha, bhikkhūnaṃ pattaṃ
āharā"ti sutvā vegena gantvā pattāharaṇādivasena ca kāyaveyyāvaṭikakāle
veyyāvaccasahagataṃ veditabbaṃ.
     Dānaṃ datvā gandhādīhi pūjaṃ katvā "asukassa nāma patti hotū"ti vā
"sabbasattānaṃ hotū"ti vā pattiṃ dadato pattānuppadānaṃ veditabbaṃ. Kiṃ panetaṃ 5-
pattiṃ dadato puññakkhayo hotīti? na hoti. Yathā pana ekaṃ dīpaṃ jāletvā tato
dīpasahassaṃ jālentassa paṭhamadīpo khīṇoti na vattabbo, purimālokena pana saddhiṃ
pacchimāloko ekato hutvā atimahā hoti, evameva pattiṃ dadato parihāni nāma
natthi, vuḍḍhiyeva pana hotīti veditabbo.
@Footnote: 1 cha.Ma. vā-saddo na dissati   2 Ma. āvajjantassa   3 khu. paṭi. 31/735/629 (syā)
@4 cha.Ma. vattappaṭipattikaraṇavasena                  5 cha.Ma. panevaṃ
     Parehi dinnāya pattiyā vā aññāya vā puññakiriyāya "sādhu sādhū"ti
anumodanavasena abbhānumodanaṃ veditabbaṃ.
     Eko "evaṃ maṃ `dhammakathiko'ti jānissantī"ti icchāya ṭhatvā lābhagaruko
hutvā deseti, taṃ na mahapphalaṃ hoti. Eko attano paguṇaṃ dhammaṃ apaccāsiṃsamāno
vimuttāyatanasīsena paresaṃ deseti, idaṃ desanāmayaṃ puññakiriyāvatthu nāma.
     Eko suṇanto "iti maṃ `saddho'ti jānissantī"ti suṇāti, taṃ na mahapphalaṃ.
Eko "evaṃ me mahapphalaṃ bhavissatī"ti hitapharaṇena muducittena dhammaṃ suṇāti, idaṃ
savanamayaṃ puññakiriyāvatthu nāma.
     Diṭṭhiṃ ujuṃ karontassa diṭṭhujukammapuññakiriyāvatthu nāma. Dīghabhāṇakā panāhu
"diṭṭhujukammaṃ 1- sabbesaṃ niyamalakkhaṇaṃ. Yaṅkiñci puññaṃ karontassa hi diṭṭhiyā
ujukabhāveneva mahapphalaṃ hotī"ti.
     Etesu pana puññakiriyāvatthūsu dānamayaṃ tāva "dānaṃ dassāmī"ti cintentassa
uppajjati, dānaṃ dadato uppajjati, "dinnamme"ti paccavekkhantassa uppajjati.
Evaṃ pubbacetanaṃ muñcanacetanaṃ 2- aparacetananti tissopi cetanā ekato katvā
dānamayaṃ puññakiriyāvatthu nāma hoti. Sīlamayampi "sīlaṃ pūressāmī"ti cintentassa
uppajjati, sīlapūraṇakāle uppajjati, "pūritamme"ti paccavekkhantassa uppajjati.
Tā sabbāpi ekato katvā sīlamayaṃ puññakiriyāvatthu nāma hoti .pe. Diṭṭhujukammampi
"diṭṭhiṃ ujukaṃ karissāmī"ti cintentassa uppajjati, diṭṭhiṃ ujukaṃ karontassa
uppajjati, "diṭṭhi me ujukā katā"ti paccavekkhantassa uppajjati. Tā sabbāpi
ekato katvā diṭṭhujukammaṃ puññakiriyāvatthu nāma hoti.
     Sutte pana tīṇiyeva puññakiriyāvatthūni āgatāni. Tesu itaresampi saṅgaho
veditabbo. Apacitiveyyāvaccāni hi sīlamaye saṅgahaṃ gacchanti. Pattānuppadāna-
abbhānumodanāni dānamaye, desanāsavanadiṭṭhujukammāni bhāvanāmaye. Ye pana "diṭṭhujukammaṃ
@Footnote: 1 cha. diṭṭhijukammaṃ, Ma. diṭṭhijukataṃ         2 Ma. muñcacetanaṃ
Sabbesaṃ niyamalakkhaṇan"ti vadanti, tesantaṃ tīsupi saṅgahaṃ gacchati. Evametāni
saṅkhepato tīṇi hutvā vitthārato dasa honti.
     Tesu "dānaṃ dassāmī"ti cintento aṭṭhannaṃ kāmāvacarakusalacittānaṃ
aññatareneva cinteti, dadamānopi tesaṃyeva aññatarena deti, "dānaṃ me dinnan"ti
paccavekkhantopi tesaṃyeva aññatarena paccavekkhati. "sīlaṃ pūressāmī"ti cintentopi
tesaṃyeva aññatarena cinteti, sīlaṃ pūrentopi tesaṃyeva aññatarena pūreti, "sīlamme
pūritan"ti paccavekkhantopi tesaṃyeva aññatarena paccavekkhati. "bhāvanaṃ bhāvessāmī"ti
cintentopi tesaṃyeva aññatarena cinteti, bhāvanaṃ 1- bhāventopi tesaṃyeva aññatarena
bhāveti, "bhāvanā me bhāvitā"ti paccavekkhantopi tesaṃyeva aññatarena paccavekkhati.
     "jeṭṭhassa apacitikammaṃ karissāmī"ti cintentopi tesaṃyeva aññatarena cinteti,
karontopi tesaṃyeva aññatarena karoti, "kataṃ me"ti paccavekkhantopi tesaṃyeva
aññatarena paccavekkhati. "kāyaveyyāvaṭikakammaṃ karissāmī"ti cintentopi karontopi
"kataṃ me"ti paccavekkhantopi tesaṃyeva aññatarena paccavekkhati. "pattiṃ dassāmī"ti
cintentopi dadantopi "dinnā 2- me"ti paccavekkhantopi. "pattiṃ vā sesakusalaṃ vā
anumodissāmī"ti cintentopi tesaṃyeva aññatarena cinteti, anumodantopi tesaṃyeva
aññatarena anumodati, "anumoditamme"ti paccavekkhantopi tesaṃyeva aññatarena
paccavekkhati. "dhammaṃ desessāmī"ti cintentopi tesaṃyeva aññatarena cinteti,
desentopi tesaṃyeva aññatarena deseti, "desito me"ti paccavekkhantopi tesaṃyeva
aññatarena paccavekkhati. "dhammaṃ sossāmī"ti cintentopi tesaṃyeva aññatarena
cinteti, suṇantopi tesaṃyeva aññatarena suṇāti. "sutamme"ti 3- paccavekkhantopi
tesaṃyeva aññatarena paccavekkhati, "diṭṭhiṃ ujukaṃ karissāmī"ti cintentopi tesaṃyeva
aññatarena cinteti, ujukaṃ karonto pana catunnaṃ ñāṇasampayuttānaṃ aññatarena
karoti. "diṭṭhi me ujukā katā"ti paccavekkhanto aṭṭhannaṃ aññatarena paccavekkhati.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati     2 cha.Ma. dinnaṃ     3 cha.Ma. "suto me"ti
     Imasmiṃ ṭhāne cattāri anantāni nāma gahitāni. Cattāri hi anantāni
ākāso ananto, cakkavāḷāni anantāni, sattanikāyo ananto, buddhañāṇaṃ anantaṃ.
Ākāsassa hi puratthimadisāya vā pacchimuttaradakkhiṇāsu vā "ettakāni vā yojanasatāni
ettakāni vā yojanasahassānī"ti paricchedo natthi. Sinerumattampi ayokūṭaṃ paṭhaviṃ
dvidhā katvā heṭṭhā khittaṃ bhassetheva. 1- No patiṭṭhaṃ 2- labhetha. Evaṃ ākāsaṃ anantaṃ
nāma.
     Cakkavāḷānampi satehi vā sahassehi vā satasahassehi 3- vā paricchedo
natthi. Sacepi hi akaniṭṭhabhavane nibbattā daḷhathāmadhanuggahassa 4- sallahukena sarena 5-
tiriyaṃ tālacchāyaṃ atikkamanamattena kālena cakkavāḷasatasahassaatikkamanasamatthena javena
samannāgatā cattāro mahābrahmāno "cakkavāḷapariyantaṃ passissāmā"ti tena
javena dhāveyyuṃ, cakkavāḷapariyantaṃ adisvāva parinibbāyeyyuṃ. Evaṃ cakkavāḷāni
anantāni nāma.
     Ettakesu pana cakkavāḷesu udakaṭṭhakathalaṭṭhakasattānaṃ pamāṇaṃ natthi. Evaṃ
sattanikāyo ananto nāma. Tatopi buddhañāṇaṃ anantameva.
     Evaṃ aparimāṇesu cakkavāḷesu aparimāṇānaṃ sattānaṃ kāmāvacarasomanassasahagatañāṇa-
sampayuttaasaṅkhārikakusalacittāni ekassa bahūni uppajjanti, bahunnampi bahūni
uppajjanti. Tāni sabbānipi kāmāvacaraṭṭhena somanassasahagataṭṭhena ñāṇasampayuttaṭṭhena
asaṅkhārikaṭṭhena ekattaṃ gacchanti, ekameva somanassasahagataṃ tihetukaṃ asaṅkhārikaṃ
mahācittaṃ hoti, tathā sasaṅkhārikaṃ mahācittaṃ .pe. Tathā upekkhāsahagataṃ
ñāṇavippayuttaṃ duhetukaṃ sasaṅkhārikaṃ cittanti evaṃ sabbānipi aparimāṇesu
cakkavāḷesu aparimāṇānaṃ sattānaṃ uppajjamānāni kāmāvacarakusalacittāni
sammāsambuddho mahātulāya tulayamāno viya tumbe pakkhipitvā minamāno viya
sabbaññutañāṇena paricchinditvā "aṭṭhevetānī"ti sarikkhaṭṭhena aṭṭheva koṭṭhāse
katvā dassesi.
@Footnote: 1 Ma. bhassateva      2 Ma. patiṭṭhitaṃ         3 cha.Ma. ayaṃ pāṭho na dissati
@4 cha. daḷhadhammadhanuggahassa, saṃ.sa. 15/107/73, aṅ. catukka. 21/45/53
@5 cha.Ma. lahukena sarena, Sī.asanena
     Puna imasmiṃ ṭhāne chabbidhena puññāyūhanaṃ nāma gahitaṃ. Puññañhi atthi
sayaṅkāraṃ, atthi paraṅkāraṃ, atthi sāhatthikaṃ, atthi āṇattikaṃ, atthi sampajānakataṃ,
atthi asampajānakatanti.
     Tattha attano dhammatāya kataṃ sayaṅkāraṃ nāma. Paraṃ karontaṃ disvā kataṃ
paraṅkāraṃ nāma. Sahatthena kataṃ sāhatthikaṃ nāma. Āṇāpetvā kāritaṃ āṇattikaṃ
nāma. Kammañca phalañca saddahitvā kataṃ sampajānakataṃ nāma. Kammampi phalampi
ajānitvā kataṃ asampajānakataṃ nāma. Tesu sayaṅkāraṃ karontopi imesaṃ aṭṭhannaṃ
kusalacittānaṃ aññatareneva karoti, paraṅkāraṃ karontopi sahatthena karontopi
āṇāpetvā karontopi imesaṃ aṭṭhannaṃ kusalacittānaṃ aññatareneva karoti,
sampajānakaraṇaṃ pana catūhi ñāṇasampayuttehi hoti, asampajānakaraṇaṃ catūhi
ñāṇavippayuttehi.
     Aparāpi imasmiṃ ṭhāne catasso dakkhiṇāvisuddhiyo gahitā paccayānaṃ dhammikatā,
cetanāmahattaṃ, vatthusampatti, guṇātirekatāti. Tattha dhammena samena uppannā paccayā
dhammikā nāma, saddahitvā okappetvā dadato pana cetanāmahattaṃ nāma hoti,
khīṇāsavabhāvo vatthusampatti nāma, khīṇāsavasseva nirodhā vuṭṭhitabhāvo guṇātirekatā
nāma. Imāni cattāri samodhānetvā dātuṃ sakkontassa kāmāvacaraṃ kusalaṃ imasmiṃyeva
attabhāve vipākaṃ deti puṇṇakaseṭṭhikālavaliyasumanamālākārādīnaṃ 1- viya.
     Saṅkhepato panetaṃ sabbampi kāmāvacarakusalacittaṃ cittanti karitvā
cittavicittaṭṭhena 2- ekameva hoti. Vedanāvasena somanassasahagataṃ upekkhāsahagatanti
duvidhaṃ hoti, ñāṇavibhattidesanāvasena catubbidhaṃ hoti, somanassasahagataṃ ñāṇasampayuttaṃ
asaṅkhārikaṃ mahācittaṃ hi upekkhāsahagataṃ ñāṇasampayuttaṃ asaṅkhārikaṃ mahācittañca
ñāṇasampayuttaṭṭhena asaṅkhārikaṭṭhena ca ekameva hoti. Tathā ñāṇasampayuttaṃ sasaṅkhārikaṃ
ñāṇavippayuttaṃ asaṅkhārikaṃ ñāṇavippayuttaṃ sasaṅkhārikañcāti. Evaṃ ñāṇavibhatti-
desanāvasena catubbidhe panetasmiṃ asaṅkhārasasaṅkhāravibhajanato 3- cattāri asaṅkhārikāni,
@Footnote: 1 cha...kākavaliYu..., Ma...kāḷavalliYu...   2 Ma. cittaṭṭhena  3 cha.Ma....vibhattito
Cattāri sasaṅkhārikānīti aṭṭheva kusalacittāni honti. Tāni yāthāvato ñatvā
bhagavā sabbaññū gaṇīvaro muniseṭṭho ācikkhati deseti paññapeti paṭṭhapeti
vivarati vibhajati uttānīkarotīti.
                     Aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāya
                     kāmāvacarakusalaniddeso samatto.
                          -------------



             The Pali Atthakatha in Roman Book 53 page 206-214. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=5171              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=5171              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=125              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=1144              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=719              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=719              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]