ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [701]   Katame   dhammā   sappaccayā   pañcakkhandhā   rūpakkhandho
vedanākkhandho    saññākkhandho   saṅkhārakkhandho   viññāṇakkhandho   ime
dhammā   sappaccayā   .   katame   dhammā   appaccayā  asaṅkhatā  dhātu
ime dhammā appaccayā.
     [702]   Katame   dhammā  saṅkhatā  yeva  te  dhammā  sappaccayā
teva   te   dhammā   saṅkhatā  .  katame  dhammā  asaṅkhatā  yo  eva
so dhammo appaccayo so eva so dhammo asaṅkhato.
     [703]   Katame   dhammā   sanidassanā   rūpāyatanaṃ   ime  dhammā
Sanidassanā    .    katame    dhammā   anidassanā   cakkhāyatanaṃ   .pe.
Phoṭṭhabbāyatanaṃ     vedanākkhandho     .pe.    viññāṇakkhandho    yañca
rūpaṃ   anidassanaṃ   appaṭighaṃ   dhammāyatanapariyāpannaṃ   asaṅkhatā   ca   dhātu
ime dhammā anidassanā.
     [704]  Katame  dhammā  sappaṭighā  cakkhāyatanaṃ .pe. Phoṭṭhabbāyatanaṃ
ime     dhammā     sappaṭighā     .    katame    dhammā    appaṭighā
vedanākkhandho   .pe.   viññāṇakkhandho   yañca  rūpaṃ  anidassanaṃ  appaṭighaṃ
dhammāyatanapariyāpannaṃ asaṅkhatā ca dhātu ime dhammā appaṭighā.
     [705]  Katame  dhammā  rūpino  cattāro  ca  mahābhūtā  catunnaṃ ca
mahābhūtānaṃ   upādāya   rūpaṃ   ime   dhammā  rūpino  .  katame  dhammā
arūpino    vedanākkhandho    .pe.    viññāṇakkhandho    asaṅkhatā   ca
dhātu ime dhammā arūpino.
     [706]   Katame   dhammā   lokiyā  sāsavā  kusalākusalābyākatā
dhammā    kāmāvacarā    rūpāvacarā   arūpāvacarā   rūpakkhandho   .pe.
Viññāṇakkhandho   ime   dhammā   lokiyā  .  katame  dhammā  lokuttarā
apariyāpannā   maggā   ca   maggaphalāni   ca  asaṅkhatā  ca  dhātu  ime
dhammā lokuttarā.
     [707]   Katame   dhammā  kenaciviññeyyā  kenacinaviññeyyā  ye
te   dhammā   cakkhuviññeyyā  na  te  dhammā  sotaviññeyyā  ye  vā
pana   te   dhammā  sotaviññeyyā  na  te  dhammā  cakkhuviññeyyā  ye
Te   dhammā   cakkhuviññeyyā   na   te   dhammā   ghānaviññeyyā  ye
vā   pana   te  dhammā  ghānaviññeyyā  na  te  dhammā  cakkhuviññeyyā
ye   te  dhammā  cakkhuviññeyyā  na  te  dhammā  jivhāviññeyyā  ye
vā   pana  te  dhammā  jivhāviññeyyā  na  te  dhammā  cakkhuviññeyyā
ye   te   dhammā  cakkhuviññeyyā  na  te  dhammā  kāyaviññeyyā  ye
vā pana te dhammā kāyaviññeyyā na te dhammā cakkhuviññeyyā
     {707.1} ye te dhammā sotaviññeyyā na te dhammā ghānaviññeyyā
ye  vā  pana  te  dhammā  ghānaviññeyyā  na  te dhammā sotaviññeyyā
ye   te  dhammā  sotaviññeyyā  na  te  dhammā  jivhāviññeyyā  ye
vā   pana  te  dhammā  jivhāviññeyyā  na  te  dhammā  sotaviññeyyā
ye   te   dhammā  sotaviññeyyā  na  te  dhammā  kāyaviññeyyā  ye
vā   pana   te  dhammā  kāyaviññeyyā  na  te  dhammā  sotaviññeyyā
ye   te   dhammā  sotaviññeyyā  na  te  dhammā  cakkhuviññeyyā  ye
vā pana te dhammā cakkhuviññeyyā na te dhammā sotaviññeyyā
     {707.2} ye te dhammā ghānaviññeyyā na te dhammā jivhāviññeyyā
ye  vā  pana  te  dhammā  jivhāviññeyyā  na te dhammā ghānaviññeyyā
ye   te   dhammā  ghānaviññeyyā  na  te  dhammā  kāyaviññeyyā  ye
vā   pana   te  dhammā  kāyaviññeyyā  na  te  dhammā  ghānaviññeyyā
ye   te   dhammā  ghānaviññeyyā  na  te  dhammā  cakkhuviññeyyā  ye
vā pana te dhammā cakkhuviññeyyā na te dhammā ghānaviññeyyā
     {707.3} Ye te dhammā ghānaviññeyyā na te dhammā sotaviññeyyā
ye  vā  pana  te  dhammā  sotaviññeyyā  na  te dhammā ghānaviññeyyā
ye   te  dhammā  jivhāviññeyyā  na  te  dhammā  kāyaviññeyyā  ye
vā   pana  te  dhammā  kāyaviññeyyā  na  te  dhammā  jivhāviññeyyā
ye   te  dhammā  jivhāviññeyyā  na  te  dhammā  cakkhuviññeyyā  ye
vā   pana  te  dhammā  cakkhuviññeyyā  na  te  dhammā  jivhāviññeyyā
ye   te  dhammā  jivhāviññeyyā  na  te  dhammā  sotaviññeyyā  ye
vā   pana  te  dhammā  sotaviññeyyā  na  te  dhammā  jivhāviññeyyā
ye te dhammā jivhāviññeyyā na te dhammā ghānaviññeyyā
     {707.4}  ye  vā  pana  te  dhammā ghānaviññeyyā na te dhammā
jivhāviññeyyā   ye   te   dhammā   kāyaviññeyyā   na  te  dhammā
cakkhuviññeyyā  ye  vā  pana  te  dhammā  cakkhuviññeyyā  na te dhammā
kāyaviññeyyā   ye   te   dhammā   kāyaviññeyyā   na   te  dhammā
sotaviññeyyā  ye  vā  pana  te  dhammā  sotaviññeyyā  na te dhammā
kāyaviññeyyā   ye   te   dhammā   kāyaviññeyyā   na   te  dhammā
ghānaviññeyyā  ye  vā  pana  te  dhammā  ghānaviññeyyā  na te dhammā
kāyaviññeyyā   ye   te   dhammā   kāyaviññeyyā   na   te  dhammā
jivhāviññeyyā  ye  vā  pana  te  dhammā jivhāviññeyyā na te dhammā
kāyaviññeyyā ime dhammā kenaciviññeyyā kenacinaviññeyyā.



             The Pali Tipitaka in Roman Character Volume 34 page 277-280. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=701&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=701&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=701&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=34&item=701&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=34&i=701              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=10453              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=10453              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :