![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
Suññatavāravaṇṇanā [121-145] Idāni tasmiṃ kho pana samaye dhammā hontīti suññatavāro āraddho, so uddesaniddesavasena dvidhā vavaṭṭhito. Tattha uddesavāre "dhammā hontī"ti iminā saddhiṃ catuvīsati koṭṭhāsā honti, sabbakoṭṭhāsesu ca "cattāro dve tayo"ti gaṇanaparicchedo na vutto. Kasmā? saṅgahavāre paricchinnattā. Tattha paricchinnadhammāyeva hi idhāpi vuttā, na hettha satto vā bhāvo vā attā vā upalabbhati, dhammā ca 2- ete dhammamattā asārā apariṇāyakāti imissā suññatāya dīpanatthaṃ vuttā, tasmā evamettha attho veditabbo:- yasmiṃ samaye kāmāvacaraṃ paṭhamaṃ mahākusalacittaṃ uppajjati, tasmiṃ samaye cittaṅgavasena uppannā @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. va Atirekapaṇṇāsadhammā sabhāvaṭṭhena dhammāeva honti, na añño koci satto vā bhāvo vā jīvo 1- vā poso vā puggalo vā hotīti. Tathā rāsaṭṭhena khandhāva hontīti. Evaṃ purimanayeneva sabbapadesu atthayojanā veditabbā. Yasmā pana jhānato aññaṃ jhānaṅgaṃ maggato vā aññaṃ maggaṅgaṃ natthi, tasmā idha "jhānaṃ hoti, maggo hoti"icceva vuttaṃ. Upanijjhāyanaṭṭhena hi jhānameva, hetuvaṭṭhena maggova hoti, na añño koci satto vā bhāvo vāti. Evaṃ sabbapadesu atthayojanā kātabbā. Niddesavāro uttānatthoevāti. Suññatavāro niṭṭhito. Niṭṭhitā ca tīhi mahāvārehi maṇḍetvā niddiṭṭhassa paṭhamacittassa atthavaṇṇanā. ---------------The Pali Atthakatha in Roman Book 53 page 205-206. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=5150 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=5150 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=99 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=1093 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=652 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=652 Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]