Abhidhammapiṭake vibhaṅgo
--------
namo tassa bhagavato arahato sammāsambuddhassa
khandhavibhaṅgo
[1] Pañcakkhandhā rūpakkhandho vedanākkhandho saññākkhandho
saṅkhārakkhandho viññāṇakkhandho.
[2] Tattha katamo rūpakkhandho yaṅkiñci rūpaṃ atītānāgata-
paccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā
hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā tadekajjhaṃ abhisaññūhitvā
abhisaṅkhipitvā ayaṃ vuccati rūpakkhandho.
[3] Tattha katamaṃ rūpaṃ atītaṃ yaṃ rūpaṃ atītaṃ niruddhaṃ vigataṃ vipariṇataṃ
atthaṅgataṃ abbhatthaṅgataṃ uppajjitvā vigataṃ atītaṃ atītaṃsena
saṅgahitaṃ cattāro ca mahābhūtā catunnañca mahābhūtānaṃ
upādāya rūpaṃ idaṃ vuccati rūpaṃ atītaṃ . tattha katamaṃ rūpaṃ anāgataṃ
yaṃ rūpaṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtaṃ
anuppannaṃ asamuppannaṃ anuṭṭhitaṃ asamuṭṭhitaṃ anāgataṃ anāgataṃsena
saṅgahitaṃ cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya
rūpaṃ idaṃ vuccati rūpaṃ anāgataṃ . tattha katamaṃ rūpaṃ paccuppannaṃ
yaṃ rūpaṃ jātaṃ bhūtaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ
Uppannaṃ samuppannaṃ uṭṭhitaṃ samuṭṭhitaṃ paccuppannaṃ puccuppannaṃsena
saṅgahitaṃ cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya
rūpaṃ idaṃ vuccati rūpaṃ paccuppannaṃ.
[4] Tattha katamaṃ rūpaṃ ajjhattaṃ yaṃ rūpaṃ tesaṃ tesaṃ sattānaṃ
ajjhattaṃ paccattaṃ niyakaṃ pāṭipuggalikaṃ upādinnaṃ cattāro ca
mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ idaṃ vuccati rūpaṃ
ajjhattaṃ . tattha katamaṃ rūpaṃ bahiddhā yaṃ rūpaṃ tesaṃ tesaṃ parasattānaṃ
parapuggalānaṃ ajjhattaṃ paccattaṃ niyakaṃ pāṭipuggalikaṃ upādinnaṃ
cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ idaṃ
vuccati rūpaṃ bahiddhā.
[5] Tattha katamaṃ rūpaṃ oḷārikaṃ cakkhāyatanaṃ .pe. Phoṭṭhabbāyatanaṃ
idaṃ vuccati rūpaṃ oḷārikaṃ . tattha katamaṃ rūpaṃ sukhumaṃ
itthindriyaṃ .pe. Kabaḷiṅkāro āhāro idaṃ vuccati rūpaṃ sukhumaṃ.
[6] Tattha katamaṃ rūpaṃ hīnaṃ yaṃ rūpaṃ tesaṃ tesaṃ sattānaṃ
uññātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acitīkataṃ hīnaṃ hīnamataṃ hīnasammataṃ
aniṭṭhaṃ akantaṃ amanāpaṃ rūpā saddā gandhā rasā
phoṭṭhabbā idaṃ vuccati rūpaṃ hīnaṃ . tattha katamaṃ rūpaṃ paṇītaṃ yaṃ rūpaṃ
tesaṃ tesaṃ sattānaṃ anuññātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ citīkataṃ
paṇītaṃ paṇītamataṃ paṇītasammataṃ iṭṭhaṃ kantaṃ manāpaṃ rūpā saddā
gandhā rasā phoṭṭhabbā idaṃ vuccati rūpaṃ paṇītaṃ . taṃ taṃ vā
Pana rūpaṃ upādāya upādāya rūpaṃ hīnaṃ paṇītaṃ daṭṭhabbaṃ.
[7] Tattha katamaṃ rūpaṃ dūre itthindriyaṃ .pe. kabaḷiṅkāro
āhāro yaṃ vā panaññampi atthi rūpaṃ anāsanne anupakkaṭṭhe
dūre asantike idaṃ vuccati rūpaṃ dūre . tattha katamaṃ rūpaṃ santike
cakkhāyatanaṃ .pe. phoṭṭhabbāyatanaṃ yaṃ vā panaññampi atthi rūpaṃ
āsanne upakkaṭṭhe avidūre santike idaṃ vuccati rūpaṃ santike .
Taṃ taṃ vā pana rūpaṃ upādāya upādāya rūpaṃ dūre santike daṭṭhabbaṃ.
[8] Tattha katamo vedanākkhandho yākāci vedanā atītānāgata-
paccuppannā ajjhattā vā bahiddhā vā oḷārikā vā sukhumā vā
hīnā vā paṇītā vā yā dūre santike vā tadekajjhaṃ abhisaññūhitvā
abhisaṅkhipitvā ayaṃ vuccati vedanākkhandho.
[9] Tattha katamā vedanā atītā yā vedanā atītā niruddhā
vigatā vipariṇatā atthaṅgatā abbhatthaṅgatā uppajjitvā vigatā
atītā atītaṃsena saṅgahitā sukhā vedanā dukkhā vedanā adukkhamasukhā
vedanā ayaṃ vuccati vedanā atītā . tattha katamā vedanā anāgatā
yā vedanā ajātā abhūtā asañjātā anibbattā anabhinibbattā
apātubhūtā anuppannā asamuppannā anuṭṭhitā asamuṭṭhitā
anāgatā anāgataṃsena saṅgahitā sukhā vedanā dukkhā
vedanā adukkhamasukhā vedanā ayaṃ vuccati vedanā anāgatā .
Tattha katamā vedanā paccuppannā yā vedanā jātā bhūtā
Sañjātā nibbattā abhinibbattā pātubhūtā uppannā samuppannā
uṭṭhitā samuṭṭhitā paccuppannā paccuppannaṃsena saṅgahitā sukhā
vedanā dukkhā vedanā adukkhamasukhā vedanā ayaṃ vuccati vedanā
paccuppannā.
[10] Tattha katamā vedanā ajjhattā yā vedanā tesaṃ tesaṃ
sattānaṃ ajjhattaṃ paccattaṃ niyakā pāṭipuggalikā upādinnā sukhā
vedanā dukkhā vedanā adukkhamasukhā vedanā ayaṃ vuccati vedanā
ajjhattā . tattha katamā vedanā bahiddhā yā vedanā tesaṃ tesaṃ
parasattānaṃ parapuggalānaṃ ajjhattaṃ paccattaṃ niyakā pāṭipuggalikā
upādinnā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā
ayaṃ vuccati vedanā bahiddhā.
[11] Tattha katamā vedanā oḷārikā sukhumā akusalā vedanā
oḷārikā kusalābyākatā vedanā sukhumā kusalākusalā vedanā
oḷārikā abyākatā vedanā sukhumā dukkhā vedanā oḷārikā
sukhā ca adukkhamasukhā ca vedanā sukhumā sukhadukkhā vedanā
oḷārikā adukkhamasukhā vedanā sukhumā asamāpannassa vedanā
oḷārikā samāpannassa vedanā sukhumā sāsavā vedanā oḷārikā
anāsavā vedanā sukhumā taṃ taṃ vā pana vedanaṃ upādāya upādāya
vedanā oḷārikā sukhumā daṭṭhabbā.
[12] Tattha katamā vedanā hīnā paṇītā akusalā vedanā hīnā
Kusalābyākatā vedanā paṇītā kusalākusalā vedanā hīnā
abyākatā vedanā paṇītā dukkhā vedanā hīnā sukhā ca adukkhamasukhā
ca vedanā paṇītā sukhadukkhā vedanā hīnā adukkhamasukhā vedanā
paṇītā asamāpannassa vedanā hīnā samāpannassa vedanā paṇītā
sāsavā vedanā hīnā anāsavā vedanā paṇītā taṃ taṃ vā pana
vedanaṃ upādāya upādāya vedanā hīnā paṇītā daṭṭhabbā.
[13] Tattha katamā vedanā dūre akusalā vedanā kusalābyākatāhi
vedanāhi dūre kusalābyākatā vedanā akusalāya vedanāya dūre
kusalā vedanā akusalābyākatāhi vedanāhi dūre akusalābyākatā
vedanā kusalāya vedanāya dūre abyākatā vedanā kusalākusalāhi
vedanāhi dūre kusalākusalā vedanā abyākatāya vedanāya
dūre dukkhā vedanā sukhāya ca adukkhamasukhāya ca vedanāhi dūre sukhā
ca adukkhamasukhā ca vedanā dukkhāya vedanāya dūre sukhā vedanā
dukkhāya ca adukkhamasukhāya ca vedanāhi dūre dukkhā ca adukkhamasukhā
ca vedanā sukhāya vedanāya dūre adukkhamasukhā vedanā sukhadukkhāhi
vedanāhi dūre sukhadukkhā vedanā adukkhamasukhāya vedanāya dūre
asamāpannassa vedanā samāpannassa vedanāya dūre samāpannassa
vedanā asamāpannassa vedanāya dūre sāsavā vedanā
anāsavāya vedanāya dūre anāsavā vedanā sāsavāya vedanāya
dūre ayaṃ vuccati vedanā dūre . tattha katamā vedanā santike
Akusalā vedanā akusalāya vedanāya santike kusalā vedanā kusalāya
vedanāya santike abyākatā vedanā abyākatāya vedanāya santike
dukkhā vedanā dukkhāya vedanāya santike sukhā vedanā sukhāya
vedanāya santike adukkhamasukhā vedanā adukkhamasukhāya vedanāya
santike asamāpannassa vedanā asamāpannassa vedanāya santike
samāpannassa vedanā samāpannassa vedanāya santike sāsavā vedanā
sāsavāya vedanāya santike anāsavā vedanā anāsavāya vedanāya
santike ayaṃ vuccati vedanā santike . taṃ taṃ vā pana vedanaṃ upādāya
upādāya vedanā dūre santike daṭṭhabbā.
[14] Tattha katamo saññākkhandho yākāci saññā
atītānāgatapaccuppannā ajjhattā vā bahiddhā vā oḷārikā
vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā tadekajjhaṃ
abhisaññūhitvā abhisaṅkhipitvā ayaṃ vuccati saññākkhandho.
[15] Tattha katamā saññā atītā yā saññā atītā niruddhā
vigatā vipariṇatā atthaṅgatā abbhatthaṅgatā uppajjitvā vigatā
atītā atītaṃsena saṅgahitā cakkhusamphassajā saññā sotasamphassajā
saññā ghānasamphassajā saññā jivhāsamphassajā saññā
kāyasamphassajā saññā manosamphassajā saññā ayaṃ vuccati saññā
atītā . tattha katamā saññā anāgatā yā saññā ajātā abhūtā
asañjātā anibbattā anabhinibbattā apātubhūtā anuppannā
Asamuppannā anuṭṭhitā asamuṭṭhitā anāgatā anāgataṃsena
saṅgahitā cakkhusamphassajā saññā .pe. manosamphassajā saññā
ayaṃ vuccati saññā anāgatā.
{15.1} Tattha katamā saññā paccuppannā yā saññā jātā
bhūtā sañjātā nibbattā abhinibbattā pātubhūtā uppannā
samuppannā uṭṭhitā samuṭṭhitā paccuppannā paccuppannaṃsena
saṅgahitā cakkhusamphassajā saññā .pe. manosamphassajā
saññā ayaṃ vuccati saññā paccuppannā.
[16] Tattha katamā saññā ajjhattā yā saññā tesaṃ tesaṃ
sattānaṃ ajjhattaṃ paccattaṃ niyakā pāṭipuggalikā upādinnā
cakkhusamphassajā saññā .pe. manosamphassajā saññā ayaṃ vuccati
saññā ajjhattā . tattha katamā saññā bahiddhā yā saññā
tesaṃ tesaṃ parasattānaṃ parapuggalānaṃ ajjhattaṃ paccattaṃ niyakā
pāṭipuggalikā upādinnā cakkhusamphassajā saññā .pe.
Manosamphassajā saññā ayaṃ vuccati saññā bahiddhā.
[17] Tattha katamā saññā oḷārikā sukhumā paṭighasamphassajā
saññā oḷārikā adhivacanasamphassajā saññā sukhumā akusalā saññā
oḷārikā kusalābyākatā saññā sukhumā kusalākusalā saññā
oḷārikā abyākatā saññā sukhumā dukkhāya vedanāya sampayuttā
saññā oḷārikā sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttā
saññā sukhumā sukhadukkhāhi vedanāhi sampayuttā saññā
Oḷārikā adukkhamasukhāya vedanāya sampayuttā saññā sukhumā
asamāpannassa saññā oḷārikā samāpannassa saññā sukhumā
sāsavā saññā oḷārikā anāsavā saññā sukhumā taṃ taṃ
vā pana saññaṃ upādāya upādāya saññā oḷārikā sukhumā
daṭṭhabbā.
[18] Tattha katamā saññā hīnā paṇītā akusalā saññā hīnā
kusalābyākatā saññā paṇītā kusalākusalā saññā hīnā
abyākatā saññā paṇītā dukkhāya vedanāya sampayuttā saññā
hīnā sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttā saññā
paṇītā sukhadukkhāhi vedanāhi sampayuttā saññā hīnā
adukkhamasukhāya vedanāya sampayuttā saññā paṇītā asamāpannassa
saññā hīnā samāpannassa saññā paṇītā sāsavā saññā hīnā
anāsavā saññā paṇītā taṃ taṃ vā pana saññaṃ upādāya upādāya
saññā hīnā paṇītā daṭṭhabbā.
[19] Tattha katamā saññā dūre akusalā saññā kusalābyākatāhi
saññāhi dūre kusalābyākatā saññā akusalāya saññāya dūre
kusalā saññā akusalābyākatāhi saññāhi dūre akusalābyākatā
saññā kusalāya saññāya dūre abyākatā saññā
kusalākusalāhi saññāhi dūre kusalākusalā saññā abyākatāya
saññāya dūre dukkhāya vedanāya sampayuttā saññā sukhāya ca
Adukkhamasukhāya ca vedanāhi sampayuttāhi saññāhi dūre sukhāya ca
adukkhamasukhāya ca vedanāhi sampayuttā saññā dukkhāya vedanāya
sampayuttāya saññāya dūre sukhāya vedanāya sampayuttā saññā
dukkhāya ca adukkhamasukhāya ca vedanāhi sampayuttāhi saññāhi dūre
dukkhāya ca adukkhamasukhāya ca vedanāhi sampayuttā saññā sukhāya
vedanāya sampayuttāya saññāya dūre adukkhamasukhāya vedanāya
sampayuttā saññā sukhadukkhāhi vedanāhi sampayuttāhi saññāhi dūre
sukhadukkhāhi vedanāhi sampayuttā saññā adukkhamasukhāya vedanāya
sampayuttāya saññāya dūre asamāpannassa saññā samāpannassa
saññāya dūre samāpannassa saññā asamāpannassa saññāya
dūre sāsavā saññā anāsavāya saññāya dūre anāsavā saññā
sāsavāya saññāya dūre ayaṃ vuccati saññā dūre.
{19.1} Tattha katamā saññā santike akusalā saññā
akusalāya saññāya santike kusalā saññā kusalāya saññāya
santike abyākatā saññā abyākatāya saññāya santike
dukkhāya vedanāya sampayuttā saññā dukkhāya vedanāya sampayuttāya
saññāya santike sukhāya vedanāya sampayuttā saññā sukhāya
vedanāya sampayuttāya saññāya santike adukkhamasukhāya vedanāya
sampayuttā saññā adukkhamasukhāya vedanāya sampayuttāya saññāya
santike asamāpannassa saññā asamāpannassa saññāya santike
samāpannassa saññā samāpannassa saññāya santike sāsavā
Saññā sāsavāya saññāya santike anāsavā saññā anāsavāya
saññāya santike ayaṃ vuccati saññā santike . taṃ taṃ vā pana
saññaṃ upādāya upādāya saññā dūre santike daṭṭhabbā.
[20] Tattha katamo saṅkhārakkhandho yekeci saṅkhārā atītānāgata-
paccuppannā ajjhattā vā bahiddhā vā oḷārikā vā
sukhumā vā hīnā vā paṇītā vā ye dūre santike vā tadekajjhaṃ
abhisaññūhitvā abhisaṅkhipitvā ayaṃ vuccati saṅkhārakkhandho.
[21] Tattha katame saṅkhārā atītā ye saṅkhārā atītā niruddhā
vigatā vipariṇatā atthaṅgatā abbhatthaṅgatā uppajjitvā vigatā
atītā atītaṃsena saṅgahitā cakkhusamphassajā cetanā sotasamphassajā
cetanā ghānasamphassajā cetanā jivhāsamphassajā cetanā kāyasamphassajā
cetanā manosamphassajā cetanā ime vuccanti saṅkhārā atītā.
{21.1} Tattha katame saṅkhārā anāgatā ye saṅkhārā ajātā
abhūtā asañjātā anibbattā anabhinibbattā apātubhūtā anuppannā
asamuppannā anuṭṭhitā asamuṭṭhitā anāgatā anāgataṃsena
saṅgahitā cakkhusamphassajā cetanā .pe. manosamphassajā cetanā
ime vuccanti saṅkhārā anāgatā.
{21.2} Tattha katame saṅkhārā paccuppannā ye saṅkhārā jātā
bhūtā sañjātā nibbattā abhinibbattā pātubhūtā uppannā
samuppannā uṭṭhitā samuṭṭhitā paccuppannā paccuppannaṃsena
saṅgahitā cakkhusamphassajā cetanā .pe. manosamphassajā
Cetanā ime vuccanti saṅkhārā paccuppannā.
[22] Tattha katame saṅkhārā ajjhattā ye saṅkhārā tesaṃ tesaṃ
sattānaṃ ajjhattaṃ paccattaṃ niyakā pāṭipuggalikā upādinnā
cakkhusamphassajā cetanā .pe. manosamphassajā cetanā ime vuccanti
saṅkhārā ajjhattā . tattha katame saṅkhārā bahiddhā ye saṅkhārā
tesaṃ tesaṃ parasattānaṃ parapuggalānaṃ ajjhattaṃ paccattaṃ niyakā
pāṭipuggalikā upādinnā cakkhusamphassajā cetanā .pe.
Manosamphassajā cetanā ime vuccanti saṅkhārā bahiddhā.
[23] Tattha katame saṅkhārā oḷārikā sukhumā akusalā saṅkhārā
oḷārikā kusalābyākatā saṅkhārā sukhumā kusalākusalā saṅkhārā
oḷārikā abyākatā saṅkhārā sukhumā dukkhāya vedanāya sampayuttā
saṅkhārā oḷārikā sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttā
saṅkhārā sukhumā sukhadukkhāhi vedanāhi sampayuttā saṅkhārā oḷārikā
adukkhamasukhāya vedanāya sampayuttā saṅkhārā sukhumā asamāpannassa
saṅkhārā oḷārikā samāpannassa saṅkhārā sukhumā sāsavā saṅkhārā
oḷārikā anāsavā saṅkhārā sukhumā te te vā pana saṅkhāre
upādāya upādāya saṅkhārā oḷārikā sukhumā daṭṭhabbā.
[24] Tattha katame saṅkhārā hīnā paṇītā akusalā saṅkhārā
hīnā kusalābyākatā saṅkhārā paṇītā kusalākusalā saṅkhārā hīnā
abyātatā saṅkhārā paṇītā dukkhāya vedanāya sampayuttā saṅkhārā
Hīnā sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttā saṅkhārā
paṇītā sukhadukkhāhi vedanāhi sampayuttā saṅkhārā hīnā
adukkhamasukhāya vedanāya sampayuttā saṅkhārā paṇītā asamāpannassa
saṅkhārā hīnā samāpannassa saṅkhārā paṇītā sāsavā saṅkhārā
hīnā anāsavā saṅkhārā paṇītā te te vā pana saṅkhāre upādāya
upādāya saṅkhārā hīnā paṇītā daṭṭhabbā.
[25] Tattha katame saṅkhārā dūre akusalā saṅkhārā kusalābyākatehi
saṅkhārehi dūre kusalābyākatā saṅkhārā akusalehi saṅkhārehi dūre
kusalā saṅkhārā akusalābyākatehi saṅkhārehi dūre akusalābyākatā
saṅkhārā kusalehi saṅkhārehi dūre abyākatā saṅkhārā kusalākusalehi
saṅkhārehi dūre kusalākusalā saṅkhārā abyākatehi saṅkhārehi
dūre dukkhāya vedanāya sampayuttā saṅkhārā sukhāya ca adukkhamasukhāya
ca vedanāhi sampayuttehi saṅkhārehi dūre sukhāya ca adukkhamasukhāya
ca vedanāhi sampayuttā saṅkhārā dukkhāya vedanāya sampayuttehi
saṅkhārehi dūre sukhāya vedanāya sampayuttā saṅkhārā dukkhāya ca
adukkhamasukhāya ca vedanāhi sampayuttehi saṅkhārehi dūre dukkhāya ca
adukkhamasukhāya ca vedanāhi sampayuttā saṅkhārā sukhāya vedanāya
sampayuttehi saṅkhārehi dūre adukkhamasukhāya vedanāya sampayuttā saṅkhārā
sukhadukkhāhi vedanāhi sampayuttehi saṅkhārehi dūre sukhadukkhāhi vedanāhi
sampayuttā saṅkhārā adukkhamasukhāya vedanāya sampayuttehi saṅkhārehi
Dūre asamāpannassa saṅkhārā samāpannassa saṅkhārehi dūre
samāpannassa saṅkhārā asamāpannassa saṅkhārehi dūre sāsavā
saṅkhārā anāsavehi saṅkhārehi dūre anāsavā saṅkhārā sāsavehi
saṅkhārehi dūre ime vuccanti saṅkhārā dūre.
{25.1} Tattha katame saṅkhārā santike akusalā saṅkhārā akusalānaṃ
saṅkhārānaṃ santike kusalā saṅkhārā kusalānaṃ saṅkhārānaṃ santike abyākatā
saṅkhārā abyākatānaṃ saṅkhārānaṃ santike dukkhāya vedanāya sampayuttā
saṅkhārā dukkhāya vedanāya sampayuttānaṃ saṅkhārānaṃ santike sukhāya
vedanāya sampayuttā saṅkhārā sukhāya vedanāya sampayuttānaṃ saṅkhārānaṃ
santike adukkhamasukhāya vedanāya sampayuttā saṅkhārā adukkhamasukhāya
vedanāya sampayuttānaṃ saṅkhārānaṃ santike asamāpannassa saṅkhārā
asamāpannassa saṅkhārānaṃ santike samāpannassa saṅkhārā samāpannassa
saṅkhārānaṃ santike sāsavā saṅkhārā sāsavānaṃ saṅkhārānaṃ santike
anāsavā saṅkhārā anāsavānaṃ saṅkhārānaṃ santike ime vuccanti
saṅkhārā santike . te te vā pana saṅkhāre upādāya upādāya
saṅkhārā dūre santike daṭṭhabbā.
[26] Tattha katamo viññāṇakkhandho yaṅkiñci viññāṇaṃ
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ
vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā tadekajjhaṃ abhisaññūhitvā
abhisaṅkhipitvā ayaṃ vuccati viññāṇakkhandho.
[27] Tattha katamaṃ viññāṇaṃ atītaṃ yaṃ viññāṇaṃ atītaṃ niruddhaṃ
vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgataṃ uppajjitvā vigataṃ atītaṃ
atītaṃsena saṅgahitaṃ cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ
jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ idaṃ vuccati viññāṇaṃ
atītaṃ.
{27.1} Tattha katamaṃ viññāṇaṃ anāgataṃ yaṃ viññāṇaṃ ajātaṃ abhūtaṃ
asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtaṃ anuppannaṃ asamuppannaṃ
anuṭṭhitaṃ asamuṭṭhitaṃ anāgataṃ anāgataṃsena saṅgahitaṃ cakkhuviññāṇaṃ
.pe. Manoviññāṇaṃ idaṃ vuccati viññāṇaṃ anāgataṃ.
{27.2} Tattha katamaṃ viññāṇaṃ paccuppannaṃ yaṃ viññāṇaṃ jātaṃ bhūtaṃ
sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ uppannaṃ samuppannaṃ uṭṭhitaṃ
samuṭṭhitaṃ paccuppannaṃ paccuppannaṃsena saṅgahitaṃ cakkhuviññāṇaṃ .pe.
Manoviññāṇaṃ idaṃ vuccati viññāṇaṃ paccuppannaṃ.
[28] Tattha katamaṃ viññāṇaṃ ajjhattaṃ yaṃ viññāṇaṃ tesaṃ tesaṃ
sattānaṃ ajjhattaṃ paccattaṃ niyakaṃ pāṭipuggalikaṃ upādinnaṃ cakkhuviññāṇaṃ
.pe. manoviññāṇaṃ idaṃ vuccati viññāṇaṃ ajjhattaṃ . tattha katamaṃ
viññāṇaṃ bahiddhā yaṃ viññāṇaṃ tesaṃ tesaṃ parasattānaṃ parapuggalānaṃ
ajjhattaṃ paccattaṃ niyakaṃ pāṭipuggalikaṃ upādinnaṃ cakkhuviññāṇaṃ
.pe. Manoviññāṇaṃ idaṃ vuccati viññāṇaṃ bahiddhā.
[29] Tattha katamaṃ viññāṇaṃ oḷārikaṃ sukhumaṃ akusalaṃ viññāṇaṃ
oḷārikaṃ kusalābyākatā viññāṇā sukhumā kusalākusalā viññāṇā
Oḷārikā abyākataṃ viññāṇaṃ sukhumaṃ dukkhāya vedanāya sampayuttaṃ
viññāṇaṃ oḷārikaṃ sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttā
viññāṇā sukhumā sukhadukkhāhi vedanāhi sampayuttā viññāṇā
oḷārikā adukkhamasukhāya vedanāya sampayuttaṃ viññāṇaṃ sukhumaṃ
asamāpannassa viññāṇaṃ oḷārikaṃ samāpannassa viññāṇaṃ sukhumaṃ
sāsavaṃ viññāṇaṃ oḷārikaṃ anāsavaṃ viññāṇaṃ sukhumaṃ taṃ taṃ vā pana
viññāṇaṃ upādāya upādāya viññāṇaṃ oḷārikaṃ sukhumaṃ daṭṭhabbaṃ.
[30] Tattha katamaṃ viññāṇaṃ hīnaṃ paṇītaṃ akusalaṃ viññāṇaṃ hīnaṃ
kusalābyākatā viññāṇā paṇītā kusalākusalā viññāṇā hīnā
abyākataṃ viññāṇaṃ paṇītaṃ dukkhāya vedanāya sampayuttaṃ viññāṇaṃ
hīnaṃ sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttā viññāṇā
paṇītā sukhadukkhāhi vedanāhi sampayuttā viññāṇā hīnā adukkhamasukhāya
vedanāya sampayuttaṃ viññāṇaṃ paṇītaṃ asamāpannassa viññāṇaṃ
hīnaṃ samāpannassa viññāṇaṃ paṇītaṃ sāsavaṃ viññāṇaṃ hīnaṃ anāsavaṃ
viññāṇaṃ paṇītaṃ taṃ taṃ vā pana viññāṇaṃ upādāya upādāya
viññāṇaṃ hīnaṃ paṇītaṃ daṭṭhabbaṃ.
[31] Tattha katamaṃ viññāṇaṃ dūre akusalaṃ viññāṇaṃ kusalābyākatehi
viññāṇehi dūre kusalābyākatā viññāṇā akusalā viññāṇā dūre
kusalaṃ viññāṇaṃ akusalābyākatehi viññāṇehi dūre akusalābyākatā
viññāṇā kusalā viññāṇā dūre abyākataṃ viññāṇaṃ
Kusalākusalehi viññāṇehi dūre kusalākusalā viññāṇā abyākatā
viññāṇā dūre dukkhāya vedanāya sampayuttaṃ viññāṇaṃ sukhāya ca
adukkhamasukhāya ca vedanāhi sampayuttehi viññāṇehi dūre sukhāya
ca adukkhamasukhāya ca vedanāhi sampayuttā viññāṇā dukkhāya vedanāya
sampayuttā viññāṇā dūre sukhāya vedanāya sampayuttaṃ viññāṇaṃ
dukkhāya ca adukkhamasukhāya ca vedanāhi sampayuttehi viññāṇehi
dūre dukkhāya ca adukkhamasukhāya ca vedanāhi sampayuttā viññāṇā
sukhāya vedanāya sampayuttā viññāṇā dūre adukkhamasukhāya vedanāya
sampayuttaṃ viññāṇaṃ sukhadukkhāhi vedanāhi sampayuttehi viññāṇehi
dūre sukhadukkhāhi vedanāhi sampayuttā viññāṇā adukkhamasukhāya
vedanāya sampayuttā viññāṇā dūre asamāpannassa viññāṇaṃ
samāpannassa viññāṇā dūre samāpannassa viññāṇaṃ asamāpannassa
viññāṇā dūre sāsavaṃ viññāṇaṃ anāsavā viññāṇā dūre anāsavaṃ
viññāṇaṃ sāsavā viññāṇā dūre idaṃ vuccati viññāṇaṃ dūre.
{31.1} Tattha katamaṃ viññāṇaṃ santike akusalaṃ viññāṇaṃ akusalassa
viññāṇassa santike kusalaṃ viññāṇaṃ kusalassa viññāṇassa santike
abyākataṃ viññāṇaṃ abyākatassa viññāṇassa santike dukkhāya
vedanāya sampayuttaṃ viññāṇaṃ dukkhāya vedanāya sampayuttassa viññāṇassa
santike sukhāya vedanāya sampayuttaṃ viññāṇaṃ sukhāya vedanāya
sampayuttassa viññāṇassa santike adukkhamasukhāya vedanāya sampayuttaṃ
Viññāṇaṃ adukkhamasukhāya vedanāya sampayuttassa viññāṇassa
santike asamāpannassa viññāṇaṃ asamāpannassa viññāṇassa santike
samāpannassa viññāṇaṃ samāpannassa viññāṇassa santike sāsavaṃ
viññāṇaṃ sāsavassa viññāṇassa santike anāsavaṃ viññāṇaṃ
anāsavassa viññāṇassa santike idaṃ vuccati viññāṇaṃ santike .
Taṃ taṃ vā pana viññāṇaṃ upādāya upādāya viññāṇaṃ dūre santike
daṭṭhabbaṃ.
Suttantabhājanīyaṃ.
[32] Pañcakkhandhā rūpakkhandho vedanākkhandho saññākkhandho
saṅkhārakkhandho viññāṇakkhandho.
Tattha katamo rūpakkhandho
[33] Ekavidhena rūpakkhandho sabbaṃ rūpaṃ na hetu ahetukaṃ hetuvippayuttaṃ
sappaccayaṃ saṅkhataṃ rūpaṃ lokiyaṃ sāsavaṃ saññojaniyaṃ ganthaniyaṃ oghaniyaṃ yoganiyaṃ
nīvaraṇiyaṃ parāmaṭṭhaṃ upādāniyaṃ saṅkilesikaṃ abyākataṃ anārammaṇaṃ
acetasikaṃ cittavippayuttaṃ nevavipāka navipākadhammadhammaṃ asaṅkiliṭṭhasaṅkilesikaṃ
nasavitakkasavicāraṃ naavitakkavicāramattaṃ avitakkaavicāraṃ napītisahagataṃ
nasukhasahagataṃ naupekkhāsahagataṃ nevadassanenanabhāvanāyapahātabbaṃ
nevadassanenanabhāvanāyapahātabbahetukaṃ nevācayagāmināpacayagāmi
nevasekkhanāsekkhaṃ parittaṃ kāmāvacaraṃ narūpāvacaraṃ naarūpāvacaraṃ
pariyāpannaṃ noapariyāpannaṃ aniyataṃ aniyyānikaṃ uppannaṃ chahi
Viññāṇehi viññeyyaṃ aniccaṃ jarābhibhūtaṃ evaṃ ekavidhena rūpakkhandho.
[34] Duvidhena rūpakkhandho atthi rūpaṃ upādā atthi rūpaṃ
no upādā . atthi rūpaṃ upādinnaṃ atthi rūpaṃ anupādinnaṃ .
Atthi rūpaṃ upādinnupādāniyaṃ atthi rūpaṃ anupādinnupādāniyaṃ .
Atthi rūpaṃ sanidassanaṃ atthi rūpaṃ anidassanaṃ . atthi rūpaṃ sappaṭighaṃ
atthi rūpaṃ appaṭighaṃ . atthi rūpaṃ indriyaṃ atthi rūpaṃ na indriyaṃ.
Atthi rūpaṃ mahābhūtaṃ atthi rūpaṃ na mahābhūtaṃ . atthi rūpaṃ viññatti
atthi rūpaṃ na viññatti . atthi rūpaṃ cittasamuṭṭhānaṃ atthi rūpaṃ
na cittasamuṭṭhānaṃ . atthi rūpaṃ cittasahabhū atthi rūpaṃ na cittasahabhū .
Atthi rūpaṃ cittānuparivatti atthi rūpaṃ na cittānuparivatti . atthi
rūpaṃ ajjhattikaṃ atthi rūpaṃ bāhiraṃ . atthi rūpaṃ oḷārikaṃ atthi
rūpaṃ sukhumaṃ . atthi rūpaṃ dūre atthi rūpaṃ santike .pe. atthi rūpaṃ
kabaḷiṅkāro āhāro atthi rūpaṃ na kabaḷiṅkāro āhāro . evaṃ
duvidhena rūpakkhandho.
[35] Tividhena rūpakkhandho yantaṃ rūpaṃ ajjhattikaṃ taṃ upādā
yantaṃ rūpaṃ bāhiraṃ taṃ atthi upādā atthi anupādā . yantaṃ rūpaṃ
ajjhattikaṃ taṃ upādinnaṃ yantaṃ rūpaṃ bāhiraṃ taṃ atthi upādinnaṃ atthi
anupādinnaṃ . yantaṃ rūpaṃ ajjhattikaṃ taṃ upādinnupādāniyaṃ yantaṃ rūpaṃ
bāhiraṃ taṃ atthi upādinnupādāniyaṃ atthi anupādinnupādāniyaṃ .pe.
Yantaṃ rūpaṃ ajjhattikaṃ taṃ na kabaḷiṅkāro āhāro yantaṃ rūpaṃ bāhiraṃ
Taṃ atthi kabaḷiṅkāro āhāro atthi na kabaḷiṅkāro āhāro evaṃ
tividhena rūpakkhandho.
[36] Catubbidhena rūpakkhandho yantaṃ rūpaṃ upādā taṃ atthi
upādinnaṃ atthi anupādinnaṃ yantaṃ rūpaṃ anupādā taṃ atthi upādinnaṃ
atthi anupādinnaṃ . yantaṃ rūpaṃ upādā taṃ atthi upādinnupādāniyaṃ
atthi anupādinnupādāniyaṃ yantaṃ rūpaṃ anupādā taṃ atthi
upādinnupādāniyaṃ atthi anupādinnupādāniyaṃ . yantaṃ rūpaṃ upādā
taṃ atthi sappaṭighaṃ atthi appaṭighaṃ yantaṃ rūpaṃ anupādā taṃ atthi
sappaṭighaṃ atthi appaṭighaṃ . yantaṃ rūpaṃ upādā taṃ atthi oḷārikaṃ
atthi sukhumaṃ yantaṃ rūpaṃ anupādā taṃ atthi oḷārikaṃ atthi sukhumaṃ .
Yantaṃ rūpaṃ upādā taṃ atthi dūre atthi santike yantaṃ rūpaṃ anupādā
taṃ atthi dūre atthi santike .pe. diṭṭhaṃ sutaṃ mutaṃ viññātaṃ evaṃ
catubbidhena rūpakkhandho.
[37] Pañcavidhena rūpakkhandho paṭhavīdhātu āpodhātu tejodhātu
vāyodhātu yañca rūpaṃ upādā evaṃ pañcavidhena rūpakkhandho.
[38] Chabbidhena rūpakkhandho cakkhuviññeyyaṃ rūpaṃ sotaviññeyyaṃ
rūpaṃ ghānaviññeyyaṃ rūpaṃ jivhāviññeyyaṃ rūpaṃ kāyaviññeyyaṃ
rūpaṃ manoviññeyyaṃ rūpaṃ evaṃ chabbidhena rūpakkhandho.
[39] Sattavidhena rūpakkhandho cakkhuviññeyyaṃ rūpaṃ .pe. Manodhātu-
viññeyyaṃ rūpaṃ manoviññāṇadhātuviññeyyaṃ rūpaṃ evaṃ sattavidhena
Rūpakkhandho.
[40] Aṭṭhavidhena rūpakkhandho cakkhuviññeyyaṃ rūpaṃ .pe. Kāyaviññeyyaṃ
rūpaṃ atthi sukhasamphassaṃ atthi dukkhasamphassaṃ manodhātuviññeyyaṃ rūpaṃ
manoviññāṇadhātuviññeyyaṃ rūpaṃ evaṃ aṭṭhavidhena rūpakkhandho.
[41] Navavidhena rūpakkhandho cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ
jivhindriyaṃ kāyindriyaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ yañca
rūpaṃ na indriyaṃ evaṃ navavidhena rūpakkhandho.
[42] Dasavidhena rūpakkhandho cakkhundriyaṃ .pe. jīvitindriyaṃ na
indriyaṃ rūpaṃ atthi sappaṭighaṃ atthi appaṭighaṃ evaṃ dasavidhena
rūpakkhandho.
[43] Ekādasavidhena rūpakkhandho cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ
jivhāyatanaṃ kāyāyatanaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ
phoṭṭhabbāyatanaṃ yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ
evaṃ ekādasavidhena rūpakkhandho.
Ayaṃ vuccati rūpakkhandho.
Tattha katamo vedanākkhandho
[44] Ekavidhena vedanākkhandho phassasampayutto . duvidhena
vedanākkhandho atthi sahetuko atthi ahetuko. Tividhena vedanākkhandho
atthi kusalo atthi akusalo atthi abyākato . catubbidhena
Vedanākkhandho atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro
atthi apariyāpanno . pañcavidhena vedanākkhandho atthi sukhindriyaṃ
atthi dukkhindriyaṃ atthi somanassindriyaṃ atthi domanassindriyaṃ atthi
upekkhindriyaṃ . chabbidhena vedanākkhandho cakkhusamphassajā vedanā
sotasamphassajā vedanā ghānasamphassajā vedanā jivhāsamphassajā
vedanā kāyasamphassajā vedanā manosamphassajā vedanā evaṃ
chabbidhena vedanākkhandho . sattavidhena vedanākkhandho cakkhusamphassajā
vedanā .pe. kāyasamphassajā vedanā manodhātusamphassajā vedanā
manoviññāṇadhātusamphassajā vedanā evaṃ sattavidhena vedanākkhandho.
{44.1} Aṭṭhavidhena vedanākkhandho cakkhusamphassajā vedanā .pe.
Kāyasamphassajā vedanā atthi sukhā atthi dukkhā manodhātusamphassajā
vedanā manoviññāṇadhātusamphassajā vedanā evaṃ aṭṭhavidhena
vedanākkhandho . navavidhena vedanākkhandho cakkhusamphassajā vedanā
.pe. kāyasamphassajā vedanā manodhātusamphassajā vedanā
manoviññāṇadhātusamphassajā vedanā atthi kusalā atthi akusalā atthi
abyākatā evaṃ navavidhena vedanākkhandho . dasavidhena vedanākkhandho
cakkhusamphassajā vedanā .pe. kāyasamphassajā vedanā atthi sukhā
atthi dukkhā manodhātusamphassajā vedanā manoviññāṇadhātusamphassajā
vedanā atthi kusalā atthi akusalā atthi abyākatā evaṃ dasavidhena
vedanākkhandho.
[45] Ekavidhena vedanākkhandho phassasampayutto . duvidhena
vedanākkhandho atthi sahetuko atthi ahetuko. Tividhena vedanākkhandho
atthi vipāko atthi vipākadhammadhammo atthi nevavipākanavipāka-
dhammadhammo atthi upādinnupādāniyo atthi anupādinnupādāniyo
atthi anupādinnānupādāniyo atthi saṅkiliṭṭhasaṅkilesiko atthi
asaṅkiliṭṭhasaṅkilesiko atthi asaṅkiliṭṭhāsaṅkilesiko atthi
savitakkasavicāro atthi avitakkavicāramatto atthi avitakkāvicāro
atthi dassanena pahātabbo atthi bhāvanāya pahātabbo atthi
nevadassanenanabhāvanāyapahātabbo atthi dassanena pahātabbahetuko
atthi bhāvanāya pahātabbahetuko atthi nevadassanenanabhāvanāya-
pahātabbahetuko atthi ācayagāmi atthi apacayagāmi atthi
nevācayagāmināpacayagāmi atthi
{45.1} sekkho atthi asekkho atthi nevasekkhonāsekkho atthi
paritto atthi mahaggato atthi appamāṇo atthi parittārammaṇo
atthi mahaggatārammaṇo atthi appamāṇārammaṇo atthi hīno
atthi majjhimo atthi paṇīto atthi micchattaniyato atthi
sammattaniyato atthi aniyato atthi maggārammaṇo atthi
maggahetuko atthi maggādhipati atthi uppanno atthi anuppanno
atthi uppādī atthi atīto atthi anāgato atthi paccuppanno
atthi atītārammaṇo atthi anāgatārammaṇo atthi paccuppannārammaṇo
atthi ajjhatto atthi bahiddho atthi ajjhattabahiddho
Atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhatta-
bahiddhārammaṇo .pe. Evaṃ dasavidhena vedanākkhandho.
[46] Ekavidhena vedanākkhandho phassasampayutto . duvidhena
vedanākkhandho atthi hetusampayutto atthi hetuvippayutto atthi
na hetu sahetuko atthi na hetu ahetuko atthi lokiyo atthi lokuttaro
atthi kenaci viññeyyo atthi kenaci na viññeyyo atthi sāsavo
atthi anāsavo atthi āsavasampayutto atthi āsavavippayutto
atthi āsavavippayuttasāsavo atthi āsavavippayuttaanāsavo
atthi saññojaniyo atthi asaññojaniyo atthi saññojanasampayutto
atthi saññojanavippayutto atthi saññojanavippayuttasaññojaniyo
atthi saññojanavippayuttaasaññojaniyo atthi ganthaniyo atthi
aganthaniyo atthi ganthasampayutto atthi ganthavippayutto atthi
{46.1} ganthavippayuttaganthaniyo atthi ganthavippayuttaaganthaniyo
atthi oghaniyo atthi anoghaniyo atthi oghasampayutto atthi oghavippayutto
atthi oghavippayuttaoghaniyo atthi oghavippayuttaanoghaniyo atthi
yoganiyo atthi ayoganiyo atthi yogasampayutto atthi yogavippayutto atthi
yogavippayuttayoganiyo atthi yogavippayuttaayoganiyo atthi nīvaraṇiyo
atthi anīvaraṇiyo atthi nīvaraṇasampayutto atthi nīvaraṇavippayutto
atthi nīvaraṇavippayuttanīvaraṇiyo atthi nīvaraṇavippayuttaanīvaraṇiyo
atthi parāmaṭṭho atthi aparāmaṭṭho atthi parāmāsasampayutto atthi
Parāmāsavippayutto atthi parāmāsavippayuttaparāmaṭṭho atthi
parāmāsavippayuttaaparāmaṭṭho atthi upādinno atthi anupādinno
atthi upādāniyo atthi anupādāniyo atthi upādānasampayutto
atthi upādānavippayutto atthi upādānavippayuttaupādāniyo
atthi upādānavippayuttaanupādāniyo atthi saṅkilesiko atthi
asaṅkilesiko atthi saṅkiliṭṭho atthi asaṅkiliṭṭho atthi kilesasampayutto
atthi kilesavippayutto atthi kilesavippayuttasaṅkilesiko atthi
kilesavippayuttaasaṅkilesiko atthi dassanena pahātabbo atthi
{46.2} na dassanena pahātabbo atthi bhāvanāya pahātabbo atthi
na bhāvanāya pahātabbo atthi dassanena pahātabbahetuko atthi na
dassanena pahātabbahetuko atthi bhāvanāya pahātabbahetuko atthi
na bhāvanāya pahātabbahetuko atthi savitakko atthi avitakko atthi
savicāro atthi avicāro atthi sappītiko atthi appītiko atthi pītisahagato
atthi na pītisahagato atthi kāmāvacaro atthi na kāmāvacaro atthi
rūpāvacaro atthi na rūpāvacaro atthi arūpāvacaro atthi na arūpāvacaro
atthi pariyāpanno atthi apariyāpanno atthi niyyāniko atthi
aniyyāniko atthi niyato atthi aniyato atthi sauttaro atthi
anuttaro atthi saraṇo atthi araṇo . tividhena vedanākkhandho atthi
kusalo atthi akusalo atthi abyākato .pe. evaṃ dasavidhena
vedanākkhandho.
[47] Ekavidhena vedanākkhandho phassasampayutto . duvidhena
vedanākkhandho atthi saraṇo atthi araṇo . tividhena vedanākkhandho
atthi vipāko atthi vipākadhammadhammo atthi nevavipākanavipākadhammadhammo
.pe. atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi
ajjhattabahiddhārammaṇo .pe. Evaṃ dasavidhena vedanākkhandho.
Dukamūlakaṃ.
[48] Ekavidhena vedanākkhandho phassasampayutto . duvidhena
vedanākkhandho atthi sahetuko atthi ahetuko . tividhena
vedanākkhandho atthi kusalo atthi akusalo atthi abyākato
.pe. evaṃ dasavidhena vedanākkhandho . ekavidhena vedanākkhandho
phassasampayutto . duvidhena vedanākkhandho atthi saraṇo atthi araṇo.
Tividhena vedanākkhandho atthi kusalo atthi akusalo atthi abyākato
.pe. Evaṃ dasavidhena vedanākkhandho.
{48.1} Ekavidhena vedanākkhandho phassasampayutto . duvidhena
vedanākkhandho atthi sahetuko atthi ahetuko. Tividhena vedanākkhandho
atthi vipāko atthi vipākadhammadhammo atthi nevavipākanavipākadhammadhammo
.pe. atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhatta-
bahiddhārammaṇo .pe. evaṃ dasavidhena vedanākkhandho . ekavidhena
vedanākkhandho phassasampayutto . Duvidhena vedanākkhandho atthi saraṇo atthi
araṇo . tividhena vedanākkhandho atthi vipāko atthi vipākadhammadhammo atthi
Nevavipākanavipākadhammadhammo .pe. atthi ajjhattārammaṇo atthi
bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo .pe. evaṃ dasavidhena
vedanākkhandho.
Tikamūlakaṃ.
[49] Ekavidhena vedanākkhandho phassasampayutto . duvidhena
vedanākkhandho atthi sahetuko atthi ahetuko. Tividhena vedanākkhandho
atthi kusalo atthi akusalo atthi abyākato .pe. evaṃ dasavidhena
vedanākkhandho.
{49.1} Ekavidhena vedanākkhandho phassasampayutto . duvidhena
vedanākkhandho atthi hetusampayutto atthi hetuvippayutto . tividhena
vedanākkhandho atthi vipāko atthi vipākadhammadhammo atthi nevavipāka-
navipākadhammadhammo .pe. Evaṃ dasavidhena vedanākkhandho.
{49.2} Ekavidhena vedanākkhandho phassasampayutto . duvidhena
vedanākkhandho atthi na hetu sahetuko atthi na hetu ahetuko. Tividhena
vedanākkhandho atthi upādinnupādāniyo atthi anupādinnupādāniyo
atthi anupādinnānupādāniyo .pe. Evaṃ dasavidhena vedanākkhandho.
{49.3} Ekavidhena vedanākkhandho phassasampayutto . duvidhena
vedanākkhandho atthi lokiyo atthi lokuttaro. Tividhena vedanākkhandho
atthi saṅkiliṭṭhasaṅkilesiko atthi asaṅkiliṭṭhasaṅkilesiko atthi
asaṅkiliṭṭhāsaṅkilesiko .pe. Evaṃ dasavidhena vedanākkhandho.
{49.4} Ekavidhena vedanākkhandho phassasampayutto .
Duvidhena vedanākkhandho atthi kenaci
Viññeyyo atthi kenaci na viññeyyo . tividhena vedanākkhandho
atthi savitakkasavicāro atthi avitakkavicāramatto atthi avitakkāvicāro
.pe. Evaṃ dasavidhena vedanākkhandho.
{49.5} Ekavidhena vedanākkhandho phassasampayutto . duvidhena
vedanākkhandho atthi sāsavo atthi anāsavo . Tividhena vedanākkhandho
atthi dassanena pahātabbo atthi bhāvanāya pahātabbo atthi
nevadassanenanabhāvanāyapahātabbo .pe. Evaṃ dasavidhena vedanākkhandho.
{49.6} Ekavidhena vedanākkhandho phassasampayutto . duvidhena
vedanākkhandho atthi āsavasampayutto atthi āsavavippayutto .
Tividhena vedanākkhandho atthi dassanena pahātabbahetuko atthi
bhāvanāya pahātabbahetuko atthi nevadassanenanabhāvanāya-
pahātabbahetuko .pe. Evaṃ dasavidhena vedanākkhandho.
{49.7} Ekavidhena vedanākkhandho phassasampayutto . duvidhena
vedanākkhandho atthi āsavavippayuttasāsavo atthi āsavavippayutta-
anāsavo . tividhena vedanākkhandho atthi ācayagāmi atthi
apacayagāmi atthi nevācayagāmināpacayagāmi .pe. evaṃ dasavidhena
vedanākkhandho.
{49.8} Ekavidhena vedanākkhandho phassasampayutto . duvidhena
vedanākkhandho atthi saññojaniyo atthi asaññojaniyo . tividhena
vedanākkhandho atthi sekkho atthi asekkho atthi nevasekkhonāsekkho
.pe. Evaṃ dasavidhena vedanākkhandho.
{49.9} Ekavidhena vedanākkhandho phassasampayutto . duvidhena
vedanākkhandho atthi saññojanasampayutto atthi saññojanavippayutto .
Tividhena vedanākkhandho atthi paritto atthi mahaggato atthi
appamāṇo .pe. Evaṃ dasavidhena vedanākkhandho.
{49.10} Ekavidhena vedanākkhandho phassasampayutto . duvidhena
vedanākkhandho atthi saññojanavippayuttasaññojaniyo atthi
saññojanavippayuttaasaññojaniyo . tividhena vedanākkhandho atthi
parittārammaṇo atthi mahaggatārammaṇo atthi appamāṇārammaṇo
.pe. Evaṃ dasavidhena vedanākkhandho.
{49.11} Ekavidhena vedanākkhandho phassasampayutto . duvidhena
vedanākkhandho atthi ganthaniyo atthi aganthaniyo. Tividhena vedanākkhandho
atthi hīno atthi majjhimo atthi paṇīto .pe. Evaṃ dasavidhena vedanākkhandho.
{49.12} Ekavidhena vedanākkhandho phassasampayutto . duvidhena
vedanākkhandho atthi ganthasampayutto atthi ganthavippayutto . tividhena
vedanākkhandho atthi micchattaniyato atthi sammattaniyato atthi aniyato
.pe. Evaṃ dasavidhena vedanākkhandho.
{49.13} Ekavidhena vedanākkhandho phassasampayutto . duvidhena
vedanākkhandho atthi ganthavippayuttaganthaniyo atthi ganthavippayutta-
aganthaniyo . tividhena vedanākkhandho atthi maggārammaṇo atthi
maggahetuko atthi maggādhipati .pe. Evaṃ dasavidhena vedanākkhandho.
{49.14} Ekavidhena vedanākkhandho phassasampayutto . duvidhena
vedanākkhandho atthi oghaniyo atthi anoghaniyo. Tividhena vedanākkhandho
atthi uppanno atthi anuppanno atthi uppādī .pe. evaṃ dasavidhena
vedanākkhandho.
{49.15} Ekavidhena vedanākkhandho phassasampayutto . duvidhena
Vedanākkhandho atthi oghasampayutto atthi oghavippayutto . tividhena
vedanākkhandho atthi atīto atthi anāgato atthi paccuppanno .pe.
Evaṃ dasavidhena vedanākkhandho.
{49.16} Ekavidhena vedanākkhandho phassasampayutto . duvidhena
vedanākkhandho atthi oghavippayuttaoghaniyo atthi oghavippayutta-
anoghaniyo . tividhena vedanākkhandho atthi atītārammaṇo atthi
anāgatārammaṇo atthi paccuppannārammaṇo .pe. evaṃ dasavidhena
vedanākkhandho.
{49.17} Ekavidhena vedanākkhandho phassasampayutto . duvidhena
vedanākkhandho atthi yoganiyo atthi ayoganiyo. Tividhena vedanākkhandho
atthi ajjhatto atthi bahiddho atthi ajjhattabahiddho .pe. Evaṃ dasavidhena
vedanākkhandho.
{49.18} Ekavidhena vedanākkhandho phassasampayutto . duvidhena
vedanākkhandho atthi yogasampayutto atthi yogavippayutto . tividhena
vedanākkhandho atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi
ajjhattabahiddhārammaṇo .pe. Evaṃ dasavidhena vedanākkhandho.
Ubhatovaḍḍhakaṃ
[50] Sattavidhena vedanākkhandho atthi kusalo atthi akusalo atthi
abyākato atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro
atthi apariyāpanno evaṃ sattavidhena vedanākkhandho. Aparopi sattavidhena
vedanākkhandho atthi vipāko atthi vipākadhammadhammo atthi
nevavipākanavipākadhammadhammo .pe. atthi ajjhattārammaṇo atthi
Bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo atthi kāmāvacaro
atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno evaṃ sattavidhena
vedanākkhandho.
[51] Catuvīsatividhena vedanākkhandho cakkhusamphassapaccayā vedanākkhandho
atthi kusalo atthi akusalo atthi abyākato sotasamphassapaccayā
vedanākkhandho .pe. ghānasamphassapaccayā vedanākkhandho .pe.
Jivhāsamphassapaccayā vedanākkhandho .pe. kāyasamphassapaccayā
vedanākkhandho .pe. manosamphassapaccayā vedanākkhandho atthi kusalo
atthi akusalo atthi abyākato cakkhusamphassajā vedanā sotasamphassajā
vedanā ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā
vedanā manosamphassajā vedanā evaṃ catuvīsatividhena vedanākkhandho.
{51.1} Aparopi catuvīsatividhena vedanākkhandho cakkhusamphassapaccayā
vedanākkhandho atthi vipāko atthi vipākadhammadhammo atthi
nevavipākanavipākadhammadhammo .pe. atthi ajjhattārammaṇo atthi
bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo sotasamphassapaccayā
vedanākkhandho .pe. ghānasamphassapaccayā vedanākkhandho .pe.
Jivhāsamphassapaccayā vedanākkhandho .pe. kāyasamphassapaccayā
vedanākkhandho .pe. manosamphassapaccayā vedanākkhandho atthi
ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo
cakkhusamphassajā vedanā .pe. manosamphassajā vedanā evaṃ catuvīsatividhena
Vedanākkhandho.
[52] Tiṃsavidhena vedanākkhandho cakkhusamphassapaccayā vedanākkhandho
atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno
sotasamphassapaccayā .pe. ghānasamphassapaccayā .pe. jivhāsamphassa-
paccayā .pe. kāyasamphassapaccayā .pe. manosamphassapaccayā
vedanākkhandho atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro
atthi apariyāpanno cakkhusamphassajā vedanā .pe. manosamphassajā
vedanā evaṃ tiṃsavidhena vedanākkhandho.
[53] Bahuvidhena vedanākkhandho cakkhusamphassapaccayā vedanākkhandho
atthi kusalo atthi akusalo atthi abyākato atthi kāmāvacaro atthi
rūpāvacaro atthi arūpāvacaro atthi apariyāpanno sotasamphassapaccayā
.pe. ghānasamphassapaccayā .pe. jivhāsamphassapaccayā .pe.
Kāyasamphassapaccayā .pe. manosamphassapaccayā vedanākkhandho atthi
kusalo atthi akusalo atthi abyākato atthi kāmāvacaro atthi rūpāvacaro
atthi arūpāvacaro atthi apariyāpanno cakkhusamphassajā vedanā
.pe. manosamphassajā vedanā evaṃ bahuvidhena vedanākkhandho .
Aparopi bahuvidhena vedanākkhandho cakkhusamphassapaccayā vedanākkhandho
atthi vipāko atthi vipākadhammadhammo atthi nevavipākanavipākadhammadhammo
.pe. atthi ajjhattārammaṇo atthi bahiddhārammaṇoatthi
ajjhattabahiddhārammaṇo atthi kāmāvacaro atthi rūpāvacaro atthi
Arūpāvacaro atthi apariyāpanno sotasamphassapaccayā .pe.
Ghānasamphassapaccayā .pe. jivhāsamphassapaccayā .pe.
Kāyasamphassapaccayā .pe. manosamphassapaccayā vedanākkhandho
atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhatta-
bahiddhārammaṇo atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro
atthi apariyāpanno cakkhusamphassajā vedanā .pe. manosamphassajā
vedanā evaṃ bahuvidhena vedanākkhandho.
Ayaṃ vuccati vedanākkhandho.
Tattha katamo saññākkhandho
[54] Ekavidhena saññākkhandho phassasampayutto . duvidhena
saññākkhandho atthi sahetuko atthi ahetuko . tividhena saññākkhandho
atthi kusalo atthi akusalo atthi abyākato. Catubbidhena saññākkhandho
atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi
apariyāpanno . pañcavidhena saññākkhandho atthi sukhindriyasampayutto
atthi dukkhindriyasampayutto atthi somanassindriyasampayutto atthi
domanassindriyasampayutto atthi upekkhindriyasampayutto . chabbidhena
saññākkhandho cakkhusamphassajā saññā sotasamphassajā saññā
ghānasamphassajā saññā jivhāsamphassajā saññā kāyasamphassajā
saññā manosamphassajā saññā evaṃ chabbidhena saññākkhandho .
Sattavidhena saññākkhandho cakkhusamphassajā saññā .pe. kāyasamphassajā
Saññā manodhātusamphassajā saññā manoviññāṇadhātusamphassajā
saññā evaṃ sattavidhena saññākkhandho . aṭṭhavidhena saññākkhandho
cakkhusamphassajā saññā .pe. kāyasamphassajā saññā
atthi sukhasahagatā atthi dukkhasahagatā manodhātusamphassajā saññā
manoviññāṇadhātusamphassajā saññā evaṃ aṭṭhavidhena saññākkhandho .
Navavidhena saññākkhandho cakkhusamphassajā saññā .pe. kāyasamphassajā
saññā manodhātusamphassajā saññā manoviññāṇadhātusamphassajā
saññā atthi kusalā atthi akusalā atthi abyākatā evaṃ navavidhena
saññākkhandho . dasavidhena saññākkhandho cakkhusamphassajā saññā
.pe. kāyasamphassajā saññā atthi sukhasahatā atthi dukkhasahagatā
manodhātusamphassajā saññā manoviññāṇadhātusamphassajā saññā
atthi kusalā atthi akusalā atthi abyākatā evaṃ dasavidhena saññākkhandho.
[55] Ekavidhena saññākkhandho phassasampayutto . duvidhena
saññākkhandho atthi sahetuko atthi ahetuko . tividhena saññākkhandho
atthi sukhāya vedanāya sampayutto atthi dukkhāya vedanāya
sampayutto atthi adukkhamasukhāya vedanāya sampayutto atthi vipāko
atthi vipākadhammadhammo atthi nevavipākanavipākadhammadhammo atthi
upādinnupādāniyo atthi anupādinnupādāniyo atthi anupādinnā
nupādāniyo atthi saṅkiliṭṭhasaṅkilesiko atthi asaṅkiliṭṭhasaṅkilesiko
Atthi asaṅkiliṭṭhāsaṅkilesiko atthi savitakkasavicāro atthi avitakka-
vicāramatto atthi avitakkāvicāro atthi pītisahagato atthi sukhasahagato
atthi upekkhāsahagato atthi dassanena pahātabbo atthi bhāvanāya
pahātabbo atthi nevadassanenanabhāvanāyapahātabbo atthi dassanena
pahātabbahetuko atthi bhāvanāya pahātabbahetuko atthi nevadassanena-
nabhāvanāyapahātabbahetuko atthi ācayagāmi atthi apacayagāmi
atthi nevācayagāmināpacayagāmi atthi sekkho atthi asekkho atthi
neva sekkho nāsekkho atthi paritto atthi mahaggato atthi
{55.1} appamāṇo atthi parittārammaṇo atthi mahaggatārammaṇo
atthi appamāṇārammaṇo atthi hīno atthi majjhimo atthi paṇīto atthi
micchattaniyato atthi sammattaniyato atthi aniyato atthi maggārammaṇo
atthi maggahetuko atthi maggādhipati atthi uppanno atthi anuppanno
atthi uppādī atthi atīto atthi anāgato atthi paccuppanno
atthi atītārammaṇo atthi anāgatārammaṇo atthi paccuppannārammaṇo
atthi ajjhatto atthi bahiddho atthi ajjhattabahiddho atthi
ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo
.pe. Evaṃ dasavidhena saññākkhandho.
[56] Ekavidhena saññākkhandho phassasampayutto . duvidhena
saññākkhandho atthi hetusampayutto atthi hetuvippayutto atthi
na hetu sahetuko atthi na hetu ahetuko atthi lokiyo atthi
Lokuttaro atthi kenaci viññeyyo atthi kenaci na viññeyyo atthi
sāsavo atthi anāsavo atthi āsavasampayutto atthi āsavavippayutto
atthi āsavavippayuttasāsavo atthi āsavavippayuttaanāsavo
atthi saññojaniyo atthi asaññojaniyo atthi saññojanasampayutto
atthi saññojanavippayutto atthi saññojanavippayuttasaññojaniyo
atthi saññojanavippayuttaasaññojaniyo atthi ganthaniyo atthi
aganthaniyo atthi ganthasampayutto atthi ganthavippayutto atthi
{56.1} ganthavippayuttaganthaniyo atthi ganthavippayuttaaganthaniyo
atthi oghaniyo atthi anoghaniyo atthi oghasampayutto atthi oghavippayutto
atthi oghavippayuttaoghaniyo atthi oghavippayuttaanoghaniyo atthi
yoganiyo atthi ayoganiyo atthi yogasampayutto atthi yogavippayutto
atthi yogavippayuttayoganiyo atthi yogavippayuttaayoganiyo atthi
nīvaraṇiyo atthi anīvaraṇiyo atthi nīvaraṇasampayutto atthi
nīvaraṇavippayutto atthi nīvaraṇavippayuttanīvaraṇiyo atthi
nīvaraṇavippayuttaanīvaraṇiyo atthi parāmaṭṭho atthi aparāmaṭṭho
atthi parāmāsasampayutto atthi parāmāsavippayutto atthi
parāmāsavippayuttaparāmaṭṭho atthi parāmāsavippayuttaaparāmaṭṭho
atthi upādinno atthi anupādinno atthi upādāniyo atthi anupādāniyo
atthi upādānasampayutto atthi upādānavippayutto atthi upādāna-
vippayuttaupādāniyo atthi upādānavippayuttaanupādāniyo atthi
Saṅkilesiko atthi asaṅkilesiko atthi saṅkiliṭṭho atthi asaṅkiliṭṭho
atthi kilesasampayutto atthi kilesavippayutto atthi kilesavippayutta-
saṅkilesiko atthi kilesavippayuttaasaṅkilesiko atthi dassanena
pahātabbo atthi na dassanena pahātabbo atthi bhāvanāya pahātabbo
atthi na bhāvanāya pahātabbo atthi dassanena pahātabbahetuko
atthi na dassanena pahātabbahetuko atthi bhāvanāya pahātabbahetuko
atthi na bhāvanāya pahātabbahetuko atthi savitakko atthi avitakko
atthi savicāro atthi avicāro atthi sappītiko atthi
{56.2} appītiko atthi pītisahagato atthi na pītisahagato atthi
sukhasahagato atthi na sukhasahagato atthi upekkhāsahagato atthi na
upekkhāsahagato atthi kāmāvacaro atthi na kāmāvacaro atthi rūpāvacaro
atthi na rūpāvacaro atthi arūpāvacaro atthi na arūpāvacaro atthi
pariyāpanno atthi apariyāpanno atthi niyyāniko atthi aniyyāniko
atthi niyato atthi aniyato atthi sauttaro atthi anuttaro atthi
saraṇo atthi araṇo . tividhena saññākkhandho atthi kusalo
atthi akusalo atthi abyākato .pe. Evaṃ dasavidhena saññākkhandho.
[57] Ekavidhena saññākkhandho phassasampayutto . duvidhena
saññākkhandho atthi saraṇo atthi araṇo . tividhena saññākkhandho
atthi sukhāya vedanāya sampayutto atthi dukkhāya vedanāya
sampayutto atthi adukkhamasukhāya vedanāya sampayutto .pe. atthi
Ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo
.pe. Evaṃ dasavidhena saññākkhandho.
Dukamūlakaṃ.
[58] Ekavidhena saññākkhandho phassasampayutto . duvidhena
saññākkhandho atthi sahetuko atthi ahetuko . tividhena
saññākkhandho atthi kusalo atthi akusalo atthi abyākato
.pe. Evaṃ dasavidhena saññākkhandho.
{58.1} Ekavidhena saññākkhandho phassasampayutto . duvidhena
saññākkhandho atthi saraṇo atthi araṇo . tividhena saññākkhandho
atthi kusalo atthi akusalo atthi abyākato .pe. evaṃ dasavidhena
saññākkhandho.
{58.2} Ekavidhena saññākkhandho phassasampayutto . duvidhena
saññākkhandho atthi sahetuko atthi ahetuko . tividhena saññākkhandho
atthi sukhāya vedanāya sampayutto atthi dukkhāya vedanāya sampayutto
atthi adukkhamasukhāya vedanāya sampayutto .pe. atthi ajjhattārammaṇo
atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo .pe. evaṃ
dasavidhena saññākkhandho.
{58.3} Ekavidhena saññākkhandho phassasampayutto . duvidhena
saññākkhandho atthi saraṇo atthi araṇo . tividhena saññākkhandho
atthi sukhāya vedanāya sampayutto atthi dukkhāya vedanāya sampayutto
atthi adukkhamasukhāya vedanāya sampayutto .pe. atthi ajjhattārammaṇo
atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo .pe. evaṃ
Dasavidhena saññākkhandho.
Tikamūlakaṃ.
[59] Ekavidhena saññākkhandho phassasampayutto . duvidhena
saññākkhandho atthi sahetuko atthi ahetuko . tividhena saññākkhandho
atthi kusalo atthi akusalo atthi abyākato .pe. evaṃ dasavidhena
saññākkhandho.
{59.1} Ekavidhena saññākkhandho phassasampayutto . duvidhena
saññākkhandho atthi hetusampayutto atthi hetuvippayutto .
Tividhena saññākkhandho atthi sukhāya vedanāya sampayutto atthi
dukkhāya vedanāya sampayutto atthi adukkhamasukhāya vedanāya
sampayutto .pe. Evaṃ dasavidhena saññākkhandho.
{59.2} Ekavidhena saññākkhandho phassasampayutto . duvidhena
saññākkhandho atthi na hetu sahetuko atthi na hetu ahetuko .
Tividhena saññākkhandho atthi vipāko atthi vipākadhammadhammo atthi
nevavipākanavipākadhammadhammo .pe. Evaṃ dasavidhena saññākkhandho.
{59.3} Ekavidhena saññākkhandho phassasampayutto . duvidhena
saññākkhandho atthi lokiyo atthi lokuttaro . tividhena saññākkhandho
atthi upādinnupādāniyo atthi anupādinnupādāniyo atthi
anupādinnānupādāniyo .pe. Evaṃ dasavidhena saññākkhandho.
{59.4} Ekavidhena saññākkhandho phassasampayutto .
Duvidhena saññākkhandho atthi kenaci viññeyyo atthi
kenaci na viññeyyo . tividhena saññākkhandho
Atthi saṅkiliṭṭhasaṅkilesiko atthi asaṅkiliṭṭhasaṅkilesiko atthi
asaṅkiliṭṭhāsaṅkilesiko .pe. Evaṃ dasavidhena saññākkhandho.
{59.5} Ekavidhena saññākkhandho phassasampayutto . duvidhena
saññākkhandho atthi sāsavo atthi anāsavo . tividhena saññākkhandho
atthi savitakkasavicāro atthi avitakkavicāramatto atthi avitakkāvicāro
.pe. Evaṃ dasavidhena saññākkhandho.
{59.6} Ekavidhena saññākkhandho phassasampayutto . duvidhena
saññākkhandho atthi āsavasampayutto atthi āsavavippayutto .
Tividhena saññākkhandho atthi pītisahagato atthi sukhasahagato atthi
upekkhāsahagato .pe. Evaṃ dasavidhena saññākkhandho.
{59.7} Ekavidhena saññākkhandho phassasampayutto . duvidhena
saññākkhandho atthi āsavavippayuttasāsavo atthi āsavavippayutta-
anāsavo . tividhena saññākkhandho atthi dassanena pahātabbo atthi
bhāvanāya pahātabbo atthi nevadassanenanabhāvanāyapahātabbo .pe.
Evaṃ dasavidhena saññākkhandho.
{59.8} Ekavidhena saññākkhandho phassasampayutto . duvidhena
saññākkhandho atthi saññojaniyo atthi asaññojaniyo . tividhena
saññākkhandho atthi dassanena pahātabbahetuko atthi bhāvanāya
pahātabbahetuko atthi nevadassanenanabhāvanāyapahātabbahetuko
.pe. Evaṃ dasavidhena saññākkhandho.
{59.9} Ekavidhena saññākkhandho phassasampayutto .
Duvidhena saññākkhandho atthi saññojanasampayutto atthi
Saññojanavippayutto . tividhena saññākkhandho atthi ācayagāmi
atthi apacayagāmi atthi nevācayagāmināpacayagāmi .pe. evaṃ
dasavidhena saññākkhandho.
{59.10} Ekavidhena saññākkhandho phassasampayutto .
Duvidhena saññākkhandho atthi saññojanavippayuttasaññojaniyo
atthi saññojanavippayuttaasaññojaniyo . tividhena
saññākkhandho atthi sekkho atthi asekkho atthi neva sekkho
nāsekkho .pe. Evaṃ dasavidhena saññākkhandho.
{59.11} Ekavidhena saññākkhandho phassasampayutto . duvidhena
saññākkhandho atthi ganthaniyo atthi aganthaniyo . tividhena
saññākkhandho atthi paritto atthi mahaggato atthi appamāṇo
.pe. Evaṃ dasavidhena saññākkhandho.
{59.12} Ekavidhena saññākkhandho phassasampayutto . duvidhena
saññākkhandho atthi ganthasampayutto atthi ganthavippayutto . tividhena
saññākkhandho atthi parittārammaṇo atthi mahaggatārammaṇo atthi
appamāṇārammaṇo .pe. Evaṃ dasavidhena saññākkhandho.
{59.13} Ekavidhena saññākkhandho phassasampayutto . duvidhena
saññākkhandho atthi ganthavippayuttaganthaniyo atthi ganthavippayutta-
aganthaniyo . tividhena saññākkhandho atthi hīno atthi majjhimo atthi
paṇīto .pe. Evaṃ dasavidhena saññākkhandho.
{59.14} Ekavidhena saññākkhandho phassasampayutto .
Duvidhena saññākkhandho atthi oghaniyo atthi anoghaniyo .
Tividhena saññākkhandho atthi micchattaniyato atthi sammattaniyato
Atthi aniyato .pe. Evaṃ dasavidhena saññākkhandho.
{59.15} Ekavidhena saññākkhandho phassasampayutto . duvidhena
saññākkhandho atthi oghasampayutto atthi oghavippayutto .
Tividhena saññākkhandho atthi maggārammaṇo atthi maggahetuko
atthi maggādhipati .pe. Evaṃ dasavidhena saññākkhandho.
{59.16} Ekavidhena saññākkhandho phassasampayutto . duvidhena
saññākkhandho atthi oghavippayuttaoghaniyo atthi oghavippayutta-
anoghaniyo . tividhena saññākkhandho atthi uppanno atthi anuppanno
atthi uppādī .pe. Evaṃ dasavidhena saññākkhandho.
{59.17} Ekavidhena saññākkhandho phassasampayutto . duvidhena
saññākkhandho atthi yoganiyo atthi ayoganiyo . Tividhena saññākkhandho
atthi atīto atthi anāgato atthi paccuppanno .pe. evaṃ dasavidhena
saññākkhandho.
{59.18} Ekavidhena saññākkhandho phassasampayutto . duvidhena
saññākkhandho atthi yogasampayutto atthi yogavippayutto . tividhena
saññākkhandho atthi atītārammaṇo atthi anāgatārammaṇo
atthi paccuppannārammaṇo .pe. Evaṃ dasavidhena saññākkhandho.
{59.19} Ekavidhena saññākkhandho phassasampayutto . duvidhena
saññākkhandho atthi yogavippayuttayoganiyo atthi yogavippayutta-
ayoganiyo . tividhena saññākkhandho atthi ajjhatto atthi bahiddho
atthi ajjhattabahiddho .pe. evaṃ dasavidhena saññākkhandho. Ekavidhena
saññākkhandho phassasampayutto . duvidhena saññākkhandho atthi nīvaraṇiyo
Atthi anīvaraṇiyo . tividhena saññākkhandho atthi ajjhattārammaṇo
atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo .pe. evaṃ
dasavidhena saññākkhandho.
Ubhatovaḍḍhakaṃ.
[60] Sattavidhena saññākkhandho atthi kusalo atthi akusalo
atthi abyākato atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro
atthi apariyāpanno evaṃ sattavidhena saññākkhandho . aparopi
sattavidhena saññākkhandho atthi sukhāya vedanāya sampayutto
atthi dukkhāya vedanāya sampayutto atthi adukkhamasukhāya vedanāya
sampayutto .pe. atthi ajjhattārammaṇo atthi bahiddhārammaṇo
atthi ajjhattabahiddhārammaṇo atthi kāmāvacaro atthi rūpāvacaro
atthi arūpāvacaro atthi apariyāpanno evaṃ sattavidhena saññākkhandho.
[61] Catuvīsatividhena saññākkhandho cakkhusamphassapaccayā saññākkhandho
atthi kusalo atthi akusalo atthi abyākato sotasamphassapaccayā .pe.
Ghānasamphassapaccayā .pe. jivhāsamphassapaccayā .pe. kāyasamphassa-
paccayā .pe. manosamphassapaccayā saññākkhandho atthi kusalo
atthi akusalo atthi abyākato cakkhusamphassajā saññā sotasamphassajā
saññā ghānasamphassajā saññā jivhāsamphassajā saññā
kāyasamphassajā saññā manosamphassajā saññā evaṃ catuvīsatividhena
Vidhena saññākkhandho . aparopi catuvīsatividhena saññākkhandho
cakkhusamphassapaccayā saññākkhandho atthi sukhāya vedanāya sampayutto
atthi dukkhāya vedanāya sampayutto atthi adukkhamasukhāya vedanāya
sampayutto .pe. atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi
ajjhattabahiddhārammaṇo sotasamphassapaccayā .pe. ghānasamphassapaccayā
.pe. jivhāsamphassapaccayā .pe. kāyasamphassapaccayā .pe.
Manosamphassapaccayā saññākkhandho atthi ajjhattārammaṇo atthi
bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo cakkhusamphassajā saññā
.pe. Manosamphassajā saññā evaṃ catuvīsatividhena saññākkhandho.
[62] Tiṃsavidhena saññākkhandho cakkhusamphassapaccayā saññākkhandho
atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno
sotasamphassapaccayā .pe. ghānasamphassapaccayā .pe. jivhāsamphassa-
paccayā .pe. kāyasamphassapaccayā .pe. manosamphassapaccayā
saññākkhandho atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro
atthi apariyāpanno cakkhusamphassajā saññā .pe. manosamphassajā
saññā evaṃ tiṃsavidhena saññākkhandho.
[63] Bahuvidhena saññākkhandho cakkhusamphassapaccayā saññākkhandho
atthi kusalo atthi akusalo atthi abyākato atthi kāmāvacaro
atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno sotasamphassa
Paccayā .pe. ghānasamphassapaccayā .pe. jivhāsamphassapaccayā
.pe. kāyasamphassapaccayā .pe. manosamphassapaccayā saññākkhandho
atthi kusalo atthi akusalo atthi abyākato atthi kāmāvacaro atthi
rūpāvacaro atthi arūpāvacaro atthi apariyāpanno cakkhusamphassajā
saññā .pe. Manosamphassajā saññā evaṃ bahuvidhena saññākkhandho.
{63.1} Aparopi bahuvidhena saññākkhandho cakkhusamphassapaccayā
saññākkhandho atthi sukhāya vedanāya sampayutto atthi dukkhāya vedanāya
sampayutto atthi adukkhamasukhāya vedanāya sampayutto .pe. atthi
ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo
atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno
sotasamphassapaccayā .pe. ghānasamphassapaccayā .pe. jivhāsamphassa-
paccayā .pe. kāyasamphassapaccayā .pe. manosamphassapaccayā
saññākkhandho atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi
ajjhattabahiddhārammaṇo atthi kāmāvacaro atthi rūpāvacaro atthi
arūpāvacaro atthi apariyāpanno cakkhusamphassajā saññā .pe.
Manosamphassajā saññā evaṃ bahuvidhena saññākkhandho.
Ayaṃ vuccati saññākkhandho.
Tattha katamo saṅkhārakkhandho
[64] Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena
saṅkhārakkhandho atthi hetu atthi na hetu. Tividhena saṅkhārakkhandho atthi
Kusalo atthi akusalo atthi abyākato . catuvidhena saṅkhārakkhandho
atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno.
Pañcavidhena saṅkhārakkhandho atthi sukhindriyasampayutto atthi
dukkhindriyasampayutto atthi somanassindriyasampayutto atthi
domanassindriyasampayutto atthi upekkhindriyasampayutto . chabbidhena
saṅkhārakkhandho cakkhusamphassajā cetanā sotasamphassajā cetanā
ghānasamphassajā cetanā jivhāsamphassajā cetanā kāyasamphassajā
cetanā manosamphassajā cetanā evaṃ chabbidhena saṅkhārakkhandho .
Sattavidhena saṅkhārakkhandho cakkhusamphassajā cetanā .pe. Kāyasamphassajā
cetanā manodhātusamphassajā cetanā manoviññāṇadhātusamphassajā
cetanā evaṃ sattavidhena saṅkhārakkhandho.
{64.1} Aṭṭhavidhena saṅkhārakkhandho cakkhusamphassajā cetanā .pe.
Kāyasamphassajā cetanā atthi sukhasahagatā atthi dukkhasahagatā
manodhātusamphassajā cetanā manoviññāṇadhātusamphassajā cetanā
evaṃ aṭṭhavidhena saṅkhārakkhandho. Navavidhena saṅkhārakkhandho cakkhusamphassajā
cetanā .pe. manodhātusamphassajā cetanā manoviññāṇadhātusamphassajā
cetanā atthi kusalā atthi akusalā atthi abyākatā evaṃ navavidhena
saṅkhārakkhandho . dasavidhena saṅkhārakkhandho cakkhusamphassajā cetanā .pe.
Kāyasamphassajā cetanā atthi sukhasahagatā atthi dukkhasahagatā manodhātu-
samphassajā cetanā manoviññāṇadhātusamphassajā cetanā atthi kusalā
Atthi akusalā atthi abyākatā evaṃ dasavidhena saṅkhārakkhandho.
[65] Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena
saṅkhārakkhandho atthi hetu atthi na hetu . tividhena saṅkhārakkhandho
atthi sukhāya vedanāya sampayutto atthi dukkhāya vedanāya sampayutto
atthi adukkhamasukhāya vedanāya sampayutto atthi vipāko atthi
vipākadhammadhammo atthi nevavipākanavipākadhammadhammo atthi
upādinnupādāniyo atthi anupādinnupādāniyo atthi
anupādinnānupādāniyo atthi saṅkiliṭṭhasaṅkilesiko atthi
asaṅkiliṭṭhasaṅkilesiko atthi asaṅkiliṭṭhāsaṅkilesiko atthi
savitakkasavicāro atthi avitakkavicāramatto atthi avitakkāvicāro
atthi pītisahagato atthi sukhasahagato atthi
{65.1} upekkhāsahagato atthi dassanena pahātabbo atthi bhāvanāya
pahātabbo atthi nevadassanenanabhāvanāyapahātabbo atthi dassanena
pahātabbahetuko atthi bhāvanāya pahātabbahetuko atthi nevadassanena-
nabhāvanāyapahātabbahetuko atthi ācayagāmi atthi apacayagāmi atthi
nevācayagāmināpacayagāmi atthi sekkho atthi asekkho atthi neva
sekkho nāsekkho atthi paritto atthi mahaggato atthi appamāṇo
atthi parittārammaṇo atthi mahaggatārammaṇo atthi appamāṇārammaṇo
atthi hīno atthi majjhimo atthi paṇīto atthi micchattaniyato
atthi sammattaniyato atthi aniyato atthi maggārammaṇo atthi
maggahetuko atthi maggādhipati atthi uppanno atthi anuppanno
Atthi uppādī atthi atīto atthi anāgato atthi paccuppanno
atthi atītārammaṇo atthi anāgatārammaṇo atthi paccuppannārammaṇo
atthi ajjhatto atthi bahiddho atthi ajjhattabahiddho atthi
ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhatta-
bahiddhārammaṇo .pe. Evaṃ dasavidhena saṅkhārakkhandho.
[66] Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena
saṅkhārakkhandho atthi sahetuko atthi ahetuko atthi hetusampayutto
atthi hetuvippayutto atthi hetu ceva sahetuko ca atthi sahetuko ceva
na ca hetu atthi hetu ceva hetusampayutto ca atthi hetusampayutto
ceva na ca hetu atthi na hetu sahetuko atthi na hetu ahetuko atthi
lokiyo atthi lokuttaro atthi kenaci viññeyyo atthi kenaci na
viññeyyo atthi āsavo atthi no āsavo atthi sāsavo atthi
anāsavo atthi āsavasampayutto atthi āsavavippayutto atthi
āsavo ceva sāsavo ca atthi sāsavo ceva no ca āsavo atthi
{66.1} āsavo ceva āsavasampayutto ca atthi āsavasampayutto ceva
no ca āsavo atthi āsavavippayuttasāsavo atthi āsavavippayutta-
anāsavo atthi saññojanaṃ atthi no saññojanaṃ atthi saññojaniyo
atthi asaññojaniyo atthi saññojanasampayutto atthi saññojana-
vippayutto atthi saññojanañceva saññojaniyo ca atthi saññojaniyo ceva
no ca saññojanaṃ atthi saññojanañceva saññojanasampayutto ca atthi
Saññojanasampayutto ceva no ca saññojanaṃ atthi saññojana-
vippayuttasaññojaniyo atthi saññojanavippayuttaasaññojaniyo
atthi gantho atthi no gantho atthi ganthaniyo atthi aganthaniyo atthi
ganthasampayutto atthi ganthavippayutto atthi gantho ceva ganthaniyo ca
atthi ganthaniyo ceva no ca gantho atthi gantho ceva ganthasampayutto ca
atthi ganthasampayutto ceva no ca gantho atthi ganthavippayuttaganthaniyo
atthi ganthavippayuttaaganthaniyo atthi ogho atthi no ogho atthi
oghaniyo atthi anoghaniyo atthi oghasampayutto atthi oghavippayutto
atthi ogho ceva oghaniyo ca atthi oghaniyo ceva no ca ogho atthi
{66.2} ogho ceva oghasampayutto ca atthi oghasampayutto ceva
no ca ogho atthi oghavippayuttaoghaniyo atthi oghavippayuttaanoghaniyo
atthi yogo atthi no yogo atthi yoganiyo atthi ayoganiyo atthi
yogasampayutto atthi yogavippayutto atthi yogo ceva yoganiyo ca atthi
yoganiyo ceva no ca yogo atthi yogo ceva yogasampayutto ca atthi
yogasampayutto ceva no ca yogo atthi yogavippayuttayoganiyo atthi
yogavippayuttaayoganiyo atthi
{66.3} nīvaraṇaṃ atthi no nīvaraṇaṃ atthi nīvaraṇiyo atthi anīvaraṇiyo atthi
nīvaraṇasampayutto atthi nīvaraṇavippayutto atthi nīvaraṇañceva nīvaraṇiyo ca
atthi nīvaraṇiyo ceva no ca nīvaraṇaṃ atthi nīvaraṇañceva nīvaraṇasampayutto ca
atthi nīvaraṇasampayutto ceva no ca nīvaraṇaṃ atthi nīvaraṇavippayuttanīvaraṇiyo
Atthi nīvaraṇavippayuttaanīvaraṇiyo atthi parāmāso atthi no parāmāso
atthi parāmaṭṭho atthi aparāmaṭṭho atthi parāmāsasampayutto atthi
parāmāsavippayutto atthi parāmāso ceva parāmaṭṭho ca atthi parāmaṭṭho
ceva no ca parāmāso atthi parāmāsavippayuttaparāmaṭṭho atthi
parāmāsavippayuttaaparāmaṭṭho atthi upādinno atthi anupādinno
atthi upādānaṃ atthi no upādānaṃ atthi upādāniyo atthi
anupādāniyo atthi upādānasampayutto atthi upādānavippayutto
atthi upādānañceva upādāniyo ca atthi upādāniyo ceva no ca
upādānaṃ atthi upādānañceva upādānasampayutto ca atthi
{66.4} upādānasampayutto ceva no ca upādānaṃ atthi
upādānavippayuttaupādāniyo atthi upādānavippayuttaanupādāniyo
atthi kileso atthi no kileso atthi saṅkilesiko atthi asaṅkilesiko atthi
saṅkiliṭṭho atthi asaṅkiliṭṭho atthi kilesasampayutto atthi kilesavippayutto
atthi kileso ceva saṅkilesiko ca atthi saṅkilesiko ceva no ca kileso atthi
kileso ceva saṅkiliṭṭho ca atthi saṅkiliṭṭho ceva no ca kileso atthi kileso
ceva kilesasampayutto ca atthi kilesasampayutto ceva no ca kileso atthi
kilesavippayuttasaṅkilesiko atthi kilesavippayuttaasaṅkilesiko atthi
dassanena pahātabbo atthi na dassanena pahātabbo atthi bhāvanāya
pahātabbo atthi na bhāvanāya pahātabbo atthi dassanena
pahātabbahetuko atthi na dassanena pahātabbahetuko atthi
Bhāvanāya pahātabbahetuko atthi na bhāvanāya pahātabbahetuko atthi
{66.5} savitakko atthi avitakko atthi savicāro atthi avicāro
atthi sappītiko atthi appītiko atthi pītisahagato atthi na pītisahagato
atthi sukhasahagato atthi na sukhasahagato atthi upekkhāsahagato atthi na
upekkhāsahagato atthi kāmāvacaro atthi na kāmāvacaro atthi
rūpāvacaro atthi na rūpāvacaro atthi arūpāvacaro atthi na arūpāvacaro
atthi pariyāpanno atthi apariyāpanno atthi niyyāniko atthi
aniyyāniko atthi niyato atthi aniyato atthi sauttaro atthi anuttaro
atthi saraṇo atthi araṇo . tividhena saṅkhārakkhandho atthi kusalo
atthi akusalo atthi abyākato .pe. Evaṃ dasavidhena saṅkhārakkhandho.
[67] Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena
saṅkhārakkhandho atthi saraṇo atthi araṇo . tividhena saṅkhārakkhandho
atthi sukhāya vedanāya sampayutto atthi dukkhāya vedanāya sampayutto
atthi adukkhamasukhāya vedanāya sampayutto .pe. atthi ajjhattārammaṇo
atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo .pe.
Evaṃ dasavidhena saṅkhārakkhandho.
Dukamūlakaṃ.
[68] Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena
saṅkhārakkhandho atthi hetu atthi na hetu . tividhena saṅkhārakkhandho
atthi kusalo atthi akusalo atthi abyākato .pe. evaṃ dasavidhena
Saṅkhārakkhandho.
{68.1} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena
saṅkhārakkhandho atthi saraṇo atthi araṇo . tividhenasaṅkhārakkhandho
atthi kusalo atthi akusalo atthi abyākato .pe. evaṃ dasavidhena
saṅkhārakkhandho . ekavidhena saṅkhārakkhandho cittasampayutto . Duvidhena
saṅkhārakkhandho atthi hetu atthi na hetu. Tividhena saṅkhārakkhandho atthi
sukhāya vedanāya sampayutto atthi dukkhāya vedanāya sampayutto atthi
adukkhamasukhāya vedanāya sampayutto .pe. atthi ajjhattārammaṇo
atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo .pe. evaṃ
dasavidhena saṅkhārakkhandho . ekavidhena saṅkhārakkhandho cittasampayutto.
Duvidhena saṅkhārakkhandho atthi saraṇo atthi araṇo . tividhena
saṅkhārakkhandho atthi sukhāya vedanāya sampayutto atthi dukkhāya
vedanāya sampayutto atthi adukkhamasukhāya vedanāya sampayutto
.pe. atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi
ajjhattabahiddhārammaṇo .pe. Evaṃ dasavidhena saṅkhārakkhandho.
Tikamūlakaṃ.
[69] Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena
saṅkhārakkhandho atthi hetu atthi na hetu . tividhena saṅkhārakkhandho
atthi kusalo atthi akusalo atthi abyākato .pe. evaṃ dasavidhena
saṅkhārakkhandho.
{69.1} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena
saṅkhārakkhandho atthi sahetuko atthi ahetuko . tividhena
Saṅkhārakkhandho atthi sukhāya vedanāya sampayutto atthi dukkhāya
vedanāya sampayutto atthi adukkhamasukhāya vedanāya sampayutto
.pe. Evaṃ dasavidhena saṅkhārakkhandho.
{69.2} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena
saṅkhārakkhandho atthi hetusampayutto atthi hetuvippayutto . tividhena
saṅkhārakkhandho atthi vipāko atthi vipākadhammadhammo atthi nevavipāka-
navipākadhammadhammo .pe. Evaṃ dasavidhena saṅkhārakkhandho.
{69.3} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena
saṅkhārakkhandho atthi hetu ceva sahetuko ca atthi sahetuko ceva na ca
hetu . tividhena saṅkhārakkhandho atthi upādinnupādāniyo atthi
anupādinnupādāniyo atthi anupādinnānupādāniyo .pe. evaṃ
dasavidhena saṅkhārakkhandho.
{69.4} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena
saṅkhārakkhandho atthi hetu ceva hetusampayutto ca atthi hetusampayutto
ceva na ca hetu . tividhena saṅkhārakkhandho atthi saṅkiliṭṭhasaṅkilesiko
atthi asaṅkiliṭṭhasaṅkilesiko atthi asaṅkiliṭṭhāsaṅkilesiko .pe.
Evaṃ dasavidhena saṅkhārakkhandho.
{69.5} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena
saṅkhārakkhandho atthi na hetu sahetuko atthi na hetu ahetuko. Tividhena
saṅkhārakkhandho atthi savitakkasavicāro atthi avitakkavicāramatto atthi
avitakkāvicāro .pe. Evaṃ dasavidhena saṅkhārakkhandho.
{69.6} Ekavidhena saṅkhārakkhandho cittasampayutto .
Duvidhena saṅkhārakkhandho atthi lokiyo atthi lokuttaro . tividhena
saṅkhārakkhandho atthi pītisahagato atthi sukhasahagato atthi
upekkhāsahagato .pe. Evaṃ dasavidhena saṅkhārakkhandho.
{69.7} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena
saṅkhārakkhandho atthi kenaci viññeyyo atthi kenaci na viññeyyo.
Tividhena saṅkhārakkhandho atthi dassanena pahātabbo atthi bhāvanāya
pahātabbo atthi nevadassanenanabhāvanāyapahātabbo .pe. evaṃ
dasavidhena saṅkhārakkhandho.
{69.8} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena
saṅkhārakkhandho atthi āsavo atthi no āsavo. Tividhena saṅkhārakkhandho
atthi dassanena pahātabbahetuko atthi bhāvanāya pahātabbahetuko
atthi nevadassanenanabhāvanāyapahātabbahetuko .pe. evaṃ dasavidhena
saṅkhārakkhandho.
{69.9} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena
saṅkhārakkhandho atthi sāsavo atthi anāsavo . Tividhena saṅkhārakkhandho
atthi ācayagāmi atthi apacayagāmi atthi nevācayagāmināpacayagāmi
.pe. Evaṃ dasavidhena saṅkhārakkhandho.
{69.10} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena
saṅkhārakkhandho atthi āsavasampayutto atthi āsavavippayutto .
Tividhena saṅkhārakkhandho atthi sekkho atthi asekkho atthi nevasekkho
nāsekkho .pe. Evaṃ dasavidhena saṅkhārakkhandho.
{69.11} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena
saṅkhārakkhandho atthi āsavo ceva sāsavo ca atthi sāsavo ceva no ca
Āsavo . tividhena saṅkhārakkhandho atthi paritto atthi mahaggato atthi
appamāṇo .pe. Evaṃ dasavidhena saṅkhārakkhandho.
{69.12} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena
saṅkhārakkhandho atthi āsavo ceva āsavasampayutto ca atthi āsavasampayutto
ceva no ca āsavo. Tividhena saṅkhārakkhandho atthi parittārammaṇo atthi
mahaggatārammaṇo atthi appamāṇārammaṇo .pe. evaṃ dasvidhena
saṅkhārakkhandho.
{69.13} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena
saṅkhārakkhandho atthi āsavavippayuttasāsavo atthi āsavavippayuttaanāsavo.
Tividhena saṅkhārakkhandho atthi hīno atthi majjhimo atthi paṇīto .pe. Evaṃ
dasavidhena saṅkhārakkhandho.
{69.14} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena
saṅkhārakkhandho atthi saññojanaṃ atthi no saññojanaṃ . tividhena
saṅkhārakkhandho atthi micchattaniyato atthi sammattaniyato atthi
aniyato .pe. Evaṃ dasavidhena saṅkhārakkhandho.
{69.15} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena
saṅkhārakkhandho atthi saññojaniyo atthi asaññojaniyo . tividhena
saṅkhārakkhandho atthi maggārammaṇo atthi maggahetuko atthi maggādhipati
.pe. Evaṃ dasavidhena saṅkhārakkhandho.
{69.16} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena
saṅkhārakkhandho atthi saññojanasampayutto atthi saññojanavippayutto .
Tividhena saṅkhārakkhandho atthi uppanno atthi anuppanno atthi uppādī
.pe. evaṃ dasavidhena saṅkhārakkhandho . ekavidhena saṅkhārakkhandho
Cittasampayutto . duvidhena saṅkhārakkhandho atthi saññojanañceva
saññojaniyo ca atthi saññojaniyo ceva no ca saññojanaṃ . Tividhena
saṅkhārakkhandho atthi atīto atthi anāgato atthi paccuppanno .pe.
Evaṃ dasavidhena saṅkhārakkhandho.
{69.17} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena
saṅkhārakkhandho atthi saññojanañceva saññojanasampayutto ca
atthi saññojanasampayutto ceva no ca saññojanaṃ . tividhena
saṅkhārakkhandho atthi atītārammaṇo atthi anāgatārammaṇo
atthi paccuppannārammaṇo .pe. Evaṃ dasavidhena saṅkhārakkhandho.
{69.18} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena
saṅkhārakkhandho atthi saññojanavippayuttasaññojaniyo atthi
saññojanavippayuttaasaññojaniyo . tividhena saṅkhārakkhandho atthi
ajjhatto atthi bahiddho atthi ajjhattabahiddho .pe. evaṃ dasavidhena
saṅkhārakkhandho.
{69.19} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena
saṅkhārakkhandho atthi gantho atthi no gantho. Tividhena saṅkhārakkhandho
atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhatta-
bahiddhārammaṇo .pe. Evaṃ dasavidhena saṅkhārakkhandho.
Ubhatovaḍḍhakaṃ.
[70] Sattavidhena saṅkhārakkhandho atthi kusalo atthi akusalo
atthi abyākato atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro
atthi apariyāpanno evaṃ sattavidhena saṅkhārakkhandho. Aparopi sattavidhena
Saṅkhārakkhandho atthi sukhāya vedanāya sampayutto atthi dukkhāya
vedanāya sampayutto atthi adukkhamasukhāya vedanāya sampayutto
.pe. atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi
ajjhattabahiddhārammaṇo atthi kāmāvacaro atthi rūpāvacaro atthi
arūpāvacaro atthi apariyāpanno evaṃ sattavidhena saṅkhārakkhandho.
[71] Catuvīsatividhena saṅkhārakkhandho cakkhusamphassapaccayā
saṅkhārakkhandho atthi kusalo atthi akusalo atthi abyākato
sotasamphassapaccayā .pe. ghānasamphassapaccayā .pe. jivhāsamphassa-
paccayā .pe. kāyasamphassapaccayā .pe. manosamphassapaccayā
saṅkhārakkhandho atthi kusalo atthi akusalo atthi abyākato
cakkhusamphassajā cetanā .pe. manosamphassajā cetanā evaṃ
catuvīsatividhena saṅkhārakkhandho . aparopi catuvīsatividhena saṅkhārakkhandho
cakkhusamphassapaccayā saṅkhārakkhandho atthi sukhāya vedanāya sampayutto
atthi dukkhāya vedanāya sampayutto atthi adukkhamasukhāya vedanāya
sampayutto .pe. atthi ajjhattārammaṇo atthi bahiddhārammaṇo
atthi ajjhattabahiddhārammaṇo sotasamphassapaccayā .pe.
Ghānasamphassapaccayā .pe. jivhāsamphassapaccayā .pe.
Kāyasamphassapaccayā .pe. Manosamphassapaccayā
saṅkhārakkhandho atthi ajjhattārammaṇo atthi bahiddhārammaṇo
atthi ajjhattabahiddhārammaṇo cakkhusamphassajā cetanā .pe.
Manosamphassajā cetanā evaṃ catuvīsatividhena saṅkhārakkhandho.
[72] Tiṃsavidhena saṅkhārakkhandho cakkhusamphassapaccayā saṅkhārakkhandho
atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi
apariyāpanno sotasamphassapaccayā .pe. ghānasamphassapaccayā
.pe. jivhāsamphassapaccayā .pe. kāyasamphassapaccayā .pe.
Manosamphassapaccayā saṅkhārakkhandho atthi kāmāvacaro atthi rūpāvacaro
atthi arūpāvacaro atthi apariyāpanno cakkhusamphassajā cetanā .pe.
Manosamphassajā cetanā evaṃ tiṃsavidhena saṅkhārakkhandho.
[73] Bahuvidhena saṅkhārakkhandho cakkhusamphassapaccayā saṅkhārakkhandho
atthi kusalo atthi akusalo atthi abyākato atthi kāmāvacaro atthi
rūpāvacaro atthi arūpāvacaro atthi apariyāpanno sotasamphassapaccayā
.pe. ghānasamphassapaccayā .pe. jivhāsamphassapaccayā
.pe. kāyasamphassapaccayā .pe. manosamphassapaccayā
saṅkhārakkhandho atthi kusalo atthi akusalo atthi abyākato atthi
kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno
cakkhusamphassajā cetanā .pe. manosamphassajā cetanā evaṃ
bahuvidhena saṅkhārakkhandho . aparopi bahuvidhena saṅkhārakkhandho
cakkhusamphassapaccayā saṅkhārakkhandho atthi sukhāya vedanāya sampayutto
atthi dukkhāya vedanāya sampayutto atthi adukkhamasukhāya vedanāya
sampayutto .pe. atthi ajjhattārammaṇo atthi bahiddhārammaṇo
atthi ajjhattabahiddhārammaṇo atthi kāmāvacaro atthi rūpāvacaro
Atthi arūpāvacaro atthi apariyāpanno sotasamphassapaccayā .pe.
Ghānasamphassapaccayā .pe. jivhāsamphassapaccayā .pe.
Kāyasamphassapaccayā .pe. manosamphassapaccayā saṅkhārakkhandho
atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhatta-
bahiddhārammaṇo atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro
atthi apariyāpanno cakkhusamphassajā cetanā .pe. manosamphassajā
cetanā evaṃ bahuvidhena saṅkhārakkhandho.
Ayaṃ vuccati saṅkhārakkhandho.
Tattha katamo viññāṇakkhandho
[74] Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena
viññāṇakkhandho atthi sahetuko atthi ahetuko . tividhena
viññāṇakkhandho atthi kusalo atthi akusalo atthi abyākato .
Catubbidhena viññāṇakkhandho atthi kāmāvacaro atthi rūpāvacaro
atthi arūpāvacaro atthi apariyāpanno . pañcavidhena viññāṇakkhandho
atthi sukhindriyasampayutto atthi dukkhindriyasampayutto atthi
somanassindriyasampayutto atthi domanassindriyasampayutto atthi
upekkhindriyasampayutto . chabbidhena viññāṇakkhandho cakkhuviññāṇaṃ
sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ
evaṃ chabbidhena viññāṇakkhandho . sattavidhena viññāṇakkhandho
cakkhuviññāṇaṃ .pe. kāyaviññāṇaṃ manodhātu manoviññāṇadhātu
Viññāṇadhātu evaṃ sattavidhena viññāṇakkhandho . aṭṭhavidhena
viññāṇakkhandho cakkhuviññāṇaṃ .pe. kāyaviññāṇaṃ atthi
sukhasahagataṃ atthi dukkhasahagataṃ manodhātu manoviññāṇadhātu evaṃ aṭṭhavidhena
viññāṇakkhandho . navavidhena viññāṇakkhandho cakkhuviññāṇaṃ
.pe. kāyaviññāṇaṃ manodhātu manoviññāṇadhātu atthi kusalā
atthi akusalā atthi abyākatā evaṃ navavidhena viññāṇakkhandho .
Dasavidhena viññāṇakkhandho cakkhuviññāṇaṃ .pe. kāyaviññāṇaṃ atthi
sukhasahagataṃ atthi dukkhasahagataṃ manodhātu manoviññāṇadhātu atthi kusalā
atthi akusalā atthi abyākatā evaṃ dasavidhena viññāṇakkhandho.
[75] Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena
viññāṇakkhandho atthi sahetuko atthi ahetuko . tividhena
viññāṇakkhandho atthi sukhāya vedanāya sampayutto atthi dukkhāya
vedanāya sampayutto atthi adukkhamasukhāya vedanāya sampayutto
atthi vipāko atthi vipākadhammadhammo atthi nevavipākanavipākadhammadhammo
atthi upādinnupādāniyo atthi anupādinnupādāniyo atthi anupādinnānu-
pādāniyo atthi saṅkiliṭṭhasaṅkilesiko atthi asaṅkiliṭṭhasaṅkilesiko
atthi asaṅkiliṭṭhāsaṅkilesiko atthi savitakkasavicāro atthi
avitakkavicāramatto atthi avitakkāvicāro atthi pītisahagato atthi
sukhasahagato atthi upekkhāsahagato atthi dassanena pahātabbo
atthi bhāvanāya pahātabbo atthi nevadassanenanabhāvanāyapahātabbo
Atthi dassanena pahātabbahetuko atthi bhāvanāya pahātabbahetuko
atthi nevadassanenanabhāvanāyapahātabbahetuko atthi ācayagāmi atthi
apacayagāmi atthi nevācayagāmināpacayagāmi atthi sekkho atthi asekkho
atthi nevasekkhonāsekkho atthi paritto atthi mahaggato atthi
appamāṇo atthi parittārammaṇo atthi mahaggatārammaṇo atthi
appamāṇārammaṇo atthi hīno atthi majjhimo atthi paṇīto atthi
micchattaniyato atthi sammattaniyato atthi aniyato atthi maggārammaṇo
atthi maggahetuko atthi maggādhipati atthi uppanno atthi
anuppanno atthi uppādī atthi atīto atthi anāgato atthi
paccuppanno atthi atītārammaṇo atthi anāgatārammaṇo atthi
paccuppannārammaṇo atthi ajjhatto atthi bahiddho atthi
ajjhattabahiddho atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi
ajjhattabahiddhārammaṇo .pe. Evaṃ dasavidhena viññāṇakkhandho.
[76] Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena
viññāṇakkhandho atthi hetusampayutto atthi hetuvippayutto atthi
na hetu sahetuko atthi na hetu ahetuko atthi lokiyo atthi
lokuttaro atthi kenaci viññeyyo atthi kenaci na viññeyyo atthi
sāsavo atthi anāsavo atthi āsavasampayutto atthi āsavavippayutto
atthi āsavavippayuttasāsavo atthi āsavavippayuttaanāsavo atthi
saññojaniyo atthi asaññojaniyo atthi saññojanasampayutto
Atthi saññojanavippayutto atthi saññojanavippayuttasaññojaniyo
saññojaniyo atthi saññojanavippayuttaasaññojaniyo atthi
{76.1} ganthaniyo atthi aganthaniyo atthi ganthasampayutto atthi
ganthavippayutto atthi ganthavippayuttaganthaniyo atthi ganthavippayutta-
aganthaniyo atthi oghaniyo atthi anoghaniyo atthi oghasampayutto
atthi oghavippayutto atthi oghavippayuttaoghaniyo atthi
oghavippayuttaanoghaniyo atthi yoganiyo atthi ayoganiyo atthi
yogasampayutto atthi yogavippayutto atthi yogavippayuttayoganiyo
atthi yogavippayuttaayoganiyo atthi nīvaraṇiyo atthi anīvaraṇiyo
atthi nīvaraṇasampayutto atthi nīvaraṇavippayutto atthi nīvaraṇa-
vippayuttanīvaraṇiyo atthi nīvaraṇavippayuttaanīvaraṇiyo atthi
parāmaṭṭho atthi
{76.2} aparāmaṭṭho atthi parāmāsasampayutto atthi
parāmāsavippayutto atthi parāmāsavippayuttaparāmaṭṭho atthi
parāmāsavippayuttaaparāmaṭṭho atthi upādinno atthi anupādinno
atthi upādāniyo atthi anupādāniyo atthi upādānasampayutto
atthi upādānavippayutto atthi upādānavippayuttaupādāniyo
atthi upādānavippayuttaanupādāniyo atthi
{76.3} saṅkilesiko atthi asaṅkilesiko atthi saṅkiliṭṭho atthi
asaṅkiliṭṭho atthi kilesasampayutto atthi kilesavippayutto atthi
kilesavippayuttasaṅkilesiko atthi kilesavippayuttaasaṅkilesiko atthi
dassanena pahātabbo atthi na dassanena pahātabbo atthi bhāvanāya
Pahātabbo atthi na bhāvanāya pahātabbo atthi dassanena
pahātabbahetuko atthi na dassanena pahātabbahetuko atthi bhāvanāya
pahātabbahetuko atthi na bhāvanāya pahātabbahetuko atthi savitakko
atthi avitakko atthi savicāro atthi avicāro atthi sappītiko
atthi appītiko atthi pītisahagato atthi na pītisahagato atthi
sukhasahagato atthi na sukhasahagato atthi upekkhāsahagato atthi
na upekkhāsahagato atthi kāmāvacaro atthi na kāmāvacaro atthi
rūpāvacaro atthi na rūpāvacaro atthi arūpāvacaro atthi na
arūpāvacaro atthi pariyāpanno atthi apariyāpanno atthi
niyyāniko atthi aniyyāniko atthi niyato atthi aniyato atthi
sauttaro atthi anuttaro atthi saraṇo atthi araṇo . tividhena
viññāṇakkhandho atthi kusalo atthi akusalo atthi abyākato
.pe. Evaṃ dasavidhena viññāṇakkhandho.
[77] Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena
viññāṇakkhandho atthi saraṇo atthi araṇo . tividhena viññāṇakkhandho
atthi sukhāya vedanāya sampayutto atthi dukkhāya vedanāya
sampayutto atthi adukkhamasukhāya vedanāya sampayutto .pe.
Atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhatta-
bahiddhārammaṇo .pe. Evaṃ dasavidhena viññāṇakkhandho.
Dukamūlakaṃ.
[78] Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena
viññāṇakkhandho atthi sahetuko atthi ahetuko . tividhena
viññāṇakkhandho atthi kusalo atthi akusalo atthi abyākato
.pe. evaṃ dasavidhena viññāṇakkhandho . ekavidhena viññāṇakkhandho
phassasampayutto . duvidhena viññāṇakkhandho atthi saraṇo atthi araṇo.
Tividhena viññāṇakkhandho atthi kusalo atthi akusalo atthi abyākato
.pe. evaṃ dasavidhena viññāṇakkhandho . ekavidhena viññāṇakkhandho
phassasampayutto . duvidhena viññāṇakkhandho atthi sahetuko atthi
ahetuko.
{78.1} Tividhena viññāṇakkhandho atthi sukhāya vedanāya sampayutto
atthi dukkhāya vedanāya sampayutto atthi adukkhamasukhāya vedanāya
sampayutto .pe. atthi ajjhattārammaṇo atthi bahiddhārammaṇo
atthi ajjhattabahiddhārammaṇo .pe. evaṃ dasavidhena viññāṇakkhandho .
Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena viññāṇakkhandho
atthi saraṇo atthi araṇo . tividhena viññāṇakkhandho atthi sukhāya
vedanāya sampayutto atthi dukkhāya vedanāya sampayutto atthi
adukkhamasukhāya vedanāya sampayutto .pe. atthi ajjhattārammaṇo
atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo .pe. evaṃ
dasavidhena viññāṇakkhandho.
Tikamūlakaṃ.
[79] Ekavidhena viññāṇakkhandho phassasampayutto duvidhena
viññāṇakkhandho atthi sahetuko atthi ahetuko . tividhena
viññāṇakkhandho atthi kusalo atthi akusalo atthi abyākato
.pe. Evaṃ dasavidhena viññāṇakkhandho.
{79.1} Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena
viññāṇakkhandho atthi hetusampayutto atthi hetuvippayutto . tividhena
viññāṇakkhandho atthi sukhāya vedanāya sampayutto atthi dukkhāya
vedanāya sampayutto atthi adukkhamasukhāya vedanāya sampayutto .pe.
Evaṃ dasavidhena viññāṇakkhandho.
{79.2} Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena
viññāṇakkhandho atthi na hetu sahetuko atthi na hetu ahetuko .
Tividhena viññāṇakkhandho atthi vipāko atthi vipākadhammadhammo
atthi nevavipākanavipākadhammadhammo .pe. Evaṃ dasavidhena viññāṇakkhandho.
{79.3} Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena
viññāṇakkhandho atthi lokiyo atthi lokuttaro. Tividhena viññāṇakkhandho
atthi upādinnupādāniyo atthi anupādinnupādāniyo atthi
anupādinnānupādāniyo .pe. Evaṃ dasavidhena viññāṇakkhandho.
{79.4} Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena
viññāṇakkhandho atthi kenaci viññeyyo atthi kenaci na viññeyyo.
Tividhena viññāṇakkhandho atthi saṅkiliṭṭhasaṅkilesiko atthi
asaṅkiliṭṭhasaṅkilesiko atthi asaṅkiliṭṭhāsaṅkilesiko .pe.
Evaṃ dasavidhena viññāṇakkhandho.
{79.5} Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena
viññāṇakkhandho atthi sāsavo atthi anāsavo . Tividhena viññāṇakkhandho
atthi savitakkasavicāro atthi avitakkavicāramatto atthi avitakkāvicāro
.pe. Evaṃ dasavidhena viññāṇakkhandho.
{79.6} Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena
viññāṇakkhandho atthi āsavasampayutto atthi āsavavippayutto .
Tividhena viññāṇakkhandho atthi pītisahagato atthi sukhasahagato
atthi upekkhāsahagato .pe. Evaṃ dasavidhena viññāṇakkhandho.
{79.7} Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena
viññāṇakkhandho atthi āsavavippayuttasāsavo atthi āsavavippayutta-
anāsavo . tividhena viññāṇakkhandho atthi dassanena pahātabbo
atthi bhāvanāya pahātabbo atthi nevadassanenanabhāvanāyapahātabbo
.pe. Evaṃ dasavidhena viññāṇakkhandho.
{79.8} Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena
viññāṇakkhandho atthi saññojaniyo atthi asaññojaniyo . tividhena
viññāṇakkhandho atthi dassanena pahātabbahetuko atthi bhāvanāya
pahātabbahetuko atthi nevadassanenanabhāvanāyapahātabbahetuko
.pe. Evaṃ dasavidhena viññāṇakkhandho.
{79.9} Ekavidhena viññāṇakkhandho phassasampayutto .
Duvidhena viññāṇakkhandho atthi saññojanasampayutto atthi
saññojanavippayutto . tividhena viññāṇakkhandho atthi
Ācayagāmi atthi apacayagāmi atthi nevācayagāmināpacayagāmi
.pe. Evaṃ dasavidhena viññāṇakkhandho.
{79.10} Ekavidhena viññāṇakkhandho phassasampayutto .
Duvidhena viññāṇakkhandho atthi saññojanavippayuttasaññojaniyo
atthi saññojanavippayuttaasaññojaniyo . tividhena viññāṇakkhandho
atthi sekkho atthi asekkho atthi nevasekkhonāsekkho .pe. Evaṃ
dasavidhena viññāṇakkhandho.
{79.11} Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena
viññāṇakkhandho atthi ganthaniyo atthi aganthaniyo . tividhena
viññāṇakkhandho atthi paritto atthi mahaggato atthi appamāṇo .pe.
Evaṃ dasavidhena viññāṇakkhandho.
{79.12} Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena
viññāṇakkhandho atthi ganthasampayutto atthi ganthavippayutto .
Tividhena viññāṇakkhandho atthi parittārammaṇo atthi mahaggatārammaṇo
atthi appamāṇārammaṇo .pe. Evaṃ dasavidhena viññāṇakkhandho.
{79.13} Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena
viññāṇakkhandho atthi ganthavippayuttaganthaniyo atthi ganthavippayutta-
aganthaniyo . tividhena viññāṇakkhandho atthi hīno atthi majjhimo
atthi paṇīto .pe. Evaṃ dasavidhena viññāṇakkhandho.
{79.14} Ekavidhena viññāṇakkhandho phassasampayutto .
Duvidhena viññāṇakkhandho atthi oghaniyo atthi anoghaniyo .
Tividhena viññāṇakkhandho atthi micchattaniyato atthi
sammattaniyato atthi aniyato .pe. evaṃ dasavidhena
Viññāṇakkhandho.
{79.15} Ekavidhena viññāṇakkhandho phassasampayutto .
Duvidhena viññāṇakkhandho atthi oghasampayutto atthi
oghavippayutto . tividhena viññāṇakkhandho atthi maggārammaṇo
atthi maggahetuko atthi maggādhipati .pe. evaṃ dasavidhena
viññāṇakkhandho.
{79.16} Ekavidhena viññāṇakkhandho phassasampayutto .
Duvidhena viññāṇakkhandho atthi oghavippayuttaoghaniyo atthi
oghavippayuttaanoghaniyo . tividhena viññāṇakkhandho atthi uppanno
atthi anuppanno atthi uppādī .pe. Evaṃ dasavidhena viññāṇakkhandho.
{79.17} Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena
viññāṇakkhandho atthi yoganiyo atthi ayoganiyo . tividhena
viññāṇakkhandho atthi atīto atthi anāgato atthi paccuppanno
.pe. Evaṃ dasavidhena viññāṇakkhandho.
{79.18} Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena
viññāṇakkhandho atthi yogasampayutto atthi yogavippayutto . tividhena
viññāṇakkhandho atthi atītārammaṇo atthi anāgatārammaṇo atthi
paccuppannārammaṇo .pe. Evaṃ dasavidhena viññāṇakkhandho.
{79.19} Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena
viññāṇakkhandho atthi yogavippayuttayoganiyo atthi yogavippayuttaayoganiyo.
Tividhena viññāṇakkhandho atthi ajjhatto atthi bahiddho atthi ajjhattabahiddho
.pe. evaṃ dasavidhena viññāṇakkhandho . ekavidhena viññāṇakkhandho
Phassasampayutto . duvidhena viññāṇakkhandho atthi nīvaraṇiyo atthi
anīvaraṇiyo . tividhena viññāṇakkhandho atthi ajjhattārammaṇo
atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo .pe. evaṃ
dasavidhena viññāṇakkhandho.
Ubhatovaḍḍhakaṃ.
[80] Sattavidhena viññāṇakkhandho atthi kusalo atthi akusalo
atthi abyākato atthi kāmāvacaro atthi rūpāvacaro atthi
arūpāvacaro atthi apariyāpanno evaṃ sattavidhena viññāṇakkhandho .
Aparopi sattavidhena viññāṇakkhandho atthi sukhāya vedanāya
sampayutto atthi dukkhāya vedanāya sampayutto atthi adukkhamasukhāya
vedanāya sampayutto .pe. atthi ajjhattārammaṇo atthi
bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo atthi kāmāvacaro
atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno evaṃ
sattavidhena viññāṇakkhandho.
[81] Catuvīsatividhena viññāṇakkhandho cakkhusamphassapaccayā
viññāṇakkhandho atthi kusalo atthi akusalo atthi abyākato
sotasamphassapaccayā .pe. ghānasamphassapaccayā .pe. Jivhāsamphassapaccayā
.pe. kāyasamphassapaccayā .pe. manosamphassapaccayā viññāṇakkhandho
atthi kusalo atthi akusalo atthi abyākato cakkhuviññāṇaṃ .pe.
Manoviññāṇaṃ evaṃ catuvīsatividhena viññāṇakkhandho .
Aparopi catuvīsatividhena viññāṇakkhandho cakkhusamphassapaccayā
viññāṇakkhandho atthi sukhāya vedanāya sampayutto atthi dukkhāya
vedanāya sampayutto atthi adukkhamasukhāya vedanāya sampayutto
.pe. atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi
ajjhattabahiddhārammaṇo sotasamphassapaccayā .pe. ghānasamphassapaccayā
.pe. jivhāsamphassapaccayā .pe. kāyasamphassapaccayā .pe.
Manosamphassapaccayā viññāṇakkhandho atthi ajjhattārammaṇo atthi
bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo cakkhuviññāṇaṃ
.pe. Manoviññāṇaṃ evaṃ catuvīsatividhena viññāṇakkhandho.
[82] Tiṃsavidhena viññāṇakkhandho cakkhusamphassapaccayā
viññāṇakkhandho atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro
atthi apariyāpanno sotasamphassapaccayā .pe. ghānasamphassapaccayā
.pe. jivhāsamphassapaccayā .pe. kāyasamphassapaccayā
.pe. manosamphassapaccayā viññāṇakkhandho atthi kāmāvacaro
atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno cakkhuviññāṇaṃ
.pe. Manoviññāṇaṃ evaṃ tiṃsavidhena viññāṇakkhandho.
[83] Bahuvidhena viññāṇakkhandho cakkhusamphassapaccayā
viññāṇakkhandho atthi kusalo atthi akusalo atthi abyākato atthi
kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno
sotasamphassapaccayā .pe. ghānasamphassapaccayā .pe.
Jivhāsamphassapaccayā .pe. kāyasamphassapaccayā .pe.
Manosamphassapaccayā viññāṇakkhandho atthi kusalo atthi akusalo
atthi abyākato atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro
atthi apariyāpanno cakkhuviññāṇaṃ .pe. manoviññāṇaṃ evaṃ
bahuvidhena viññāṇakkhandho . aparopi bahuvidhena viññāṇakkhandho
cakkhusamphassapaccayā viññāṇakkhandho atthi sukhāya vedanāya
sampayutto atthi dukkhāya vedanāya sampayutto atthi adukkhamasukhāya
vedanāya sampayutto .pe. atthi ajjhattārammaṇo atthi
bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo atthi kāmāvacaro
atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno sotasamphassa-
paccayā .pe. ghānasamphassapaccayā .pe. jivhāsamphassapaccayā
.pe. kāyasamphassapaccayā .pe. manosamphassapaccayā viññāṇakkhandho
atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhatta-
bahiddhārammaṇo atthi kāmāvacaro atthi rūpāvacaro atthi
arūpāvacaro atthi apariyāpanno cakkhuviññāṇaṃ .pe. manoviññāṇaṃ
evaṃ bahuvidhena viññāṇakkhandho.
Ayaṃ vuccati viññāṇakkhandho.
Abhidhammabhājanīyaṃ.
[84] Pañcakkhandhā rūpakkhandho vedanākkhandho saññākkhandho
saṅkhārakkhandho viññāṇakkhandho . pañcannaṃ khandhānaṃ kati kusalā
Kati akusalā kati abyākatā .pe. Kati saraṇā kati araṇā.
[85] Rūpakkhandho abyākato cattāro khandhā siyā kusalā
siyā akusalā siyā abyākatā . dve khandhā na vattabbā sukhāya
vedanāya sampayuttātipi dukkhāya vedanāya sampayuttātipi adukkhamasukhāya
vedanāya sampayuttātipi tayo khandhā siyā sukhāya vedanāya
sampayuttā siyā dukkhāya vedanāya sampayuttā siyā adukkhamasukhāya
vedanāya sampayuttā . rūpakkhandho nevavipākanavipākadhammadhammo
cattāro khandhā siyā vipākā siyā vipākadhammadhammā siyā
nevavipākanavipākadhammadhammā.
{85.1} Rūpakkhandho siyā upādinnupādāniyo siyā anupādinnupādāniyo
cattāro khandhā siyā upādinnupādāniyā siyā anupādinnupādāniyā
siyā anupādinnānupādāniyā . rūpakkhandho asaṅkiliṭṭhasaṅkilesiko
cattāro khandhā siyā saṅkiliṭṭhasaṅkilesikā siyā asaṅkiliṭṭhasaṅkilesikā
siyā asaṅkiliṭṭhaasaṅkilesikā . rūpakkhandho avitakkaavicāro tayo
khandhā siyā savitakkasavicārā siyā avitakkavicāramattā siyā
avitakkaavicārā saṅkhārakkhandho siyā savitakkasavicāro siyā
avitakkavicāramatto siyā avitakkaavicāro siyā na vattabbo
savitakkasavicārotipi avitakkavicāramattotipi avitakkaavicārotipi.
{85.2} Rūpakkhandho na vattabbo pītisahagatotipi sukhasahagatotipi
upekkhāsahagatotipi vedanākkhandho siyā pītisahagato na sukhasahagato
na upekkhāsahagato siyā na vattabbo pītisahagatoti tayo khandhā
Siyā pītisahagatā siyā sukhasahagatā siyā upekkhāsahagatā siyā
na vattabbā pītisahagatātipi sukhasahagatātipi upekkhāsahagatātipi .
Rūpakkhandho nevadassanenanabhāvanāyapahātabbo cattāro khandhā siyā
dassanena pahātabbā siyā bhāvanāya pahātabbā siyā nevadassanena-
nabhāvanāyapahātabbā . rūpakkhandho nevadassanenanabhāvanāya-
pahātabbahetuko cattāro khandhā siyā dassanena pahātabbahetukā
siyā bhāvanāya pahātabbahetukā siyā nevadassanenanabhāvanāya-
pahātabbahetukā.
{85.3} Rūpakkhandho nevaācayagāminaapacayagāmi cattāro khandhā
siyā ācayagāmino siyā apacayagāmino siyā nevaācayagāmino-
naapacayagāmino . rūpakkhandho nevasekkhonāsekkho cattāro khandhā
siyā sekkhā siyā asekkhā siyā nevasekkhānāsekkhā. Rūpakkhandho
paritto cattāro khandhā siyā parittā siyā mahaggatā siyā
appamāṇā . rūpakkhandho anārammaṇo cattāro khandhā siyā
parittārammaṇā siyā mahaggatārammaṇā siyā appamāṇārammaṇā
siyā na vattabbā parittārammaṇātipi mahaggatārammaṇātipi
appamāṇārammaṇātipi.
{85.4} Rūpakkhandho majjhimo cattāro khandhā siyā hīnā siyā
majjhimā siyā paṇītā . rūpakkhandho aniyato cattāro khandhā siyā
micchattaniyatā siyā sammattaniyatā siyā aniyatā . rūpakkhandho
anārammaṇo cattāro khandhā siyā maggārammaṇā siyā maggahetukā
siyā maggādhipatino siyā na vattabbā maggārammaṇātipi
Maggahetukātipi maggādhipatinotipi . siyā uppannā siyā
anuppannā siyā uppādino siyā atītā siyā anāgatā siyā
paccuppannā . rūpakkhandho anārammaṇo cattāro khandhā siyā
atītārammaṇā siyā anāgatārammaṇā siyā paccuppannārammaṇā
siyā na vattabbā atītārammaṇātipi anāgatārammaṇātipi
paccuppannārammaṇātipi . siyā ajjhattā siyā bahiddhā siyā
ajjhattabahiddhā.
{85.5} Rūpakkhandho anārammaṇo cattāro khandhā siyā
ajjhattārammaṇā siyā bahiddhārammaṇā siyā ajjhattabahiddhārammaṇā
siyā na vattabbā ajjhattārammaṇātipi bahiddhārammaṇātipi
ajjhattabahiddhārammaṇātipi . cattāro khandhā anidassanaappaṭighā
rūpakkhandho siyā sanidassanasappaṭigho siyā anidassanasappaṭigho siyā
anidassanaappaṭigho.
[86] Cattāro khandhā na hetū saṅkhārakkhandho siyā hetu
siyā na hetu . rūpakkhandho ahetuko cattāro khandhā siyā
sahetukā siyā ahetukā . rūpakkhandho hetuvippayutto cattāro
khandhā siyā hetusampayuttā siyā hetuvippayuttā . rūpakkhandho
na vattabbo hetu ceva sahetuko cātipi sahetuko ceva na ca
hetūtipi tayo khandhā na vattabbā hetū ceva sahetukā cāti
siyā sahetukā ceva na ca hetū siyā na vattabbā sahetukā
ceva na ca hetūti saṅkhārakkhandho siyā hetu ceva sahetuko ca
Siyā sahetuko ceva na ca hetu siyā na vattabbo hetu ceva
sahetuko cātipi sahetuko ceva na ca hetūtipi . rūpakkhandho na
vattabbo hetu ceva hetusampayutto cātipi hetusampayutto ceva na
ca hetūtipi tayo khandhā na vattabbā hetū ceva hetusampayuttā
cāti siyā hetusampayuttā ceva na ca hetū siyā na vattabbā
hetusampayuttā ceva na ca hetūti saṅkhārakkhandho siyā hetu ceva
hetusampayutto ca siyā hetusampayutto ceva na ca hetu siyā na
vattabbo hetu ceva hetusampayutto cātipi hetusampayutto ceva na
ca hetūtipi . rūpakkhandho na hetu ahetuko tayo khandhā siyā
na hetū sahetukā siyā na hetū ahetukā saṅkhārakkhandho siyā
na hetu sahetuko siyā na hetu ahetuko siyā na vattabbo na
hetu sahetukotipi na hetu ahetukotipi.
[87] Sappaccayā saṅkhatā . cattāro khandhā anidassanā
rūpakkhandho siyā sanidassano siyā anidassano . cattāro khandhā
appaṭighā rūpakkhandho siyā sappaṭigho siyā appaṭigho .
Rūpakkhandho rūpaṃ cattāro khandhā arūpā . rūpakkhandho lokiyo
cattāro khandhā siyā lokiyā siyā lokuttarā . kenaci viññeyyā
kenaci na viññeyyā.
[88] Cattāro khandhā no āsavā saṅkhārakkhandho siyā
āsavo siyā no āsavo . rūpakkhandho sāsavo cattāro
Khandhā siyā sāsavā siyā anāsavā . rūpakkhandho āsavavippayutto
cattāro khandhā siyā āsavasampayuttā siyā āsavavippayuttā .
Rūpakkhandho na vattabbo āsavo ceva sāsavo cāti sāsavo ceva
no ca āsavo tayo khandhā na vattabbā āsavā ceva sāsavā
cāti siyā sāsavā ceva no ca āsavā siyā na vattabbā
sāsavā ceva no ca āsavāti saṅkhārakkhandho siyā āsavo ceva
sāsavo ca siyā sāsavo ceva no ca āsavo siyā na vattabbo
āsavo ceva sāsavo cātipi sāsavo ceva no ca āsavotipi.
{88.1} Rūpakkhandho na vattabbo āsavo ceva āsavasampayutto
cātipi āsavasampayutto ceva no ca āsavotipi tayo khandhā na vattabbā
āsavā ceva āsavasampayuttā cāti siyā āsavasampayuttā ceva
no ca āsavā siyā na vattabbā āsavasampayuttā ceva no ca
āsavāti saṅkhārakkhandho siyā āsavo ceva āsavasampayutto ca
siyā āsavasampayutto ceva no ca āsavo siyā na vattabbo
āsavo ceva āsavasampayutto cātipi āsavasampayutto ceva no ca
āsavotipi . rūpakkhandho āsavavippayuttasāsavo cattāro khandhā
siyā āsavavippayuttasāsavā siyā āsavavippayuttaanāsavā siyā na
vattabbā āsavavippayuttasāsavātipi āsavavippayuttaanāsavātipi.
[89] Cattāro khandhā no saññojanā saṅkhārakkhandho siyā
saññojanaṃ siyā no saññojanaṃ . rūpakkhandho saññojaniyo cattāro
Khandhā siyā saññojaniyā siyā asaññojaniyā . rūpakkhandho
saññojanavippayutto cattāro khandhā siyā saññojanasampayuttā
siyā saññojanavippayuttā . rūpakkhandho na vattabbo saññojanañceva
saññojaniyo cāti saññojaniyo ceva no ca saññojanaṃ tayo
khandhā na vattabbā saññojanā ceva saññojaniyā cāti siyā
saññojaniyā ceva no ca saññojanā siyā na vattabbā saññojaniyā
ceva no ca saññojanāti saṅkhārakkhandho siyā saññojanañceva
saññojaniyo ca siyā saññojaniyo ceva no ca saññojanaṃ siyā na
vattabbo saññojanañceva saññojaniyo cātipi saññojaniyo ceva
no ca saññojanantipi.
{89.1} Rūpakkhandho na vattabbo saññojanañceva saññojana-
sampayutto cātipi saññojanasampayutto ceva no ca saññojanantipi
tayo khandhā na vattabbā saññojanā ceva saññojanasampayuttā
cāti siyā saññojanasampayuttā ceva no ca saññojanā siyā na
vattabbā saññojanasampayuttā ceva no ca saññojanāti
saṅkhārakkhandho siyā saññojanañceva saññojanasampayutto
ca siyā saññojanasampayutto ceva no ca saññojanaṃ siyā na
vattabbo saññojanañceva saññojanasampayutto cātipi
saññojanasampayutto ceva no ca saññojanantipi . rūpakkhandho
saññojanavippayuttasaññojaniyo cattāro khandhā siyā saññojana-
vippayuttasaññojaniyā siyā saññojanavippayuttaasaññojaniyā siyā
Na vattabbā saññojanavippayuttasaññojaniyātipi saññojana-
vippayuttaasaññojaniyātipi
[90] Cattāro khandhā no ganthā saṅkhārakkhandho siyā gantho
siyā no gantho . rūpakkhandho ganthaniyo cattāro khandhā siyā
ganthaniyā siyā aganthaniyā . rūpakkhandho ganthavippayutto cattāro
khandhā siyā ganthasampayuttā siyā ganthavippayuttā . rūpakkhandho
na vattabbo gantho ceva ganthaniyo cāti ganthaniyo ceva no ca
gantho tayo khandhā na vattabbā ganthā ceva ganthaniyā cāti
siyā ganthaniyā ceva no ca ganthā siyā na vattabbā ganthaniyā
ceva no ca ganthāti saṅkhārakkhandho siyā gantho ceva ganthaniyo
ca siyā ganthaniyo ceva no ca gantho siyā na vattabbo gantho
ceva ganthaniyo cātipi ganthaniyo ceva no ca ganthotipi.
{90.1} Rūpakkhandho na vattabbo gantho ceva ganthasampayutto cātipi
ganthasampayutto ceva no ca ganthotipi tayo khandhā na vattabbā ganthā ceva
ganthasampayuttā cāti siyā ganthasampayuttā ceva no ca ganthā siyā na
vattabbā ganthasampayuttā ceva no ca ganthāti saṅkhārakkhandho siyā
gantho ceva ganthasampayutto ca siyā ganthasampayutto ceva no ca
gantho siyā na vattabbo gantho ceva ganthasampayutto cātipi
ganthasampayutto ceva no ca ganthotipi . rūpakkhandho ganthavippayutta-
ganthaniyo cattāro khandhā siyā ganthavippayuttaganthaniyā
Siyā ganthavippayuttaaganthaniyā siyā na vattabbā
ganthavippayuttaganthaniyātipi ganthavippayuttaaganthaniyātipi.
[91] Cattāro khandhā no oghā .pe. no yogā .pe.
No nīvaraṇā saṅkhārakkhandho siyā nīvaraṇaṃ siyā no nīvaraṇaṃ .
Rūpakkhandho nīvaraṇiyo cattāro khandhā siyā nīvaraṇiyā siyā
anīvaraṇiyā . rūpakkhandho nīvaraṇavippayutto cattāro khandhā
siyā nīvaraṇasampayuttā siyā nīvaraṇavippayuttā.
{91.1} Rūpakkhandho na vattabbo nīvaraṇañceva nīvaraṇiyo cāti
nīvaraṇiyo ceva no ca nīvaraṇaṃ tayo khandhā na vattabbā nīvaraṇañceva
nīvaraṇiyā cāti siyā nīvaraṇiyā ceva no ca nīvaraṇā siyā na vattabbā
nīvaraṇiyā ceva no ca nīvaraṇāti saṅkhārakkhandho siyā nīvaraṇañceva
nīvaraṇiyo ca siyā nīvaraṇiyo ceva no ca nīvaraṇaṃ siyā na vattabbo
nīvaraṇañceva nīvaraṇiyo cātipi nīvaraṇiyo ceva no ca nīvaraṇantipi.
{91.2} Rūpakkhandho na vattabbo nīvaraṇañceva nīvaraṇasampayutto
cātipi nīvaraṇasampayutto ceva no ca nīvaraṇantipi tayo khandhā na vattabbā
nīvaraṇā ceva nīvaraṇasampayuttā cāti siyā nīvaraṇasampayuttā ceva no
ca nīvaraṇā siyā na vattabbā nīvaraṇasampayuttā ceva no ca nīvaraṇāti
saṅkhārakkhandho siyā nīvaraṇañceva nīvaraṇasampayutto ca siyā
nīvaraṇasampayutto ceva no ca nīvaraṇaṃ siyā na vattabbo nīvaraṇañceva
nīvaraṇasampayutto cātipi nīvaraṇasampayutto ceva no ca nīvaraṇantipi .
Rūpakkhandho nīvaraṇavippayuttanīvaraṇiyo cattāro khandhā siyā
nīvaraṇavippayuttanīvaraṇiyā siyā nīvaraṇavippayuttaanīvaraṇiyā siyā
na vattabbā nīvaraṇavippayuttanīvaraṇiyātipi nīvaraṇavippayutta-
anīvaraṇiyātipi.
[92] Cattāro khandhā no parāmāsā saṅkhārakkhandho siyā
parāmāso siyā no parāmāso . rūpakkhandho parāmaṭṭho
cattāro khandhā siyā parāmaṭṭhā siyā aparāmaṭṭhā . rūpakkhandho
parāmāsavippayutto tayo khandhā siyā parāmāsasampayuttā siyā
parāmāsavippayuttā saṅkhārakkhandho siyā parāmāsasampayutto siyā
parāmāsavippayutto siyā na vattabbo parāmāsasampayuttotipi
parāmāsavippayuttotipi . rūpakkhandho na vattabbo parāmāso ceva
parāmaṭṭho cāti parāmaṭṭho ceva no ca parāmāso tayo khandhā
na vattabbā parāmāsā ceva parāmaṭṭhā cāti siyā parāmaṭṭhā
ceva no ca parāmāsā siyā na vattabbā parāmaṭṭhā ceva no
ca parāmāsāti saṅkhārakkhandho siyā parāmāso ceva parāmaṭṭho
ca siyā parāmaṭṭho ceva no ca parāmāso siyā na vattabbo
parāmāso ceva parāmaṭṭho cātipi parāmaṭṭho ceva no ca
parāmāsotipi . rūpakkhandho parāmāsavippayuttaparāmaṭṭho cattāro
khandhā siyā parāmāsavippayuttaparāmaṭṭhā siyā parāmāsavippayutta-
aparāmaṭṭhā siyā na vattabbā parāmāsavippayuttaparāmaṭṭhātipi
parāmāsavippayuttaaparāmaṭṭhātipi.
[93] Rūpakkhandho anārammaṇo cattāro khandhā sārammaṇā .
Cattāro khandhā no cittā viññāṇakkhandho cittaṃ . tayo khandhā
cetasikā dve khandhā acetasikā . tayo khandhā cittasampayuttā
rūpakkhandho cittavippayutto viññāṇakkhandho na vattabbo cittena
sampayuttotipi cittena vippayuttotipi . tayo khandhā cittasaṃsaṭṭhā
rūpakkhandho cittavisaṃsaṭṭho viññāṇakkhandho na vattabbo cittena
saṃsaṭṭhotipi cittena visaṃsaṭṭhotipi . tayo khandhā cittasamuṭṭhānā
viññāṇakkhandho no cittasamuṭṭhāno rūpakkhandho siyā cittasamuṭṭhāno
siyā no cittasamuṭṭhāno.
{93.1} Tayo khandhā cittasahabhuno viññāṇakkhandho no
cittasahabhū rūpakkhandho siyā cittasahabhū siyā no cittasahabhū . tayo
khandhā cittānuparivattino viññāṇakkhandho no cittānuparivatti
rūpakkhandho siyā cittānuparivatti siyā no cittānuparivatti . tayo
khandhā cittasaṃsaṭṭhasamuṭṭhānā dve khandhā no cittasaṃsaṭṭhasamuṭṭhānā .
Tayo khandhā cittasaṃsaṭṭhasamuṭṭhānasahabhuno dve khandhā no cittasaṃsaṭṭha-
samuṭṭhānasahabhuno . tayo khandhā cittasaṃsaṭṭhasamuṭṭhānānuparivattino
dve khandhā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino . Tayo khandhā bāhirā
viññāṇakkhandho ajjhattiko rūpakkhandho siyā ajjhattiko siyā
bāhiro . cattāro khandhā nupādā rūpakkhandho siyā upādā siyā
nupādā siyā upādinnā siyā anupādinnā.
[94] Cattārokhandhānupādānā saṅkhārakkhandho siyā upādānaṃ
siyā nupādānaṃ . rūpakkhandho upādāniyo cattāro khandhā siyā
upādāniyā siyā anupādāniyā . rūpakkhandho upādānavippayutto
cattāro khandhā siyā upādānasampayuttā siyā upādānavippayuttā .
Rūpakkhandho na vattabbo upādānañceva upādāniyo cāti upādāniyo
ceva no ca upādānaṃ tayo khandhā na vattabbā upādānā ceva
upādāniyā cāti siyā upādāniyā ceva no ca upādānā siyā
na vattabbā upādāniyā ceva no ca upādānāti saṅkhārakkhandho
siyā upādānañceva upādāniyo ca siyā upādāniyo ceva no
ca upādānaṃ siyā na vattabbo upādānañceva upādāniyo
cātipi upādāniyo ceva no ca upādānantipi.
{94.1} Rūpakkhandho na vattabbo upādānañceva upādānasampayutto
cātipi upādānasampayutto ceva no ca upādānantipi tayo khandhā
na vattabbā upādānā ceva upādānasampayuttā cāti siyā
upādānasampayuttā ceva no ca upādānā siyā na vattabbā
upādānasampayuttā ceva no ca upādānāti saṅkhārakkhandho siyā
upādānañceva upādānasampayutto ca siyā upādānasampayutto
ceva no ca upādānaṃ siyā na vattabbo upādānañceva upādāna-
sampayuttotipi upādānasampayutto ceva no ca upādānantipi .
Rūpakkhandho upādānavippayuttaupādāniyo cattāro khandhā siyā
upādānavippayuttaupādāniyā siyā upādānavippayuttaanupādāniyā
Siyā na vattabbā upādānavippayuttaupādāniyātipi
upādānavippayuttaanupādāniyātipi.
[95] Cattāro khandhā no kilesā saṅkhārakkhandho siyā kileso
siyā no kileso . rūpakkhandho saṅkilesiko cattāro khandhā
siyā saṅkilesikā siyā asaṅkilesikā . rūpakkhandho asaṅkiliṭṭho
cattāro khandhā siyā saṅkiliṭṭhā siyā asaṅkiliṭṭhā . rūpakkhandho
kilesavippayutto cattāro khandhā siyā kilesasampayuttā siyā
kilesavippayuttā.
{95.1} Rūpakkhandho na vattabbo kileso ceva saṅkilesiko
cāti saṅkilesiko ceva no ca kileso tayo khandhā na vattabbā
kilesā ceva saṅkilesikā cāti siyā saṅkilesikā ceva no ca
kilesā siyā na vattabbā saṅkilesikā ceva no ca kilesāti
saṅkhārakkhandho siyā kileso ceva saṅkilesiko ca siyā saṅkilesiko
ceva no ca kileso siyā na vattabbo kileso ceva saṅkilesiko
cātipi saṅkilesiko ceva no ca kilesotipi.
{95.2} Rūpakkhandho na vattabbo kileso ceva saṅkiliṭṭho cātipi
saṅkiliṭṭho ceva no ca kilesotipi tayo khandhā na vattabbā kilesā
ceva saṅkiliṭṭhā cāti siyā saṅkiliṭṭhā ceva no ca kilesā siyā na
vattabbā saṅkiliṭṭhā ceva no ca kilesāti saṅkhārakkhandho siyā
kileso ceva saṅkiliṭṭho ca siyā saṅkiliṭṭho ceva no ca kileso siyā
na vattabbo kileso ceva saṅkiliṭṭho cātipi saṅkiliṭṭho ceva
No ca kilesotipi.
{95.3} Rūpakkhandho na vattabbo kileso ceva kilesasampayutto
cātipi kilesasampayutto ceva no ca kilesotipi tayo khandhā na
vattabbā kilesā ceva kilesasampayuttā cāti siyā kilesasampayuttā
ceva no ca kilesā siyā na vattabbā kilesasampayuttā ceva no ca
kilesāti saṅkhārakkhandho siyā kileso ceva kilesasampayutto ca siyā
kilesasampayutto ceva no ca kileso siyā na vattabbo kileso ceva
kilesampayutto cātipi kilesasampayutto ceva no ca kilesotipi.
{95.4} Rūpakkhandho kilesavippayuttasaṅkilesiko cattāro khandhā
siyā kilesavippayuttasaṅkilesikā siyā kilesavippayuttaasaṅkilesikā
siyā na vattabbā kilesavippayuttasaṅkilesikātipi kilesavippayutta-
asaṅkilesikātipi.
[96] Rūpakkhandho na dassanena pahātabbo cattāro khandhā
siyā dassanena pahātabbā siyā na dassanena pahātabbā .
Rūpakkhandho na bhāvanāya pahātabbo cattāro khandhā siyā bhāvanāya
pahātabbā siyā na bhāvanāya pahātabbā . rūpakkhandho na dassanena
pahātabbahetuko cattāro khandhā siyā dassanena pahātabbahetukā
siyā na dassanena pahātabbahetukā . rūpakkhandho na bhāvanāya
pahātabbahetuko cattāro khandhā siyā bhāvanāya pahātabbahetukā
siyā na bhāvanāya pahātabbahetukā . rūpakkhandho avitakko cattāro
khandhā siyā savitakkā siyā avitakkā . rūpakkhandho avicāro
Cattāro khandhā siyā savicārā siyā avicārā . rūpakkhandho
appītiko cattāro khandhā siyā sappītikā siyā appītikā .
Rūpakkhandho na pītisahagato cattāro khandhā siyā pītisahagatā
siyā na pītisahagatā . dve khandhā na sukhasahagatā tayo khandhā siyā
sukhasahagatā siyā na sukhasahagatā . dve khandhā na upekkhāsahagatā
tayo khandhā siyā upekkhāsahagatā siyā na upekkhāsahagatā.
{96.1} Rūpakkhandho kāmāvacaro cattāro khandhā siyā kāmāvacarā
siyā na kāmāvacarā . rūpakkhandho na rūpāvacaro cattāro khandhā
siyā rūpāvavarā siyā na rūpāvacarā . rūpakkhandho na arūpāvacaro
cattāro khandhā siyā arūpāvacarā siyā na arūpāvacarā. Rūpakkhandho
pariyāpanno cattāro khandhā siyā pariyāpannā siyā apariyāpannā.
Rūpakkhandho aniyyāniko cattāro khandhā siyā niyyānikā siyā
aniyyānikā . rūpakkhandho aniyato cattāro khandhā siyā niyatā
siyā aniyatā . rūpakkhandho sauttaro cattāro khandhā siyā
sauttarā siyā anuttarā . rūpakkhandho araṇo cattāro khandhā
siyā saraṇā siyā araṇāti.
Pañhāpucchakaṃ.
Khandhavibhaṅgo samatto.
-------------
Āyatanavibhaṅgo
[97] Dvādasāyatanāni cakkhāyatanaṃ rūpāyatanaṃ sotāyatanaṃ
saddāyatanaṃ ghānāyatanaṃ gandhāyatanaṃ jivhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ
phoṭṭhabbāyatanaṃ manāyatanaṃ dhammāyatanaṃ.
[98] Cakkhuṃ aniccaṃ dukkhaṃ anattā vipariṇāmadhammaṃ rūpā aniccā
dukkhā anattā vipariṇāmadhammā sotaṃ aniccaṃ dukkhaṃ anattā
vipariṇāmadhammaṃ saddā aniccā dukkhā anattā vipariṇāmadhammā
ghānaṃ aniccaṃ dukkhaṃ anattā vipariṇāmadhammaṃ gandhā aniccā dukkhā
anattā vipariṇāmadhammā jivhā aniccā dukkhā anattā
vipariṇāmadhammā rasā aniccā dukkhā anattā vipariṇāmadhammā
kāyo anicco dukkho anattā vipariṇāmadhammo phoṭṭhabbā aniccā
dukkhā anattā vipariṇāmadhammā mano anicco dukkho anattā
vipariṇāmadhammo dhammā aniccā dukkhā anattā vipariṇāmadhammā.
Suttantabhājanīyaṃ.
[99] Dvādasāyatanāni cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ
jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ
rasāyatanaṃ phoṭṭhabbāyatanaṃ dhammāyatanaṃ.
[100] Tattha katamaṃ cakkhāyatanaṃ yaṃ cakkhuṃ catunnaṃ mahābhūtānaṃ
upādāya pasādo .pe. 1- suñño gāmopeso idaṃ vuccati
@Footnote: 1 [516] dhammasaṅgaṇiyaṃ oloketabbaṃ.
Cakkhāyatanaṃ . tattha katamaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ
kāyāyatanaṃ yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo
.pe. suñño gāmopeso idaṃ vuccati kāyāyatanaṃ . tattha
katamaṃ manāyatanaṃ ekavidhena manāyatanaṃ phassasampayuttaṃ . duvidhena
manāyatanaṃ atthi sahetukaṃ atthi ahetukaṃ . tividhena manāyatanaṃ
atthi kusalaṃ atthi akusalaṃ atthi abyākataṃ .pe. 1- evaṃ bahuvidhena
manāyatanaṃ idaṃ vuccati manāyatanaṃ . tattha katamaṃ rūpāyatanaṃ yaṃ
rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā .pe. rūpadhātupesā
idaṃ vuccati rūpāyatanaṃ . tattha katamaṃ saddāyatanaṃ gandhāyatanaṃ
rasāyatanaṃ phoṭṭhabbāyatanaṃ paṭhavīdhātu .pe. phoṭṭhabbadhātupesā
idaṃ vuccati phoṭṭhabbāyatanaṃ.
{100.1} Tattha katamaṃ dhammāyatanaṃ vedanākkhandho saññākkhandho
saṅkhārakkhandho yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ
asaṅkhatā ca dhātu. Tattha katamo vedanākkhandho ekavidhena vedanākkhandho
phassasampayutto .pe. Evaṃ bahuvidhena vedanākkhandho ayaṃ vuccati vedanākkhandho.
Tattha katamo saññākkhandho ekavidhena saññākkhandho phassasampayutto
.pe. evaṃ bahuvidhena saññākkhandho ayaṃ vuccati saññākkhandho .
Tattha katamo saṅkhārakkhandho ekavidhena saṅkhārakkhandho cittasampayutto
.pe. evaṃ bahuvidhena saṅkhārakkhandho ayaṃ vuccati saṅkhārakkhandho. Tattha
@Footnote: 1 [74] khandhavibhaṅge oloketabbaṃ.
Katamaṃ rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ itthindriyaṃ
.pe. kabaḷiṅkāro āhāro idaṃ vuccati rūpaṃ anidassanaṃ appaṭighaṃ
dhammāyatanapariyāpannaṃ . tattha katamā asaṅkhatā dhātu rāgakkhayo
dosakkhayo mohakkhayo ayaṃ vuccati asaṅkhatā dhātu . idaṃ vuccati
dhammāyatanaṃ.
Abhidhammabhājanīyaṃ.
[101] Dvādasāyatanāni cakkhāyatanaṃ rūpāyatanaṃ .pe. manāyatanaṃ
dhammāyatanaṃ . dvādasannaṃ āyatanānaṃ kati kusalā kati akusalā kati
abyākatā .pe. Kati saraṇā kati araṇā.
[102] Dasāyatanā abyākatā dvāyatanā siyā kusalā siyā
akusalā siyā abyākatā . dasāyatanā na vattabbā sukhāya vedanāya
sampayuttātipi dukkhāya vedanāya sampayuttātipi adukkhamasukhāya vedanāya
sampayuttātipi manāyatanaṃ siyā sukhāya vedanāya sampayuttaṃ siyā
dukkhāya vedanāya sampayuttaṃ siyā adukkhamasukhāya vedanāya sampayuttaṃ
dhammāyatanaṃ siyā sukhāya vedanāya sampayuttaṃ siyā dukkhāya vedanāya
sampayuttaṃ siyā adukkhamasukhāya vedanāya sampayuttaṃ siyā na vattabbaṃ
sukhāya vedanāya sampayuttantipi dukkhāya vedanāya sampayuttantipi
adukkhamasukhāya vedanāya sampayuttantipi dasāyatanā nevavipāka-
navipākadhammadhammā dvāyatanā siyā vipākā siyā vipākadhammadhammā
siyā nevavipākanavipākadhammadhammā . pañcāyatanā upādinnupādāniyā
Saddāyatanaṃ anupādinnupādāniyaṃ cattārāyatanā siyā
upādinnupādāniyā siyā anupādinnupādāniyā siyā
anupādinnānupādāniyā dvāyatanā siyā upādinnupādāniyā
siyā anupādinnupādāniyā siyā anupādinnānupādāniyā.
{102.1} Dasāyatanā asaṅkiliṭṭhasaṅkilesikā dvāyatanā
siyā saṅkiliṭṭhasaṅkilesikā siyā asaṅkiliṭṭhasaṅkilesikā siyā
asaṅkiliṭṭhaasaṅkilesikā . dasāyatanā avitakkaavicārā manāyatanaṃ
siyā savitakkasavicāraṃ siyā avitakkavicāramattaṃ siyā avitakkaavicāraṃ
dhammāyatanaṃ siyā savitakkasavicāraṃ siyā avitakkavicāramattaṃ siyā
avitakkaavicāraṃ siyā na vattabbaṃ savitakkasavicārantipi avitakka-
vicāramattantipi avitakkaavicārantipi.
{102.2} Dasāyatanā na vattabbā pītisahagatātipi sukhasahagatātipi
upekkhāsahagatātipi dvāyatanā siyā pītisahagatā siyā sukhasahagatā
siyā upekkhāsahagatā siyā na vattabbā pītisahagatātipi sukhasahagatātipi
upekkhāsahagatātipi . dasāyatanā nevadassanenanabhāvanāyapahātabbā
dvāyatanā siyā dassanena pahātabbā siyā bhāvanāya pahātabbā
siyā nevadassanenanabhāvanāyapahātabbā . dasāyatanā nevadassanena-
nabhāvanāyapahātabbahetukā dvāyatanā siyā dassanena pahātabbahetukā
siyā bhāvanāya pahātabbahetukā siyā nevadassanenanabhāvanāyapahātabbahetukā.
Dasāyatanā nevaācayagāminonaapacayagāmino dvāyatanā siyā
ācayagāmino siyā apacayagāmino siyā nevaācayagāminonaapacayagāmino.
Dasāyatanā nevasekkhānāsekkhā dvāyatanā siyā sekkhā siyā
asekkhā siyā nevasekkhānāsekkhā.
{102.3} Dasāyatanā parittā dvāyatanā siyā parittā siyā
mahaggatā siyā appamāṇā . dasāyatanā anārammaṇā dvāyatanā
siyā parittārammaṇā siyā mahaggatārammaṇā siyā appamāṇārammaṇā
siyā na vattabbā parittārammaṇātipi mahaggatārammaṇātipi
appamāṇārammaṇātipi . dasāyatanā majjhimā dvāyatanā siyā
hīnā siyā majjhimā siyā paṇītā . dasāyatanā aniyatā dvāyatanā
siyā micchattaniyatā siyā sammattaniyatā siyā aniyatā.
{102.4} Dasāyatanā anārammaṇā dvāyatanā siyā
maggārammaṇā siyā maggahetukā siyā maggādhipatino siyā na
vattabbā maggārammaṇātipi maggahetukātipi maggādhipatinotipi .
Pañcāyatanā siyā uppannā siyā uppādino na vattabbā
anuppannāti saddāyatanaṃ siyā uppannaṃ siyā anuppannaṃ na
vattabbaṃ uppādīti pañcāyatanā siyā uppannā siyā anuppannā
siyā uppādino dhammāyatanaṃ siyā uppannaṃ siyā anuppannaṃ siyā
uppādi siyā na vattabbaṃ uppannantipi anuppannantipi
uppādītipi . ekādasāyatanā siyā atītā siyā anāgatā siyā
paccuppannā dhammāyatanaṃ siyā atītaṃ siyā anāgataṃ siyā paccuppannaṃ
siyā na vattabbaṃ atītantipi anāgatantipi paccuppannantipi .
Dasāyatanā anārammaṇā dvāyatanā siyā atītārammaṇā siyā
Anāgatārammaṇā siyā paccuppannārammaṇā siyā na vattabbā
atītārammaṇātipi anāgatārammaṇātipi paccuppannārammaṇātipi
siyā ajjhattā siyā bahiddhā siyā ajjhattabahiddhā.
{102.5} Dasāyatanā anārammaṇā dvāyatanā siyā
ajjhattārammaṇā siyā bahiddhārammaṇā siyā ajjhatta-
bahiddhārammaṇā siyā na vattabbā ajjhattārammaṇātipi
bahiddhārammaṇātipi ajjhattabahiddhārammaṇātipi . rūpāyatanaṃ
sanidassanasappaṭighaṃ navāyatanā anidassanasappaṭighā dvāyatanā
anidassanaappaṭighā.
[103] Ekādasāyatanā na hetū dhammāyatanaṃ siyā hetu siyā na
hetu . dasāyatanā ahetukā dvāyatanā siyā sahetukā siyā ahetukā.
Dasāyatanā hetuvippayuttā dvāyatanā siyā hetusampayuttā siyā
hetuvippayuttā . dasāyatanā na vattabbā hetu ceva sahetukā cātipi
sahetukā ceva na ca hetūtipi manāyatanaṃ na vattabbaṃ hetu ceva
sahetukañcāti siyā sahetukañceva na ca hetu siyā na vattabbaṃ
sahetukañceva na ca hetūti dhammāyatanaṃ siyā hetu ceva sahetukañca
siyā sahetukañceva na ca hetu siyā na vattabbaṃ hetu ceva
sahetukañcātipi sahetukañceva na ca hetūtipi . dasāyatanā na vattabbā
hetū ceva hetusampayuttā cātipi hetusampayuttā ceva na ca hetūtipi
manāyatanaṃ na vattabbaṃ hetu ceva hetusampayuttañcāti siyā
hetusampayuttañceva na ca hetu siyā na vattabbaṃ hetusampayuttañceva
Na ca hetūti dhammāyatanaṃ siyā hetu ceva hetusampayuttañca siyā
hetusampayuttañceva na ca hetu siyā na vattabbaṃ hetu ceva
hetusampayuttañcātipi hetusampayuttañceva na ca hetūtipi .
Dasāyatanā na hetū ahetukā manāyatanaṃ siyā na hetu sahetukaṃ siyā
na hetu ahetukaṃ dhammāyatanaṃ siyā na hetu sahetukaṃ siyā na hetu
ahetukaṃ siyā na vattabbaṃ na hetu sahetukantipi na hetu ahetukantipi.
[104] Ekādasāyatanā sappaccayā dhammāyatanaṃ siyā sappaccayaṃ
siyā appaccayaṃ . ekādasāyatanā saṅkhatā dhammāyatanaṃ siyā
saṅkhataṃ siyā asaṅkhataṃ . ekādasāyatanā anidassanā rūpāyatanaṃ
sanidassanaṃ . dasāyatanā sappaṭighā dvāyatanā appaṭighā .
Dasāyatanā rūpā manāyatanaṃ arūpaṃ dhammāyatanaṃ siyā rūpaṃ siyā
arūpaṃ . dasāyatanā lokiyā dvāyatanā siyā lokiyā siyā
lokuttarā. Kenaci viññeyyā kenaci na viññeyyā.
[105] Ekādasāyatanā no āsavā dhammāyatanaṃ siyā āsavo
siyā no āsavo . dasāyatanā sāsavā dvāyatanā siyā sāsavā
siyā anāsavā . dasāyatanā āsavavippayuttā dvāyatanā siyā
āsavasampayuttā siyā āsavavippayuttā . dasāyatanā na vattabbā
āsavā ceva sāsavā cāti sāsavā ceva no ca āsavā manāyatanaṃ
na vattabbaṃ āsavo ceva sāsavañcāti siyā sāsavañceva no ca
āsavo siyā na vattabbaṃ sāsavañceva no ca āsavoti dhammāyatanaṃ
Siyā āsavo ceva sāsavañca siyā sāsavañceva no ca āsavo siyā
na vattabbaṃ āsavo ceva sāsavañcātipi sāsavañceva no ca āsavotipi.
Dasāyatanā na vattabbā āsavā ceva āsavasampayuttā cātipi
āsavasampayuttā ceva no ca āsavātipi manāyatanaṃ na vattabbaṃ āsavo
ceva āsavasampayuttañcāti siyā āsavasampayuttañceva no ca āsavo
siyā na vattabbaṃ āsavasampayuttañceva no ca āsavoti dhammāyatanaṃ
siyā āsavo ceva āsavasampayuttañca siyā āsavasampayuttañceva
no ca āsavo siyā na vattabbaṃ āsavo ceva āsavasampayuttañcātipi
āsavasampayuttañceva no ca āsavotipi . dasāyatanā āsava-
vippayuttasāsavā dvāyatanā siyā āsavavippayuttasāsavā siyā
āsavavippayuttaanāsavā siyā na vattabbā āsavavippayuttasāsavātipi
āsavavippayuttaanāsavātipi.
[106] Ekādasāyatanā no saññojanā dhammāyatanaṃ siyā
saññojanaṃ siyā no saññojanaṃ . dasāyatanā saññojaniyā dvāyatanā
siyā saññojaniyā siyā asaññojaniyā . dasāyatanā saññojanavippayuttā
dvāyatanā siyā saññojanasampayuttā siyā saññojanavippayuttā.
{106.1} Dasāyatanā na vattabbā saññojanā ceva saññojaniyā
cāti saññojaniyā ceva no ca saññojanā manāyatanaṃ na vattabbaṃ
saññojanañceva saññojaniyañcāti siyā saññojaniyañceva no ca
saññojanaṃ siyā na vattabbaṃ saññojaniyañceva no ca saññojananti
Dhammāyatanaṃ siyā saññojanañceva saññojaniyañca siyā
saññojaniyañceva no ca saññojanaṃ siyā na vattabbaṃ saññojanañceva
saññojaniyañcātipi saññojaniyañceva no ca saññojanantipi.
{106.2} Dasāyatanā na vattabbā saññojanā ceva
saññojanasampayuttā cātipi saññojanasampayuttā ceva no ca
saññojanātipi manāyatanaṃ na vattabbaṃ saññojanañceva
saññojanasampayuttañcāti siyā saññojanasampayuttañceva
no ca saññojanaṃ siyā na vattabbaṃ saññojanasampayuttañceva
no ca saññojananti dhammāyatanaṃ siyā saññojanañceva
saññojanasampayuttañceva siyā saññojanasampayuttañceva
no ca saññojanaṃ siyā na vattabbaṃ saññojanañceva
saññojanasampayuttañcātipi saññojanasampayuttañceva
no ca saññojanantipi.
{106.3} Dasāyatanā saññojanavippayuttasaññojaniyā
dvāyatanā siyā saññojanavippayuttasaññojaniyā siyā
saññojanavippayuttaasaññojaniyā siyā na vattabbā
saññojanavippayuttasaññojaniyātipi saññojanavippayutta-
asaññojaniyātipi.
[107] Ekādasāyatanā no ganthā dhammāyatanaṃ siyā gantho siyā
no gantho . dasāyatanā ganthaniyā dvāyatanā siyā ganthaniyā siyā
aganthaniyā . dasāyatanā ganthavippayuttā dvāyatanā siyā
ganthasampayuttā siyā ganthavippayuttā . dasāyatanā na vattabbā
ganthā ceva ganthaniyā cāti ganthaniyā ceva no ca ganthā manāyatanaṃ na
Vattabbaṃ gantho ceva ganthaniyañcāti siyā ganthaniyañceva no ca
gantho siyā na vattabbaṃ ganthaniyañceva no ca ganthoti dhammāyatanaṃ
siyā gantho ceva ganthaniyañca siyā ganthaniyañceva no ca gantho siyā
na vattabbaṃ gantho ceva ganthaniyañcātipi ganthaniyañceva no ca ganthotipi.
{107.1} Dasāyatanā na vattabbā ganthā ceva ganthasampayuttā
cātipi ganthasampayuttā ceva no ca ganthātipi manāyatanaṃ na vattabbaṃ
gantho ceva ganthasampayuttañcāti siyā ganthasampayuttañceva no ca
gantho siyā na vattabbaṃ ganthasampayuttañceva no ca ganthoti dhammāyatanaṃ
siyā gantho ceva ganthasampayuttañca siyā ganthasampayuttañceva no ca
gantho siyā na vattabbaṃ gantho ceva ganthasampayuttañcātipi
ganthasampayuttañceva no ca ganthotipi . dasāyatanā ganthavippayutta-
ganthaniyā dvāyatanā siyā ganthavippayuttaganthaniyā siyā
ganthavippayuttaaganthaniyā siyā na vattabbā ganthavippayutta-
ganthaniyātipi ganthavippayuttaaganthaniyātipi.
[108] Ekādasāyatanā no oghā .pe. No yogā .pe. No
nīvaraṇā dhammāyatanaṃ siyā nīvaraṇaṃ siyā no nīvaraṇaṃ . dasāyatanā
nīvaraṇiyā dvāyatanā siyā nīvaraṇiyā siyā anīvaraṇiyā . dasāyatanā
nīvaraṇavippayuttā dvāyatanā siyā nīvaraṇasampayuttā siyā
nīvaraṇavippayuttā.
{108.1} Dasāyatanā na vattabbā nīvaraṇā ceva nīvaraṇiyā cāti
nīvaraṇiyā ceva no ca nīvaraṇā manāyatanaṃ na vattabbaṃ nīvaraṇañceva
Nīvaraṇiyañcāti siyā nīvaraṇiyañceva no ca nīvaraṇaṃ siyā na vattabbaṃ
nīvaraṇiyañceva no ca nīvaraṇanti dhammāyatanaṃ siyā nīvaraṇañceva
nīvaraṇiyañca siyā nīvaraṇiyañceva no ca nīvaraṇaṃ siyā na vattabbaṃ
nīvaraṇañceva nīvaraṇiyañcātipi nīvaraṇiyañceva no ca nīvaraṇantipi.
{108.2} Dasāyatanā na vattabbā nīvaraṇā ceva nīvaraṇasampayuttā
cātipi nīvaraṇasampayuttā ceva no ca nīvaraṇātipi manāyatanaṃ na vattabbaṃ
nīvaraṇañceva nīvaraṇasampayuttañcāti siyā nīvaraṇasampayuttañceva
no ca nīvaraṇaṃ siyā na vattabbaṃ nīvaraṇasampayuttañceva no ca nīvaraṇanti
dhammāyatanaṃ siyā nīvaraṇañceva nīvaraṇasampayuttañca siyā
nīvaraṇasampayuttañceva no ca nīvaraṇaṃ siyā na vattabbaṃ nīvaraṇañceva
nīvaraṇasampayuttañcātipi nīvaraṇasampayuttañceva no ca nīvaraṇantipi.
{108.3} Dasāyatanā nīvaraṇavippayuttanīvaraṇiyā dvāyatanā siyā
nīvaraṇavippayuttanīvaraṇiyā siyā nīvaraṇavippayuttaanīvaraṇiyā siyā na
vattabbā nīvaraṇavippayuttanīvaraṇiyātipi nīvaraṇavippayuttaanīvaraṇiyātipi.
[109] Ekādasāyatanā no parāmāsā dhammāyatanaṃ siyā
parāmāso siyā no parāmāso . dasāyatanā parāmaṭṭhā dvāyatanā
siyā parāmaṭṭhā siyā aparāmaṭṭhā . dasāyatanā parāmāsavippayuttā
manāyatanaṃ siyā parāmāsasampayuttaṃ siyā parāmāsavippayuttaṃ
dhammāyatanaṃ siyā parāmāsasampayuttaṃ siyā parāmāsavippayuttaṃ siyā na
vattabbaṃ parāmāsasampayuttantipi parāmāsavippayuttantipi . dasāyatanā
Na vattabbā parāmāsā ceva parāmaṭṭhā cāti parāmaṭṭhā ceva no ca
parāmāsā manāyatanaṃ na vattabbaṃ parāmāso ceva parāmaṭṭhañcāti
siyā parāmaṭṭhañceva no ca parāmāso siyā na vattabbaṃ parāmaṭṭhañceva
no ca parāmāsoti dhammāyatanaṃ siyā parāmāso ceva parāmaṭṭhañca
siyā parāmaṭṭhañceva no ca parāmāso siyā na vattabbaṃ parāmāso
ceva parāmaṭṭhañcātipi parāmaṭṭhañceva no ca parāmāsotipi .
Dasāyatanā parāmāsavippayuttaparāmaṭṭhā dvāyatanā siyā
parāmāsavippayuttaparāmaṭṭhā siyā parāmāsavippayuttaaparāmaṭṭhā
siyā na vattabbā parāmāsavippayuttaparāmaṭṭhātipi
parāmāsavippayuttaaparāmaṭṭhātipi.
[110] Dasāyatanā anārammaṇā manāyatanaṃ sārammaṇaṃ dhammāyatanaṃ-
siyā sārammaṇaṃ siyā anārammaṇaṃ . manāyatanaṃ cittaṃ ekādasāyatanā
no cittā . ekādasāyatanā acetasikā dhammāyatanaṃ siyā cetasikaṃ
siyā acetasikaṃ . dasāyatanā cittavippayuttā dhammāyatanaṃsiyā
cittasampayuttaṃ siyā cittavippayuttaṃ manāyatanaṃ na vattabbaṃ cittena
sampayuttantipi cittena vippayuttantipi . dasāyatanā cittavisaṃsaṭṭhā
dhammāyatanaṃ siyā cittasaṃsaṭṭhaṃ siyā cittavisaṃsaṭṭhaṃ manāyatanaṃna
vattabbaṃ cittena saṃsaṭṭhantipi cittena visaṃsaṭṭhantipi . chāyatanā
no cittasamuṭṭhānā chāyatanā siyā cittasamuṭṭhānā siyā no
cittasamuṭṭhānā . ekādasāyatanā no cittasahabhuno dhammāyatanaṃ siyā
Cittasahabhū siyā no cittasahabhū . ekādasāyatanā no cittānuparivattino
dhammāyatanaṃ siyā cittānuparivatti siyā no cittānuparivatti .
Ekādasāyatanā no cittasaṃsaṭṭhasamuṭṭhānā dhammāyatanaṃ siyā
cittasaṃsaṭṭhasamuṭṭhānaṃ siyā no cittasaṃsaṭṭhasamuṭṭhānaṃ . ekādasāyatanā
no cittasaṃsaṭṭhasamuṭṭhānasahabhuno dhammāyatanaṃ siyā cittasaṃsaṭṭha-
samuṭṭhānasahabhū siyā no cittasaṃsaṭṭhasamuṭṭhānasahabhū . ekādasāyatanā
no cittasaṃsaṭṭhasamuṭṭhānānuparivattino dhammāyatanaṃ siyā cittasaṃsaṭṭha-
samuṭṭhānānuparivatti siyā no cittasaṃsaṭṭhasamuṭṭhānānuparivatti .
Chāyatanā ajjhattikā chāyatanā bāhirā . navāyatanā upādā
dvāyatanā nupādā dhammāyatanaṃ siyā upādā siyā nupādā .
Pañcāyatanā upādinnā saddāyatanaṃ anupādinnaṃ chāyatanā siyā
upādinnā siyā anupādinnā.
[111] Ekādasāyatanā nupādānā dhammāyatanaṃ siyā upādānaṃ
siyā nupādānaṃ . dasāyatanā upādāniyā dvāyatanā siyā
upādāniyā siyā anupādāniyā . dasāyatanā upādānavippayuttā
dvāyatanā siyā upādānasampayuttā siyā upādānavippayuttā .
Dasāyatanā na vattabbā upādānā ceva upādāniyā cāti
upādāniyā ceva no ca upādānā manāyatanaṃ na vattabbaṃ upādānañceva
upādāniyañcāti siyā upādāniyañceva no ca upādānaṃ siyā na vattabbaṃ
upādāniyañceva no ca upādānanti dhammāyatanaṃ siyā upādānañceva
Upādāniyañca siyā upādāniyañceva no ca upādānaṃ siyā
na vattabbaṃ upādānañceva upādāniyañcātipi upādāniyañceva
no ca upādānantipi . dasāyatanā na vattabbā upādānā ceva
upādānasampayuttā cātipi upādānasampayuttā ceva no ca
upādānātipi manāyatanaṃ na vattabbaṃ upādānañceva upādāna-
sampayuttañcāti siyā upādānasampayuttañceva no ca upādānaṃ
siyā na vattabbaṃ upādānasampayuttañceva no ca upādānanti
dhammāyatanaṃ siyā upādānañceva upādānasampayuttañca siyā
upādānasampayuttañceva no ca upādānaṃ siyā na vattabbaṃ
upādānañceva upādānasampayuttañcātipi upādānasampayuttañceva
no ca upādānantipi . dasāyatanā upādānavippayuttaupādāniyā
dvāyatanā siyā upādānavippayuttaupādāniyā siyā upādāna-
vippayuttaanupādāniyā siyā na vattabbā upādānavippayutta-
upādāniyātipi upādānavippayuttaanupādāniyātipi.
[112] Ekādasāyatanā no kilesā dhammāyatanaṃ siyā kileso
siyā no kileso . dasāyatanā saṅkilesikā dvāyatanā siyā
saṅkilesikā siyā asaṅkilesikā . dasāyatanā asaṅkiliṭṭhā dvāyatanā
siyā saṅkiliṭṭhā siyā asaṅkiliṭṭhā . dasāyatanā kilesavippayuttā
dvāyatanā siyā kilesasampayuttā siyā kilesavippayuttā . dasāyatanā
na vattabbā kilesā ceva saṅkilesikā cāti saṅkilesikā ceva no
Ca kilesā manāyatanaṃ na vattabbaṃ kileso ceva saṅkilesikañcāti
siyā saṅkilesikañceva no ca kileso siyā na vattabbaṃ saṅkilesikañceva
no ca kilesoti dhammāyatanaṃ siyā kileso ceva saṅkilesikañca siyā
saṅkilesikañceva no ca kileso siyā na vattabbaṃ kileso ceva
saṅkilesikañcātipi saṅkilesikañceva no ca kilesotipi . dasāyatanā na
vattabbā kilesā ceva saṅkiliṭṭhā cātipi saṅkiliṭṭhā ceva no ca
kilesātipi manāyatanaṃ na vattabbaṃ kileso ceva saṅkiliṭṭhañcāti
siyā saṅkiliṭṭhañceva no ca kileso siyā na vattabbaṃ saṅkiliṭṭhañceva
no ca kilesoti dhammāyatanaṃ siyā kileso ceva saṅkiliṭṭhañca siyā
saṅkiliṭṭhañceva no ca kileso siyā na vattabbaṃ kileso ceva
saṅkiliṭṭhañcātipi saṅkiliṭṭhañceva no ca kilesotipi.
{112.1} Dasāyatanā na vattabbā kilesā ceva kilesasampayuttā
cātipi kilesasampayuttā ceva no ca kilesātipi manāyatanaṃ na vattabbaṃ
kileso ceva kilesasampayuttañcāti siyā kilesasampayuttañceva no
ca kileso siyā na vattabbaṃ kilesasampayuttañceva no ca kilesoti
dhammāyatanaṃ siyā kileso ceva kilesasampayuttañca siyā kilesasampayuttañceva
no ca kileso siyā na vattabbaṃ kileso ceva kilesasampayuttañcātipi
kilesasampayuttañceva no ca kilesotipi . dasāyatanā kilesavippayutta-
saṅkilesikā dvāyatanā siyā kilesavippayuttasaṅkilesikā siyā
kilesavippayuttaasaṅkilesikā siyā na vattabbā kilesavippayutta-
saṅkilesikātipi kilesavippayuttaasaṅkilesikātipi.
[113] Dasāyatanā na dassanena pahātabbā dvāyatanā siyā
dassanena pahātabbā siyā na dassanena pahātabbā . dasāyatanā
na bhāvanāya pahātabbā dvāyatanā siyā bhāvanāya pahātabbā siyā
na bhāvanāya pahātabbā . dasāyatanā na dassanena pahātabbahetukā
dvāyatanā siyā dassanena pahātabbahetukā siyā na dassanena
pahātabbahetukā . dasāyatanā na bhāvanāya pahātabbahetukā dvāyatanā
siyā bhāvanāya pahātabbahetukā siyā na bhāvanāya pahātabbahetukā.
Dasāyatanā avitakkā dvāyatanā siyā savitakkā siyā avitakkā.
{113.1} Dasāyatanā avicārā dvāyatanā siyā savicārā siyā
avicārā . dasāyatanā appītikā dvāyatanā siyā sappītikā siyā
appītikā . dasāyatanā na pītisahagatā dvāyatanā siyā pītisahagatā
siyā na pītisahagatā . dasāyatanā na sukhasahagatā dvāyatanā siyā
sukhasahagatā siyā na sukhasahagatā . dasāyatanā na upekkhāsahagatā
dvāyatanā siyā upekkhāsahagatā siyā na upekkhāsahagatā .
Dasāyatanā kāmāvacarā dvāyatanā siyā kāmāvacarā siyā na kāmāvacarā.
Dasāyatanā na rūpāvacarā dvāyatanā siyā rūpāvacarā siyā na rūpāvacarā.
Dasāyatanā na arūpāvacarā dvāyatanā siyā arūpāvacarā siyā na
arūpāvacarā . dasāyatanā pariyāpannā dvāyatanā siyā pariyāpannā
siyā apariyāpannā . dasāyatanā aniyyānikā dvāyatanā siyā
Niyyānikā siyā aniyyānikā . dasāyatanā aniyatā dvāyatanā
siyā niyatā siyā aniyatā . dasāyatanā sauttarā dvāyatanā siyā
sauttarā siyā anuttarā . dasāyatanā araṇā dvāyatanā siyā
saraṇā siyā araṇāti.
Pañhāpucchakaṃ.
Āyatanavibhaṅgo samatto.
---------
Dhātuvibhaṅgo
[114] Cha dhātuyo paṭhavīdhātu āpodhātu tejodhātu vāyodhātu
ākāsadhātu viññāṇadhātu.
[115] Tattha katamā paṭhavīdhātu paṭhavīdhātudvayaṃ atthi ajjhattikā
atthi bāhirā . tattha katamā ajjhattikā paṭhavīdhātu yaṃ ajjhattaṃ
paccattaṃ kakkhaḷaṃ kharigataṃ kakkhaḷattaṃ kakkhaḷabhāvo ajjhattaṃ upādinnaṃ
seyyathīdaṃ kesā lomā nakhā dantā taco maṃsaṃ nhārū aṭṭhī
aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ
antaguṇaṃ udariyaṃ karīsaṃ yaṃ vā panaññampi atthi ajjhattaṃ paccattaṃ
kakkhaḷaṃ kharigataṃ kakkhaḷattaṃ kakkhaḷabhāvo ajjhattaṃ upādinnaṃ ayaṃ
vuccati ajjhattikā paṭhavīdhātu . tattha katamā bāhirā paṭhavīdhātu
yaṃ bāhiraṃ kakkhaḷaṃ kharigataṃ kakkhaḷattaṃ kakkhaḷabhāvo bahiddhā anupādinnaṃ
Seyyathīdaṃ ayo lohaṃ tipu sīsaṃ sajjhu muttā maṇi veḷuriyo
saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅgo masāragallaṃ tiṇaṃ
kaṭṭhaṃ sakkharā kathalā bhūmi pāsāṇo pabbato yaṃ vā panaññampi
atthi bāhiraṃ kakkhaḷaṃ kharigataṃ kakkhaḷattaṃ kakkhaḷabhāvo bahiddhā
anupādinnaṃ ayaṃ vuccati bāhirā paṭhavīdhātu . yā ca ajjhattikā
paṭhavīdhātu yā ca bāhirā paṭhavīdhātu tadekajjhaṃ abhisaññūhitvā
abhisaṅkhipitvā ayaṃ vuccati paṭhavīdhātu.
[116] Tattha katamā āpodhātu āpodhātudvayaṃ atthi ajjhattikā
atthi bāhirā . tattha katamā ajjhattikā āpodhātu yaṃ ajjhattaṃ
paccattaṃ āpo āpogataṃ sneho snehagataṃ bandhanattaṃ rūpassa
ajjhattaṃ upādinnaṃ seyyathīdaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo
medo assu vasā kheḷo siṅghāṇikā lasikā muttaṃ yaṃ vā
panaññampi atthi ajjhattaṃ paccattaṃ āpo āpogataṃ sneho
snehagataṃ bandhanattaṃ rūpassa ajjhattaṃ upādinnaṃ ayaṃ vuccati
ajjhattikā āpodhātu . tattha katamā bāhirā āpodhātu yaṃ
bāhiraṃ āpo āpogataṃ senho snehagataṃ bandhanattaṃ rūpassa
bahiddhā anupādinnaṃ seyyathīdaṃ mūlaraso khandharaso tacaraso pattaraso
puppharaso phalaraso khīraṃ dadhi sappi navanītaṃ telaṃ madhu phāṇitaṃ bhummāni
vā udakāni antalikkhāni vā yaṃ vā panaññampi atthi bāhiraṃ
āpo āpogataṃ sneho snehagataṃ bandhanattaṃ rūpassa bahiddhā
Anupādinnaṃ ayaṃ vuccati bāhirā āpodhātu . yā ca ajjhattikā
āpodhātu yā ca bāhirā āpodhātu tadekajjhaṃ abhisaññūhitvā
abhisaṅkhipitvā ayaṃ vuccati āpodhātu.
[117] Tattha katamā tejodhātu tejodhātudvayaṃ atthi ajjhattikā
atthi bāhirā . tattha katamā ajjhattikā tejodhātu yaṃ ajjhattaṃ
paccattaṃ tejo tejogataṃ usmā usmāgataṃ usumaṃ usumagataṃ ajjhattaṃ
upādinnaṃ seyyathīdaṃ yena ca santappati yena ca jīrati yena ca
paridayhati yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchati
yaṃ vā panaññampi atthi ajjhattaṃ paccattaṃ tejo tejogataṃ usmā
usmāgataṃ usumaṃ usumagataṃ ajjhattaṃ upādinnaṃ ayaṃ vuccati
ajjhattikā tejodhātu.
{117.1} Tattha katamā bāhirā tejodhātu yaṃ bāhiraṃ tejo
tejogataṃ usmā usmāgataṃ usumaṃ usumagataṃ bahiddhā anupādinnaṃ
seyyathīdaṃ kaṭṭhaggi sakalikaggi tiṇaggi gomayaggi thusaggi saṅkāraggi
indaggi aggisantāpo suriyasantāpo kaṭṭhasannicayasantāpo
tiṇasannicayasantāpo dhaññasannicayasantāpo bhasmāsannicayasantāpo
yaṃ vā panaññampi atthi bāhiraṃ tejo tejogataṃ usmā usmāgataṃ usumaṃ
usumagataṃ bahiddhā anupādinnaṃ ayaṃ vuccati bāhirā tejodhātu . yā
ca ajjhattikā tejodhātu yā ca bāhirā tejodhātu tadekajjhaṃ
abhisaññūhitvā abhisaṅkhipitvā ayaṃ vuccati tejodhātu.
[118] Tattha katamā vāyodhātu vāyodhātudvayaṃ atthi ajjhattikā
atthi bāhirā . tattha katamā ajjhattikā vāyodhātu yaṃ ajjhattaṃ
paccattaṃ vāyo vāyogataṃ thambhitattaṃ rūpassa ajjhattaṃ upādinnaṃ
seyyathīdaṃ uddhaṅgamā vātā adhogamā vātā kucchisayā vātā
koṭṭhasayā vātā aṅgamaṅgānusārino vātā satthakavātā khurakavātā
uppalakavātā assāso passāso yaṃ vā panaññampi atthi
ajjhattaṃ paccattaṃ vāyo vāyogataṃ thambhitattaṃ rūpassa ajjhattaṃ
upādinnaṃ ayaṃ vuccati ajjhattikā vāyodhātu.
{118.1} Tattha katamā bāhirā vāyodhātu yaṃ bāhiraṃ vāyo
vāyogataṃ thambhitattaṃ rūpassa bahiddhā anupādinnaṃ seyyathīdaṃ
puratthimā vātā pacchimā vātā uttarā vātā dakkhiṇā vātā
sarajā vātā arajā vātā sītā vātā uṇhā vātā parittā
vātā adhimattā vātā kāḷā vātā verambhavātā pakkhavātā
supaṇṇavātā tālavaṇṭavātā vidhūpanavātā yaṃ vā panaññampi
atthi bāhiraṃ vāyo vāyogataṃ thambhitattaṃ rūpassa bahiddhā anupādinnaṃ
ayaṃ vuccati bāhirā vāyodhātu . yā ca ajjhattikā vāyodhātu yā
ca bāhirā vāyodhātu tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā
ayaṃ vuccati vāyodhātu.
[119] Tattha katamā ākāsadhātu ākāsadhātudvayaṃ atthi
ajjhattikā atthi bāhirā . tattha katamā ajjhattikā ākāsadhātu
Yaṃ ajjhattaṃ paccattaṃ ākāso ākāsagataṃ aghaṃ aghagataṃ vivaro
vivaragataṃ asamphuṭṭhaṃ maṃsalohitehi ajjhattaṃ upādinnaṃ seyyathīdaṃ
kaṇṇacchiddaṃ nāsacchiddaṃ mukhadvāraṃ yena ca asitapītakhāyitasāyitaṃ
ajjhoharati yattha ca asitapītakhāyitasāyitaṃ santiṭṭhati yena ca
asitapītakhāyitasāyitaṃ adhobhāgaṃ nikkhamati yaṃ vā panaññampi atthi
ajjhattaṃ paccattaṃ ākāso ākāsagataṃ aghaṃ aghagataṃ vivaro vivaragataṃ
asamphuṭṭhaṃ maṃsalohitehi ajjhattaṃ upādinnaṃ ayaṃ vuccati ajjhattikā
ākāsadhātu . tattha katamā bāhirā ākāsadhātu yaṃ bāhiraṃ
ākāso ākāsagataṃ aghaṃ aghagataṃ vivaro vivaragataṃ asamphuṭṭhaṃ catūhi
mahābhūtehi bahiddhā anupādinnaṃ ayaṃ vuccati bāhirā ākāsadhātu .
Yā ca ajjhattikā ākāsadhātu yā ca bāhirā ākāsadhātu
tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā ayaṃ vuccati ākāsadhātu.
[120] Tattha katamā viññāṇadhātu cakkhuviññāṇadhātu
sotaviññāṇadhātu ghānaviññāṇadhātu jivhāviññāṇadhātu
kāyaviññāṇadhātu manoviññāṇadhātu ayaṃ vuccati viññāṇadhātu.
Imā cha dhātuyo.
[121] Aparāpi cha dhātuyo sukhadhātu dukkhadhātu somanassadhātu
domanassadhātu upekkhādhātu avijjādhātu . tattha katamā sukhadhātu
yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ
kāyasamphassajā sātā sukhā vedanā ayaṃ vuccati sukhadhātu . tattha
Katamā dukkhadhātu yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ
asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā
ayaṃ vuccati dukkhadhātu . tattha katamā somanassadhātu yaṃ cetasikaṃ
sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā
sātā sukhā vedanā ayaṃ vuccati somanassadhātu.
{121.1} Tattha katamā domanassadhātu yaṃ cetasikaṃ asātaṃ cetasikaṃ
dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā
dukkhā vedanā ayaṃ vuccati domanassadhātu . tattha katamā upekkhādhātu
yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ
cetosamphassajā adukkhamasukhā vedanā ayaṃ vuccati upekkhādhātu .
Tattha katamā avijjādhātu yaṃ aññāṇaṃ adassanaṃ .pe. 1- avijjālaṅgī
moho akusalamūlaṃ ayaṃ vuccati avijjādhātu. Imā cha dhātuyo.
[122] Aparāpi cha dhātuyo kāmadhātu byāpādadhātu vihiṃsādhātu
nekkhammadhātu abyāpādadhātu avihiṃsādhātu . tattha katamā kāmadhātu
kāmapaṭisaṃyutto takko vitakko saṅkappo appanā byappanā
cetaso abhiniropanā micchāsaṅkappo ayaṃ vuccati kāmadhātu heṭṭhato
avīcinirayaṃ pariyantaṃ karitvā uparito paranimmitavasavattī deve anto
karitvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā
khandhadhātuāyatanā rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ ayaṃ
@Footnote: 1 [300] dhammasaṅgaṇiyaṃ oloketabbaṃ.
Vuccati kāmadhātu . tattha katamā byāpādadhātu byāpādapaṭisaṃyutto
takko vitakko .pe. micchāsaṅkappo ayaṃ vuccati byāpādadhātu
dasasu vā āghātavatthūsu cittassa āghāto paṭighāto paṭighaṃ paṭivirodho
kopo pakopo sampakopo doso padoso sampadoso cittassa
byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dūsanā
dūsitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho
caṇḍikkaṃ asuropo anattamanatā cittassa ayaṃ vuccati byāpādadhātu.
{122.1} Tattha katamā vihiṃsādhātu vihiṃsāpaṭisaṃyutto takko
vitakko .pe. micchāsaṅkappo ayaṃ vuccati vihiṃsādhātu idhekacco
pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā rajjuyā vā
aññataraññatarena satte viheṭheti yā evarūpā heṭhanā viheṭhanā
hiṃsanā vihiṃsanā rosanā virosanā parūpaghāto ayaṃ vuccati vihiṃsādhātu.
{122.2} Tattha katamā nekkhammadhātu nekkhammapaṭisaṃyutto takko
vitakko .pe. sammāsaṅkappo ayaṃ vuccati nekkhammadhātu sabbepi
kusalā dhammā nekkhammadhātu . tattha katamā abyāpādadhātu
abyāpādapaṭisaṃyutto takko vitakko .pe. sammāsaṅkappo ayaṃ
vuccati abyāpādadhātu yā sattesu metti mettāyanā mettāyitattaṃ
mettācetovimutti ayaṃ vuccati abyāpādadhātu . tattha katamā
avihiṃsādhātu avihiṃsāpaṭisaṃyutto takko vitakko saṅkappo appanā
byappanā cetaso abhiniropanā sammāsaṅkappo ayaṃ vuccati
Avihiṃsādhātu yā sattesu karuṇā karuṇāyanā karuṇāyitattaṃ
karuṇācetovimutti ayaṃ vuccati avihiṃsādhātu. Imā cha dhātuyo.
[123] Iti imāni tīṇi chakkāni tadekajjhaṃ abhisaññūhitvā
abhisaṅkhipitvā aṭṭhārasa dhātuyo honti.
Suttantabhājanīyaṃ.
[124] Aṭṭhārasa dhātuyo cakkhudhātu rūpadhātu cakkhuviññāṇadhātu
sotadhātu saddadhātu sotaviññāṇadhātu ghānadhātu gandhadhātu
ghānaviññāṇadhātu jivhādhātu rasadhātu jivhāviññāṇadhātu
kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu manodhātu dhammadhātu
manoviññāṇadhātu.
[125] Tattha katamā cakkhudhātu yaṃ cakkhuṃ catunnaṃ mahābhūtānaṃ
upādāya pasādo .pe. suñño gāmopeso ayaṃ vuccati
cakkhudhātu . tattha katamā rūpadhātu yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ
upādāya vaṇṇanibhā .pe. rūpadhātupesā ayaṃ vuccati rūpadhātu .
Tattha katamā cakkhuviññāṇadhātu cakkhuñca paṭicca rūpe ca uppajjati
cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ
viññāṇaṃ viññāṇakkhandho tajjā cakkhuviññāṇadhātu ayaṃ vuccati
cakkhuviññāṇadhātu.
[126] Tattha katamā sotadhātu yaṃ sotaṃ catunnaṃ mahābhūtānaṃ
upādāya pasādo .pe. suñño gāmopeso ayaṃ vuccati
Sotadhātu . tattha katamā saddadhātu yo saddo catunnaṃ mahābhūtānaṃ
upādāya anidassano sappaṭigho .pe. saddadhātupesā ayaṃ vuccati
saddadhātu . tattha katamā sotaviññāṇadhātu sotañca paṭiccasadde
ca uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ
manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā sotaviññāṇadhātu ayaṃ
vuccati sotaviññāṇadhātu.
[127] Tattha katamā ghānadhātu yaṃ ghānaṃ catunnaṃ mahābhūtānaṃ
upādāya pasādo .pe. suñño gāmopeso ayaṃ vuccati
ghānadhātu . tattha katamā gandhadhātu yo gandho catunnaṃ mahābhūtānaṃ
upādāya anidassano sappaṭigho .pe. gandhadhātupesā ayaṃ vuccati
gandhadhātu . tattha katamā ghānaviññāṇadhātu ghānañca paṭicca
gandhe ca uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ
manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā ghānaviññāṇadhātu ayaṃ
vuccati ghānaviññāṇadhātu.
[128] Tattha katamā jivhādhātu yā jivhā catunnaṃ mahābhūtānaṃ
upādāya pasādo .pe. suñño gāmopeso ayaṃ vuccati
jivhādhātu . tattha katamā rasadhātu yo raso catunnaṃ mahābhūtānaṃ
upādāya anidassano sappaṭigho .pe. rasadhātupesā ayaṃ vuccati
rasadhātu . tattha katamā jivhāviññāṇadhātu jivhañca paṭicca
rase ca uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ
Manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā jivhāviññāṇadhātu
ayaṃ vuccati jivhāviññāṇadhātu.
[129] Tattha katamā kāyadhātu yo kāyo catunnaṃ mahābhūtānaṃ
upādāya pasādo .pe. suñño gāmopeso ayaṃ vuccati kāyadhātu.
Tattha katamā phoṭṭhabbadhātu paṭhavīdhātu .pe. phoṭṭhabbadhātupesā
ayaṃ vuccati phoṭṭhabbadhātu . tattha katamā kāyaviññāṇadhātu
kāyañca paṭicca phoṭṭhabbe ca uppajjati cittaṃ mano mānasaṃ hadayaṃ
paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho
tajjā kāyaviññāṇadhātu ayaṃ vuccati kāyaviññāṇadhātu.
[130] Tattha katamā manodhātu cakkhuviññāṇadhātuyā uppajjitvā
niruddhasamanantarā uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ
mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā
manodhātu sotaviññāṇadhātuyā .pe. ghānaviññāṇadhātuyā .pe.
Jivhāviññāṇadhātuyā .pe. kāyaviññāṇadhātuyā uppajjitvā
niruddhasamanantarā uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ
mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manodhātu
sabbadhammesu vā pana paṭhamasamannāhāro ayaṃ vuccati manodhātu.
{130.1} Tattha katamā dhammadhātu vedanākkhandho saññākkhandho
saṅkhārakkhandho yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ
asaṅkhatā ca dhātu. Tattha katamo vedanākkhandho ekavidhena vedanākkhandho
Phassasampayutto . duvidhena vedanākkhandho atthi sahetuko atthi
ahetuko . tividhena vedanākkhandho atthi kusalo atthi akusalo
atthi abyākato .pe. evaṃ bahuvidhena vedanākkhandho . ayaṃ
vuccati vedanākkhandho.
{130.2} Tattha katamo saññākkhandho. Ekavidhena saññākkhandho
phassasampayutto . duvidhena saññākkhandho atthi sahetuko atthi
ahetuko . tividhena saññākkhandho atthi kusalo atthi akusalo atthi
abyākato .pe. evaṃ bahuvidhena saññākkhandho . ayaṃ vuccati
saññākkhandho.
{130.3} Tattha katamo saṅkhārakkhandho ekavidhena saṅkhārakkhandho
cittasampayutto . duvidhena saṅkhārakkhandho atthi hetu atthi na hetu.
Tividhena saṅkhārakkhandho atthi kusalo atthi akusalo atthi abyākato
.pe. Evaṃ bahuvidhena saṅkhārakkhandho ayaṃ vuccati saṅkhārakkhandho.
{130.4} Tattha katamaṃ rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ
itthindriyaṃ .pe. kabaḷiṅkāro āhāro idaṃ vuccati rūpaṃ anidassanaṃ
appaṭighaṃ dhammāyatanapariyāpannaṃ.
{130.5} Tattha katamā asaṅkhatā dhātu rāgakkhayo dosakkhayo
mohakkhayo ayaṃ vuccati asaṅkhatā dhātu. Ayaṃ vuccati dhammadhātu.
{130.6} Tattha katamā manoviññāṇadhātu cakkhuviññāṇadhātuyā
uppajjitvā niruddhasamanantarā uppajjati manodhātu manodhātuyāpi
uppajjitvā niruddhasamanantarā uppajjati cittaṃ mano mānasaṃ .pe. Tajjā
manoviññāṇadhātu sotaviññāṇadhātuyā .pe. ghānaviññāṇadhātuyā
.pe. Jivhāviññāṇadhātuyā .pe. kāyaviññāṇadhātuyā
uppajjitvā niruddhasamanantarā uppajjati manodhātu manodhātuyāpi
uppajjitvā niruddhasamanantarā uppajjati cittaṃ mano mānasaṃ .pe.
Tajjā manoviññāṇadhātu manañca paṭicca dhamme ca uppajjati
cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ
viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu ayaṃ vuccati
manoviññāṇadhātu.
Abhidhammabhājanīyaṃ.
[131] Aṭṭhārasa dhātuyo cakkhudhātu rūpadhātu cakkhuviññāṇadhātu
sotadhātu saddadhātu sotaviññāṇadhātu ghānadhātu gandhadhātu
ghānaviññāṇadhātu jivhādhātu rasadhātu jivhāviññāṇadhātu
kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu manodhātu dhammadhātu
manoviññāṇadhātu . aṭṭhārasannaṃ dhātūnaṃ kati kusalā kati akusalā
kati abyākatā .pe. Kati saraṇā kati araṇā.
[132] Soḷasa dhātuyo abyākatā dve dhātuyo siyā kusalā
siyā akusalā siyā abyākatā . dasa dhātuyo na vattabbā
sukhāya vedanāya sampayuttātipi dukkhāya vedanāya sampayuttātipi
adukkhamasukhāya vedanāya sampayuttātipi pañca dhātuyo adukkhamasukhāya
vedanāya sampayuttā kāyaviññāṇadhātu siyā sukhāya vedanāya
sampayuttā siyā dukkhāya vedanāya sampayuttā manoviññāṇadhātu
Siyā sukhāya vedanāya sampayuttā siyā dukkhāya vedanāya sampayuttā
siyā adukkhamasukhāya vedanāya sampayuttā dhammadhātu siyā sukhāya
vedanāya sampayuttā siyā dukkhāya vedanāya sampayuttā siyā
adukkhamasukhāya vedanāya sampayuttā siyā na vattabbā sukhāya
vedanāya sampayuttātipi dukkhāya vedanāya sampayuttātipi
adukkhamasukhāya vedanāya sampayuttātipi.
{132.1} Dasa dhātuyo nevavipākanavipākadhammadhammā pañca dhātuyo
vipākā manodhātu siyā vipākā siyā nevavipākanavipākadhammadhammā
dve dhātuyo siyā vipākā siyā vipākadhammadhammā siyā nevavipāka-
navipākadhammadhammā . dasa dhātuyo upādinnupādāniyā saddadhātu
anupādinnupādāniyā pañca dhātuyo siyā upādinnupādāniyā
siyā anupādinnupādāniyā dve dhātuyo siyā upādinnupādāniyā
siyā anupādinnupādāniyā siyā anupādinnaanupādāniyā .
Soḷasa dhātuyo asaṅkiliṭṭhasaṅkilesikā dve dhātuyo siyā saṅkiliṭṭha-
saṅkilesikā siyā asaṅkiliṭṭhasaṅkilesikā siyā asaṅkiliṭṭhaasaṅkilesikā.
{132.2} Paṇṇarasa dhātuyo avitakkaavicārā manodhātu savitakkasavicārā
manoviññāṇadhātu siyā savitakkasavicārā siyā avitakkavicāramattā
siyā avitakkaavicārā dhammadhātu siyā savitakkasavicārā siyā avitakkavicāramattā
siyā avitakkaavicārā siyā na vattabbā savitakkasavicārātipi avitakkavicāramattātipi
avitakkaavicārātipi . dasa dhātuyo na vattabbā pītisahagatātipi sukhasahagatātipi
Upekkhāsahagatātipi pañca dhātuyo upekkhāsahagatā kāyaviññāṇadhātu
na pītisahagatā siyā sukhasahagatā na upekkhāsahagatā siyā na vattabbā
sukhasahagatāti dve dhātuyo siyā pītisahagatā siyā sukhasahagatā siyā
upekkhāsahagatā siyā na vattabbā pītisahagatātipi sukhasahagatātipi
upekkhāsahagatātipi . soḷasa dhātuyo nevadassanenanabhāvanāyapahātabbā
dve dhātuyo siyā dassanena pahātabbā siyā bhāvanāya pahātabbā
siyā nevadassanenanabhāvanāyapahātabbā . soḷasa dhātuyo
nevadassanenanabhāvanāyapahātabbahetukā dve dhātuyo siyā
dassanena pahātabbahetukā siyā bhāvanāya pahātabbahetukā siyā
nevadassanenanabhāvanāyapahātabbahetukā.
{132.3} Soḷasa dhātuyo nevaācayagāminonaapacayagāmino
dve dhātuyo siyā ācayagāmino siyā apacayagāmino siyā
nevaācayagāminonaapacayagāmino . soḷasa dhātuyo
nevasekkhānāsekkhā dve dhātuyo siyā sekkhā siyā asekkhā
siyā nevasekkhānāsekkhā . soḷasa dhātuyo parittā dve
dhātuyo siyā parittā siyā mahaggatā siyā appamāṇā . dasa
dhātuyo anārammaṇā cha dhātuyo parittārammaṇā dve dhātuyo
siyā parittārammaṇā siyā mahaggatārammaṇā siyā appamāṇārammaṇā
siyā na vattabbā parittārammaṇātipi mahaggatārammaṇātipi
appamāṇārammaṇātipi . soḷasa dhātuyo majjhimā dve dhātuyo
siyā hīnā siyā majjhimā siyā paṇītā . soḷasa dhātuyo aniyatā
Dve dhātuyo siyā micchattaniyatā siyā sammattaniyatā siyā aniyatā.
{132.4} Dasa dhātuyo anārammaṇā cha dhātuyo na vattabbā
maggārammaṇātipi maggahetukātipi maggādhipatinotipi dve dhātuyo
siyā maggārammaṇā siyā maggahetukā siyā maggādhipatino siyā
na vattabbā maggārammaṇātipi maggahetukātipi maggādhipatinotipi .
Dasa dhātuyo siyā uppannā siyā uppādino na vattabbā anuppannāti
saddadhātu siyā uppannā siyā anuppannā na vattabbā uppādinīti
cha dhātuyo siyā uppannā siyā anuppannā siyā uppādino dhammadhātu
siyā uppannā siyā anuppannā siyā uppādinī siyā na vattabbā
uppannātipi anuppannātipi uppādinītipi . sattarasa dhātuyo siyā
atītā siyā anāgatā siyā paccuppannā dhammadhātu siyā atītā
siyā anāgatā siyā paccuppannā siyā na vattabbā atītātipi
anāgatātipi paccuppannātipi.
{132.5} Dasa dhātuyo anārammaṇā cha dhātuyo paccuppannārammaṇā
dve dhātuyo siyā atītārammaṇā siyā anāgatārammaṇā siyā
paccuppannārammaṇā siyā na vattabbā atītārammaṇātipi
anāgatārammaṇātipi paccuppannārammaṇātipi siyā ajjhattā siyā
bahiddhā siyā ajjhattabahiddhā . dasa dhātuyo anārammaṇā cha
dhātuyo siyā ajjhattārammaṇā siyā bahiddhārammaṇā siyā
ajjhattabahiddhārammaṇā dve dhātuyo siyā ajjhattārammaṇā
siyā bahiddhārammaṇā siyā ajjhattabahiddhārammaṇā
Siyā na vattabbā ajjhattārammaṇātipi bahiddhārammaṇātipi
ajjhattabahiddhārammaṇātipi . rūpadhātu sanidassanasappaṭighā nava
dhātuyo anidassanasappaṭighā aṭṭha dhātuyo anidassanaappaṭighā.
[133] Sattarasa dhātuyo na hetū dhammadhātu siyā hetu siyā na
hetu . soḷasa dhātuyo ahetukā dve dhātuyo siyā sahetukā siyā
ahetukā . soḷasa dhātuyo hetuvippayuttā dve dhātuyo siyā
hetusampayuttā siyā hetuvippayuttā . soḷasa dhātuyo na vattabbā hetū
ceva sahetukā cātipi sahetukā ceva na ca hetūtipi manoviññāṇadhātu
na vattabbā hetu ceva sahetukā cātipi siyā sahetukā ceva na ca hetu
siyā na vattabbā sahetukā ceva na ca hetūti dhammadhātu siyā hetu
ceva sahetukā ca siyā sahetukā ceva na ca hetu siyā na vattabbā
hetu ceva sahetukā cātipi sahetukā ceva na ca hetūtipi.
{133.1} Soḷasa dhātuyo na vattabbā hetu ceva hetusampayuttā
cātipi hetusampayuttā ceva na ca hetūtipi manoviññāṇadhātu na
vattabbā hetu ceva hetusampayuttā cāti siyā hetusampayuttā
ceva na ca hetu siyā na vattabbā hetusampayuttā ceva na ca hetūti
dhammadhātu siyā hetu ceva hetusampayuttā ca siyā hetusampayuttā
ceva na ca hetu siyā na vattabbā hetu ceva hetusampayuttā cātipi
hetusampayuttā ceva na ca hetūtipi . soḷasa dhātuyo na hetu
ahetukā manoviññāṇadhātu siyā na hetu sahetukā siyā
na hetu ahetukā dhammadhātu siyā na hetu sahetukā
Siyā na hetu ahetukā siyā na vattabbā na hetu sahetukātipi
na hetu ahetukātipi.
[134] Sattarasa dhātuyo sappaccayā dhammadhātu siyā sappaccayā
siyā appaccayā . sattarasa dhātuyo saṅkhatā dhammadhātu siyā
saṅkhatā siyā asaṅkhatā . sattarasa dhātuyo anidassanā rūpadhātu
sanidassanā . dasa dhātuyo sappaṭighā aṭṭha dhātuyo appaṭighā .
Dasa dhātuyo rūpā satta dhātuyo arūpā dhammadhātu siyā rūpaṃ siyā
arūpaṃ . soḷasa dhātuyo lokiyā dve dhātuyo siyā lokiyā siyā
lokuttarā. Kenaci viññeyyā kenaci na viññeyyā.
[135] Sattarasa dhātuyo no āsavā dhammadhātu siyā āsavo
siyā no āsavo . soḷasa dhātuyo sāsavā dve dhātuyo siyā sāsavā
siyā anāsavā . soḷasa dhātuyo āsavavippayuttā dve dhātuyo siyā
āsavasampayuttā siyā āsavavippayuttā . soḷasa dhātuyo na vattabbā
āsavā ceva sāsavā cāti sāsavā ceva no ca āsavā manoviññāṇadhātu
na vattabbā āsavo ceva sāsavā cāti siyā sāsavā ceva no ca
āsavo siyā na vattabbā sāsavā ceva no ca āsavoti dhammadhātu
siyā āsavo ceva sāsavā ca siyā sāsavā ceva no ca āsavo siyā
na vattabbā āsavo ceva sāsavā cātipi sāsavā ceva no ca āsavotipi.
Soḷasa dhātuyo na vattabbā āsavā ceva āsavasampayuttā cātipi
āsavasampayuttā ceva no ca āsavātipi manoviññāṇadhātu
Na vattabbā āsavo ceva āsavasampayuttā cāti siyā āsavasampayuttā
yuttā ceva no ca āsavo siyā na vattabbā āsavasampayuttā ceva
no ca āsavoti dhammadhātu siyā āsavo ceva āsavasampayuttā ca
siyā āsavasampayuttā ceva no ca āsavo siyā na vattabbā
āsavo ceva āsavasampayuttā cātipi āsavasampayuttā ceva no ca
āsavotipi . soḷasa dhātuyo āsavavippayuttasāsavā dve dhātuyo
siyā āsavavippayuttasāsavā siyā āsavavippayuttaanāsavā siyā
na vattabbā āsavavippayuttasāsavātipi āsavavippayuttaanāsavātipi.
[136] Sattarasa dhātuyo no saññojanā dhammadhātu siyā
saññojanaṃ siyā no saññojanaṃ . soḷasa dhātuyo saññojaniyā
dve dhātuyo siyā saññojaniyā siyā asaññojaniyā . soḷasa
dhātuyo saññojanavippayuttā dve dhātuyo siyā saññojanasampayuttā
siyā saññojanavippayuttā . soḷasa dhātuyo na vattabbā
saññojanā ceva saññojaniyā cāti saññojaniyā ceva no ca
saññojanā manoviññāṇadhātu na vattabbā saññojanañceva
saññojaniyā cāti siyā saññojaniyā ceva no ca saññojanaṃ siyā na
vattabbā saññojaniyā ceva no ca saññojananti dhammadhātu siyā
saññojanañceva saññojaniyā ca siyā saññojaniyā ceva no ca
saññojanaṃ siyā na vattabbā saññojanañceva saññojaniyā cātipi
saññojaniyā ceva no ca saññojanantipi . soḷasa dhātuyo na vattabbā
Saññojanā ceva saññojanasampayuttā cātipi saññojanasampayuttā
ceva no ca saññojanātipi manoviññāṇadhātu na vattabbā
saññojanañceva saññojanasampayuttā cāti siyā saññojanasampayuttā
ceva no ca saññojanaṃ siyā na vattabbā saññojanasampayuttā ceva
no ca saññojananti dhammadhātu siyā saññojanañceva saññojana-
sampayuttā ca siyā saññojanasampayuttā ceva no ca saññojanaṃ
siyā na vattabbā saññojanañceva saññojanasampayuttā cātipi
saññojanasampayuttā ceva no ca saññojanantipi . soḷasa dhātuyo
saññojanavippayuttasaññojaniyā dve dhātuyo siyā saññojana-
vippayuttasaññojaniyā siyā saññojanavippayuttaasaññojaniyā
siyā na vattabbā saññojanavippayuttasaññojaniyātipi saññojana-
vippayuttaasaññojaniyātipi.
[137] Sattarasa dhātuyo no ganthā dhammadhātu siyā gantho siyā
no gantho . soḷasa dhātuyo ganthaniyā dve dhātuyo siyā ganthaniyā
siyā aganthaniyā . soḷasa dhātuyo ganthavippayuttā dve dhātuyo
siyā ganthasampayuttā siyā ganthavippayuttā . soḷasa dhātuyo na
vattabbā ganthā ceva ganthaniyā cāti ganthaniyā ceva no ca ganthā
manoviññāṇadhātu na vattabbā gantho ceva ganthaniyā cāti siyā
ganthaniyā ceva no ca gantho siyā na vattabbā ganthaniyā ceva no ca
ganthoti dhammadhātu siyā gantho ceva ganthaniyā ca siyā ganthaniyā
Ceva no ca gantho siyā na vattabbā gantho ceva ganthaniyā cātipi
ganthaniyā ceva no ca ganthotipi . soḷasa dhātuyo na vattabbā ganthā
ceva ganthasampayuttā cātipi ganthasampayuttā ceva no ca ganthātipi
manoviññāṇadhātu na vattabbā gantho ceva ganthasampayuttā cāti
siyā ganthasampayuttā ceva no ca gantho siyā na vattabbā ganthasampayuttā
ceva no ca ganthoti dhammadhātu siyā gantho ceva ganthasampayuttā
ca siyā ganthasampayuttā ceva no ca gantho siyā na vattabbā
gantho ceva ganthasampayuttā cātipi ganthasampayuttā ceva no ca
ganthotipi . soḷasa dhātuyo ganthavippayuttaganthaniyā dve dhātuyo siyā
ganthavippayuttaganthaniyā siyā ganthavippayuttaaganthaniyā siyā na
vattabbā ganthavippayuttaganthaniyātipi ganthavippayuttaaganthaniyātipi.
[138] Sattarasa dhātuyo no oghā .pe. No yogā .pe. No
nīvaraṇā dhammadhātu siyā nīvaraṇaṃ siyā no nīvaraṇaṃ . soḷasa dhātuyo
nīvaraṇiyā dve dhātuyo siyā nīvaraṇiyā siyā anīvaraṇiyā . soḷasa
dhātuyo nīvaraṇavippayuttā dve dhātuyo siyā nīvaraṇasampayuttā siyā
nīvaraṇavippayuttā . soḷasa dhātuyo na vattabbā nīvaraṇā ceva
nīvaraṇiyā cāti nīvaraṇiyā ceva no ca nīvaraṇā manoviññāṇadhātu na
vattabbā nīvaraṇañceva nīvaraṇiyā cāti siyā nīvaraṇiyā ceva no
ca nīvaraṇaṃ siyā na vattabbā nīvaraṇiyā ceva no ca nīvaraṇanti dhammadhātu
siyā nīvaraṇañceva nīvaraṇiyā ca siyā nīvaraṇiyā ceva no ca
Nīvaraṇaṃ siyā na vattabbā nīvaraṇañceva nīvaraṇiyā cātipi nīvaraṇiyā
ceva no ca nīvaraṇantipi . soḷasa dhātuyo na vattabbā nīvaraṇā ceva
nīvaraṇasampayuttā cātipi nīvaraṇasampayuttā ceva no ca nīvaraṇātipi
manoviññāṇadhātu na vattabbā nīvaraṇañceva nīvaraṇasampayuttā cāti
siyā nīvaraṇasampayuttā ceva no ca nīvaraṇaṃ siyā na vattabbā
nīvaraṇasampayuttā ceva no ca nīvaraṇanti dhammadhātu siyā nīvaraṇañceva
nīvaraṇasampayuttā ca siyā nīvaraṇasampayuttā ceva no ca nīvaraṇaṃ
siyā na vattabbā nīvaraṇañceva nīvaraṇasampayuttā cātipi
nīvaraṇasampayuttā ceva no ca nīvaraṇantipi . soḷasa dhātuyo
nīvaraṇavippayuttanīvaraṇiyā dve dhātuyo siyā nīvaraṇavippayuttanīvaraṇiyā
siyā nīvaraṇavippayuttaanīvaraṇiyā siyā na vattabbā nīvaraṇa-
vippayuttanīvaraṇiyātipi nīvaraṇavippayuttaanīvaraṇiyātipi.
[139] Sattarasa dhātuyo no parāmāsā dhammadhātu siyā
parāmāso siyā no parāmāso . soḷasa dhātuyo parāmaṭṭhā dve
dhātuyo siyā parāmaṭṭhā siyā aparāmaṭṭhā . soḷasa dhātuyo
parāmāsavippayuttā manoviññāṇadhātu siyā parāmāsasampayuttā siyā
parāmāsavippayuttā dhammadhātu siyā parāmāsasampayuttā siyā
parāmāsavippayuttā siyā na vattabbā parāmāsasampayuttātipi
parāmāsavippayuttātipi . soḷasa dhātuyo na vattabbā parāmāsā ceva
parāmaṭṭhā cāti parāmaṭṭhā ceva no ca parāmāsā manoviññāṇadhātu
Na vattabbā parāmāsā ceva parāmaṭṭhā cāti siyā parāmaṭṭhā
ceva no ca parāmāso siyā na vattabbā parāmaṭṭhā ceva no ca
parāmāsoti dhammadhātu siyā parāmāso ceva parāmaṭṭhā ca siyā
parāmaṭṭhā ceva no ca parāmāso siyā na vattabbā parāmāso ceva
parāmaṭṭhā cātipi parāmaṭṭhā ceva no ca parāmāsotipi . soḷasa
dhātuyo parāmāsavippayuttaparāmaṭṭhā dve dhātuyo siyā parāmāsa-
vippayuttaparāmaṭṭhā siyā parāmāsavippayuttaaparāmaṭṭhā siyā na
vattabbā parāmāsavippayuttaparāmaṭṭhātipi parāmāsavippayutta-
aparāmaṭṭhātipi.
[140] Dasa dhātuyo anārammaṇā satta dhātuyo sārammaṇā
dhammadhātu siyā sārammaṇā siyā anārammaṇā . ekādasa dhātuyo
no cittā satta dhātuyo cittā. Sattarasa dhātuyo acetasikā dhammadhātu
siyā cetasikā siyā acetasikā . dasa dhātuyo cittavippayuttā
dhammadhātu siyā cittasampayuttā siyā cittavippayuttā satta dhātuyo
na vattabbā cittena sampayuttātipi cittena vippayuttātipi . dasa
dhātuyo cittavisaṃsaṭṭhā dhammadhātu siyā cittasaṃsaṭṭhā siyā cittavisaṃsaṭṭhā
satta dhātuyo na vattabbā cittena saṃsaṭṭhātipi cittena visaṃsaṭṭhātipi.
Dvādasa dhātuyo no cittasamuṭṭhānā cha dhātuyo siyā cittasamuṭṭhānā
siyā no cittasamuṭṭhānā . sattarasa dhātuyo no cittasahabhuno
dhammadhātu siyā cittasahabhū siyā no cittasahabhū . sattarasa dhātuyo
No cittānuparivattino dhammadhātu siyā cittānuparivatti siyā no
cittānuparivatti . sattarasa dhātuyo no cittasaṃsaṭṭhasamuṭṭhānā dhammadhātu
siyā cittasaṃsaṭṭhasamuṭṭhānā siyā no cittasaṃsaṭṭhasamuṭṭhānā .
Sattarasa dhātuyo no cittasaṃsaṭṭhasamuṭṭhānasahabhuno dhammadhātu siyā
cittasaṃsaṭṭhasamuṭṭhānasahabhū siyā no cittasaṃsaṭṭhasamuṭṭhānasahabhū .
Sattarasa dhātuyo no cittasaṃsaṭṭhasamuṭṭhānānuparivattino dhammadhātu
siyā cittasaṃsaṭṭhasamuṭṭhānānuparivatti siyā no cittasaṃsaṭṭha-
samuṭṭhānānuparivatti . dvādasa dhātuyo ajjhattikā cha dhātuyo
bāhirā . nava dhātuyo upādā aṭṭha dhātuyo nupādā dhammadhātu siyā
upādā siyā nupādā . dasa dhātuyo upādinnā saddadhātu
anupādinnā satta dhātuyo siyā upādinnā siyā anupādinnā.
[141] Sattarasa dhātuyo nupādānā dhammadhātu siyā upādānaṃ
siyā nupādānaṃ . soḷasa dhātuyo upādāniyā dve dhātuyo siyā
upādāniyā siyā anupādāniyā . soḷasa dhātuyo upādānavippayuttā
dve dhātuyo siyā upādānasampayuttā siyā upādānavippayuttā .
Dānavippayuttā . soḷasa dhātuyo na vattabbā upādānā ceva
upādāniyā cāti upādāniyā ceva no ca upādānā manoviññāṇadhātu
na vattabbā upādānañceva upādāniyā cāti siyā upādāniyā ceva
no ca upādānaṃ siyā na vattabbā upādāniyā ceva no ca upādānanti
dhammadhātu siyā upādānañceva upādāniyā ca siyā upādāniyā
Ceva no ca upādānaṃ siyā na vattabbā upādānañceva upādāniyā
cātipi upādāniyā ceva no ca upādānantipi . soḷasa dhātuyo na
vattabbā upādānā ceva upādānasampayuttā cātipi
upādānasampayuttā ceva no ca upādānantipi manoviññāṇadhātu na
vattabbā upādānañceva upādānasampayuttā cāti siyā
upādānasampayuttā ceva no ca upādānaṃ siyā na vattabbā
upādānasampayuttā ceva no ca upādānanti dhammadhātu siyā
upādānañceva upādānasampayuttā ca siyā upādānasampayuttā
ceva no ca upādānaṃ siyā na vattabbā upādānañceva
upādānasampayuttā cātipi upādānasampayuttā ceva no ca
upādānantipi . soḷasa dhātuyo upādānavippayuttaupādāniyā
dve dhātuyo siyā upādānavippayuttaupādāniyā siyā upādāna-
vippayuttaanupādāniyā siyā na vattabbā upādānavippayutta-
upādāniyātipi upādānavippayuttaanupādāniyātipi.
[142] Sattarasa dhātuyo no kilesā dhammadhātu siyā kileso
siyā no kileso . soḷasa dhātuyo saṅkilesikā dve dhātuyo
siyā saṅkilesikā siyā asaṅkilesikā . soḷasa dhātuyo asaṅkiliṭṭhā
dve dhātuyo siyā saṅkiliṭṭhā siyā asaṅkiliṭṭhā . soḷasa
dhātuyo kilesavippayuttā dve dhātuyo siyā kilesasampayuttā
siyā kilesavippayuttā . soḷasa dhātuyo na vattabbā kilesā
Ceva saṅkilesikā cāti saṅkilesikā ceva no ca kilesā manoviññāṇadhātu
na vattabbā kilesā ceva saṅkilesikā cāti siyā saṅkilesikā ceva
no ca kileso siyā na vattabbā saṅkilesikā ceva no ca kilesoti
dhammadhātu siyā kileso ceva saṅkilesikā ca siyā saṅkilesikā ceva
no ca kileso siyā na vattabbā kileso ceva saṅkilesikā cātipi
saṅkilesikā ceva no ca kilesotipi.
{142.1} Soḷasa dhātuyo na vattabbā kilesā ceva saṅkiliṭṭhā
cātipi saṅkiliṭṭhā ceva no ca kilesātipi manoviññāṇadhātu na
vattabbā kileso ceva saṅkiliṭṭhā cāti siyā saṅkiliṭṭhā ceva no ca
kileso siyā na vattabbā saṅkiliṭṭhā ceva no ca kilesoti dhammadhātu
siyā kileso ceva saṅkiliṭṭhā ca siyā saṅkiliṭṭhā ceva no ca kileso
siyā na vattabbā kileso ceva saṅkiliṭṭhā cātipi saṅkiliṭṭhā ceva
no ca kilesotipi.
{142.2} Soḷasa dhātuyo na vattabbā kileso ceva kilesasampayuttā
cātipi kilesasampayuttā ceva no ca kilesātipi manoviññāṇadhātu na
vattabbā kileso ceva kilesasampayuttā cāti siyā kilesasampayuttā
ceva no ca kileso siyā na vattabbā kilesasampayuttā ceva
no ca kilesoti dhammadhātu siyā kileso ceva kilesasampayuttā
ca siyā kilesasampayuttā ceva no ca kileso siyā na vattabbā
kileso ceva kilesasampayuttā cātipi kilesasampayuttā ceva no
Ca kilesotipi . soḷasa dhātuyo kilesavippayuttasaṅkilesikā dve dhātuyo
siyā kilesavippayuttasaṅkilesikā siyā kilesavippayuttaasaṅkilesikā
siyā na vattabbā kilesavippayuttasaṅkilesikātipi kilesavippayutta-
asaṅkilesikātipi.
[143] Soḷasa dhātuyo na dassanena pahātabbā dve dhātuyo
siyā dassanena pahātabbā siyā na dassanena pahātabbā .
Soḷasa dhātuyo na bhāvanāya pahātabbā dve dhātuyo siyā bhāvanāya
pahātabbā siyā na bhāvanāya pahātabbā . soḷasa dhātuyo na
dassanena pahātabbahetukā dve dhātuyo siyā dassanena pahātabbahetukā
siyā na dassanena pahātabbahetukā . soḷasa dhātuyo na bhāvanāya
pahātabbahetukā dve dhātuyo siyā bhāvanāya pahātabbahetukā
siyā na bhāvanāya pahātabbahetukā . paṇṇarasa dhātuyo avitakkā
manoviññāṇadhātu savitakkā dve dhātuyo siyā savitakkā siyā avitakkā.
{143.1} Paṇṇarasa dhātuyo avicārā manodhātu savicārā dve
dhātuyo siyā savicārā siyā avicārā . soḷasa dhātuyo appītikā
dve dhātuyo siyā sappītikā siyā appītikā . soḷasa dhātuyo na
pītisahagatā dve dhātuyo siyā pītisahagatā siyā na pītisahagatā .
Paṇṇarasa dhātuyo na sukhasahagatā tisso dhātuyo siyā sukhasahagatā
siyā na sukhasahagatā . ekādasa dhātuyo na upekkhāsahagatā
pañca dhātuyo upekkhāsahagatā dve dhātuyo
Siyā upekkhāsahagatā siyā na upekkhāsahagatā . soḷasa dhātuyo
kāmāvacarā dve dhātuyo siyā kāmāvacarā siyā na kāmāvacarā.
Soḷasa dhātuyo na rūpāvacarā dve dhātuyo siyā rūpāvacarā siyā na
rūpāvacarā . soḷasa dhātuyo na arūpāvacarā dve dhātuyo siyā
arūpāvacarā siyā na arūpāvacarā . soḷasa dhātuyo pariyāpannā
dve dhātuyo siyā pariyāpannā siyā apariyāpannā . Soḷasa dhātuyo
aniyyānikā dve dhātuyo siyā niyyānikā siyā aniyyānikā .
Soḷasa dhātuyo aniyatā dve dhātuyo siyā niyatā siyā aniyatā.
Soḷasa dhātuyo sauttarā dve dhātuyo siyā sauttarā siyā anuttarā.
Soḷasa dhātuyo araṇā dve dhātuyo siyā saraṇā siyā araṇāti.
Pañhāpucchakaṃ.
Dhātuvibhaṅgo samatto.
-------
Saccavibhaṅgo
[144] Cattāri ariyasaccāni dukkhaṃ ariyasaccaṃ dukkhasamudayo
ariyasaccaṃ dukkhanirodho ariyasaccaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ.
[145] Tattha katamaṃ dukkhaṃ ariyasaccaṃ jātipi dukkhā jarāpi
dukkhā maraṇampī dukkhaṃ sokaparidevadukkhadomanassupāyāsāpi dukkhā
Appiyehi sampayogo dukkho piyehi vippayogo dukkho yampicchaṃ
na labhati tampi dukkhaṃ saṅkhittena pañcupādānakkhandhā dukkhā.
[146] Tattha katamā jāti yā tesaṃ tesaṃ sattānaṃ tamhi
tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṃ
pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccati jāti.
[147] Tattha katamā jarā yā tesaṃ tesaṃ sattānaṃ tamhi
tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā
āyuno saṃhāni indriyānaṃ paripāko ayaṃ vuccati jarā.
[148] Tattha katamaṃ maraṇaṃ yā tesaṃ tesaṃ sattānaṃ tamhā
tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ
kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassa
upacchedo idaṃ vuccati maraṇaṃ.
[149] Tattha katamo soko ñātibyasanena vā phuṭṭhassa
bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena
vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena
samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko
socanā socitattaṃ antosoko antoparisoko cetaso parijjhāyanā
domanassaṃ sokasallaṃ ayaṃ vuccati soko.
[150] Tattha katamo paridevo ñātibyasanena vā phuṭṭhassa
bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena
Vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena
samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo
paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ vācā palāpo
vippalāpo lālapo lālapanā lālapitattaṃ ayaṃ vuccati paridevo.
[151] Tattha katamaṃ dukkhaṃ yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ
kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā
vedanā idaṃ vuccati dukkhaṃ.
[152] Tattha katamaṃ domanassaṃ yaṃ cetasikaṃ asātaṃ cetasikaṃ
dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā
dukkhā vedanā idaṃ vuccati domanassaṃ.
[153] Tattha katamo upāyāso ñātibyasanena vā phuṭṭhassa
bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena
vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena
samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa āyāso
upāyāso āyāsitattaṃ upāyāsitattaṃ ayaṃ vuccati upāyāso.
[154] Tattha katamo appiyehi sampayogo dukkho idha yassa
te honti aniṭṭhā akantā amanāpā rūpā saddā gandhā rasā
phoṭṭhabbā ye vā panassa te honti anatthakāmā ahitakāmā
aphāsukāmā ayogakkhemakāmā yā tehi saṅgati samāgamo samodhānaṃ
missībhāvo ayaṃ vuccati appiyehi sampayogo dukkho.
[155] Tattha katamo piyehi vippayogo dukkho idha yassa te
honti iṭṭhā kantā manāpā rūpā saddā gandhā rasā phoṭṭhabbā
ye vā panassa te honti atthakāmā hitakāmā phāsukāmā
yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā mittā
vā amaccā vā ñātisālohitā vā yā tehi asaṅgati asamāgamo
asamodhānaṃ amissībhāvo ayaṃ vuccati piyehi vippayogo dukkho.
[156] Tattha katamaṃ yampicchaṃ na labhati tampi dukkhaṃ jātidhammānaṃ
sattānaṃ evaṃ icchā uppajjati aho vata mayaṃ na jātidhammā
assāma na ca vata no jāti āgaccheyyāti na kho panetaṃ icchāya
pattabbaṃ idampi yampicchaṃ na labhati tampi dukkhaṃ jarādhammānaṃ
sattānaṃ .pe. byādhidhammānaṃ sattānaṃ .pe. maraṇadhammānaṃ sattānaṃ
.pe. sokaparidevadukkhadomanassupāyāsadhammānaṃ sattānaṃ evaṃ icchā
uppajjati aho vata mayaṃ na sokaparidevadukkhadomanassupāyāsadhammā
assāma na ca vata no sokaparidevadukkhadomanassupāyāsā
āgaccheyyunti na kho panetaṃ icchāya pattabbaṃ idampi yampicchaṃ
na labhati tampi dukkhaṃ.
[157] Tattha katame saṅkhittena pañcupādānakkhandhā dukkhā
seyyathīdaṃ rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho
saṅkhārūpādānakkhandho viññāṇūpādānakkhandho ime vuccanti
Saṅkhittena pañcupādānakkhandhā dukkhā.
Idaṃ vuccati dukkhaṃ ariyasaccaṃ.
[158] Tattha katamaṃ dukkhasamudayo ariyasaccaṃ yāyaṃ taṇhā ponobbhavikā
nandirāgasahagatā tatratatrābhinandinī seyyathīdaṃ kāmataṇhā bhavataṇhā
vibhavataṇhā.
[159] Sā kho panesā taṇhā kattha uppajjamānā uppajjati
kattha nivisamānā nivisati . yaṃ loke piyarūpaṃ sātarūpaṃ etthesā
taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati .
Kiñca loke piyarūpaṃ sātarūpaṃ . cakkhuṃ loke piyarūpaṃ sātarūpaṃ
etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā
nivisati sotaṃ .pe. ghānaṃ jivhā kāyo mano loke piyarūpaṃ
sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha
nivisamānā nivisati.
{159.1} Rūpā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā
uppajjamānā uppajjati ettha nivisamānā nivisati saddā .pe.
Gandhā rasā phoṭṭhabbā dhammā loke piyarūpaṃ sātarūpaṃ etthesā
taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati.
{159.2} Cakkhuviññāṇaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā
uppajjamānā uppajjati ettha nivisamānā nivisati sotaviññāṇaṃ
.pe. ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ
loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati
Ettha nivisamānā nivisati.
{159.3} Cakkhusamphasso loke piyarūpaṃ sātarūpaṃ etthesā taṇhā
uppajjamānā uppajjati ettha nivisamānā nivisati sotasamphasso
.pe. ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso
loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati
ettha nivisamānā nivisati.
{159.4} Cakkhusamphassajā vedanā loke piyarūpaṃ sātarūpaṃ etthesā
taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati
sotasamphassajā vedanā .pe. ghānasamphassajā vedanā jivhāsamphassajā
vedanā kāyasamphassajā vedanā manosamphassajā vedanā loke
piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha
nivisamānā nivisati.
{159.5} Rūpasaññā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā
uppajjamānā uppajjati ettha nivisamānā nivisati saddasaññā
.pe. gandhasaññā rasasaññā phoṭṭhabbasaññā dhammasaññā loke
piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha
nivisamānā nivisati.
{159.6} Rūpasañcetanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā
uppajjamānā uppajjati ettha nivisamānā nivisati saddasañcetanā .pe.
Gandhasañcetanā rasasañcetanā phoṭṭhabbasañcetanā dhammasañcetanā
loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati
ettha nivisamānā nivisati.
{159.7} Rūpataṇhā loke piyarūpaṃ sātarūpaṃ etthesā
taṇhā uppajjamānā uppajjati ettha nivisamānā
Nivisati saddataṇhā .pe. gandhataṇhā rasataṇhā phoṭṭhabbataṇhā
dhammataṇhā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā
uppajjati ettha nivisamānā nivisati.
{159.8} Rūpavitakko loke piyarūpaṃ sātarūpaṃ etthesā taṇhā
uppajjamānā uppajjati ettha nivisamānā nivisati saddavitakko .pe.
Gandhavitakko rasavitakko phoṭṭhabbavitakko dhammavitakko loke piyarūpaṃ sātarūpaṃ
etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati.
{159.9} Rūpavicāro loke piyarūpaṃ sātarūpaṃ etthesā taṇhā
uppajjamānā uppajjati ettha nivisamānā nivisati saddavicāro .pe.
Gandhavicāro rasavicāro phoṭṭhabbavicāro dhammavicāro loke piyarūpaṃ sātarūpaṃ
etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati.
Idaṃ vuccati dukkhasamudayo ariyasaccaṃ.
[160] Tattha katamaṃ dukkhanirodho ariyasaccaṃ yo tassāyeva
taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo.
[161] Sā kho panesā taṇhā kattha pahīyamānā pahīyati
kattha nirujjhamānā nirujjhati . yaṃ loke piyarūpaṃ sātarūpaṃ etthesā
taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati . kiñca
loke piyarūpaṃ sātarūpaṃ . cakkhuṃ loke piyarūpaṃ sātarūpaṃ etthesā
taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati sotaṃ
.pe. Ghānaṃ jivhā kāyo mano loke piyarūpaṃ sātarūpaṃ etthesā
taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati . rūpā
loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha
nirujjhamānā nirujjhati saddā .pe. gandhā rasā phoṭṭhabbā
dhammā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā
pahīyati ettha nirujjhamānā nirujjhati.
{161.1} Cakkhuviññāṇaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā
pahīyamānā pahīyati ettha nirujjhamānā nirujjhati sotaviññāṇaṃ .pe.
Ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ loke piyarūpaṃ
sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati.
{161.2} Cakkhusamphasso loke piyarūpaṃ sātarūpaṃ etthesā taṇhā
pahīyamānā pahīyati ettha nirujjhamānā nirujjhati sotasamphasso .pe.
Ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso loke
piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha
nirujjhamānā nirujjhati.
{161.3} Cakkhusamphassajā vedanā loke piyarūpaṃ sātarūpaṃ etthesā
taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati sotasamphassajā
vedanā .pe. ghānasamphassajā vedanā jivhāsamphassajā vedanā
kāyasamphassajā vedanā manosamphassajā vedanā loke piyarūpaṃ
sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha
nirujjhamānā nirujjhati . rūpasaññā loke piyarūpaṃ
Sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā
nirujjhati saddasaññā .pe. gandhasaññā rasasaññā phoṭṭhabbasaññā
dhammasaññā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā
pahīyati ettha nirujjhamānā nirujjhati.
{161.4} Rūpasañcetanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā
pahīyamānā pahīyati ettha nirujjhamānā nirujjhati saddasañcetanā
.pe. gandhasañcetanā rasasañcetanā phoṭṭhabbasañcetanā
dhammasañcetanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā
pahīyati ettha nirujjhamānā nirujjhati.
{161.5} Rūpataṇhā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā
pahīyamānā pahīyati ettha nirujjhamānā nirujjhati saddataṇhā
.pe. gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā
loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati
ettha nirujjhamānā nirujjhati.
{161.6} Rūpavitakko loke piyarūpaṃ sātarūpaṃ etthesā taṇhā
pahīyamānā pahīyati ettha nirujjhamānā nirujjhati saddavitakko .pe.
Gandhavitakko rasavitakko phoṭṭhabbavitakko dhammavitakko loke piyarūpaṃ
sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā
nirujjhati.
{161.7} Rūpavicāro loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā
pahīyati ettha nirujjhamānā nirujjhati saddavicāro .pe. Gandhavicāro rasavicāro
phoṭṭhabbavicāro dhammavicāro loke piyarūpaṃ sātarūpaṃ etthesā taṇhā
Pahīyamānā pahīyati ettha nirujjhamānā nirujjhati.
Idaṃ vuccati dukkhanirodho ariyasaccaṃ.
[162] Tattha katamaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Ayameva
ariyo aṭṭhaṅgiko maggo . seyyathīdaṃ . sammādiṭṭhi sammāsaṅkappo
sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi.
[163] Tattha katamā sammādiṭṭhi dukkhe ñāṇaṃ dukkhasamudaye
ñāṇaṃ dukkhanirodhe ñāṇaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ
ayaṃ vuccati sammādiṭṭhi.
[164] Tattha katamo sammāsaṅkappo nekkhammasaṅkappo
abyāpādasaṅkappo avihiṃsāsaṅkappo ayaṃ vuccati sammāsaṅkappo.
[165] Tattha katamā sammāvācā musāvādā veramaṇī pisuṇāya
vācāya veramaṇī pharusāya vācāya veramaṇī samphappalāpā veramaṇī
ayaṃ vuccati sammāvācā.
[166] Tattha katamo sammākammanto pāṇātipātā veramaṇī
adinnādānā veramaṇī kāmesu micchācārā veramaṇī ayaṃ vuccati
sammākammanto.
[167] Tattha katamo sammāājīvo idha ariyasāvako micchāājīvaṃ
pahāya sammāājīvena jīvitaṃ kappeti ayaṃ vuccati sammāājīvo.
[168] Tattha katamo sammāvāyāmo idha bhikkhu anuppannānaṃ
pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati
viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ pāpakānaṃ
akusalānaṃ dhammānaṃ pahānāya .pe. anuppannānaṃ kusalānaṃ dhammānaṃ
uppādāya .pe. uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya
bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati
viriyaṃ ārabhati cittaṃ paggaṇhāti padahati ayaṃ vuccati sammāvāyāmo.
[169] Tattha katamā sammāsati idha bhikkhu kāye kāyānupassī
viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanassaṃ
vedanāsu .pe. citte .pe. dhammesu dhammānupassī viharati
ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ ayaṃ
vuccati sammāsati.
[170] Tattha katamo sammāsamādhi idha bhikkhu vivicceva
kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ
pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā
ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ
pitisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā upekkhako
ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ
ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ
Upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā pubbeva
somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ
catutthaṃ jhānaṃ upasampajja viharati ayaṃ vuccati sammāsamādhi.
Idaṃ vuccati dukkhanirodhagāminī paṭipadā ariyasaccaṃ.
Suttantabhājanīyaṃ.
[171] Cattāri saccāni dukkhaṃ dukkhasamudayo dukkhanirodho
dukkhanirodhagāminī paṭipadā.
[172] Tattha katamo dukkhasamudayo taṇhā ayaṃ vuccati dukkhasamudayo.
[173] Tattha katamaṃ dukkhaṃ avasesā ca kilesā avasesā ca akusalā
dhammā tīṇi ca kusalamūlāni sāsavāni avasesā ca sāsavā kusalā dhammā
sāsavā ca kusalākusalānaṃ dhammānaṃ vipākā ye ca dhammā kiriyā neva
kusalā nākusalā na ca kammavipākā sabbañca rūpaṃ idaṃ vuccati dukkhaṃ.
[174] Tattha katamo dukkhanirodho taṇhāya pahānaṃ ayaṃ vuccati
dukkhanirodho.
[175] Tattha katamā dukkhanirodhagāminī paṭipadā idha bhikkhu
yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ
diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi
.pe. Paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ
tasmiṃ samaye aṭṭhaṅgiko maggo hoti sammādiṭṭhi .pe. Sammāsamādhi.
[176] Tattha katamā sammādiṭṭhi yā paññā pajānanā .pe.
Amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ
maggapariyāpannaṃ ayaṃ vuccati sammādiṭṭhi.
[177] Tattha katamo sammāsaṅkappo yo takko vitakko .pe.
Sammāsaṅkappo maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati
sammāsaṅkappo.
[178] Tattha katamā sammāvācā yā catūhi vacīduccaritehi
ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti
velāanatikkamo setughāto sammāvācā maggaṅgaṃ maggapariyāpannaṃ
ayaṃ vuccati sammāvācā.
[179] Tattha katamo sammākammanto yā tīhi kāyaduccaritehi
ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti
velāanatikkamo setughāto sammākammanto maggaṅgaṃ maggapariyāpannaṃ
ayaṃ vuccati sammākammanto.
[180] Tattha katamo sammāājīvo yā micchāājīvā ārati
virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo
setughāto sammāājīvo maggaṅgaṃ maggapariyāpannaṃ ayaṃ
Vuccati sammāājīvo.
[181] Tattha katamo sammāvāyāmo yo cetasiko viriyārambho
.pe. sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ
ayaṃ vuccati sammāvāyāmo.
[182] Tattha katamā sammāsati yā sati anussati .pe.
Sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati
sammāsati.
[183] Tattha katamo sammāsamādhi yā cittassa ṭhiti .pe.
Sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ
vuccati sammāsamādhi.
Ayaṃ vuccati dukkhanirodhagāminī paṭipadā avasesā dhammā
dukkhanirodhagāminiyā paṭipadāya sampayuttā.
[184] Tattha katamo dukkhasamudayo taṇhā ca avasesā ca
kilesā ayaṃ vuccati dukkhasamudayo.
[185] Tattha katamaṃ dukkhaṃ avasesā ca akusalā dhammā tīṇi ca
kusalamūlāni sāsavāni avasesā ca sāsavā kusalā dhammā sāsavā
ca kusalākusalānaṃ dhammānaṃ vipākā ye ca dhammā kiriyā neva kusalā
nākusalā na ca kammavipākā sabbañca rūpaṃ idaṃ vuccati dukkhaṃ.
[186] Tattha katamo dukkhanirodho taṇhāya ca avasesānañca
Kilesānaṃ pahānaṃ ayaṃ vuccati dukkhanirodho.
[187] Tattha katamā dukkhanirodhagāminī paṭipadā idha bhikkhu
yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ
diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi
.pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ
tasmiṃ samaye aṭṭhaṅgiko maggo hoti sammādiṭṭhi .pe. sammāsamādhi
ayaṃ vuccati dukkhanirodhagāminī paṭipadā avasesā dhammā
dukkhanirodhagāminiyā paṭipadāya sampayuttā.
[188] Tattha katamo dukkhasamudayo taṇhā ca avasesā ca
kilesā avasesā ca akusalā dhammā ayaṃ vuccati dukkhasamudayo.
[189] Tattha katamaṃ dukkhaṃ tīṇi ca kusalamūlāni sāsavāni
avasesā ca sāsavā kusalā dhammā sāsavā ca kusalākusalānaṃ
dhammānaṃ vipākā ye ca dhammā kiriyā neva kusalā nākusalā na
ca kammavipākā sabbañca rūpaṃ idaṃ vuccati dukkhaṃ.
[190] Tattha katamo dukkhanirodho taṇhāya ca avasesānañca
kilesānaṃ avasesānañca akusalānaṃ dhammānaṃ pahānaṃ ayaṃ vuccati
dukkhanirodho.
[191] Tattha katamā dukkhanirodhagāminī paṭipadā idha bhikkhu
yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ
diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi
.pe. Paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ
tasmiṃ samaye aṭṭhaṅgiko maggo hoti sammādiṭṭhi .pe. sammāsamādhi
ayaṃ vuccati dukkhanirodhagāminī paṭipadā avasesā dhammā
dukkhanirodhagāminiyā paṭipadāya sampayuttā.
[192] Tattha katamo dukkhasamudayo taṇhā ca avasesā ca
kilesā avasesā ca akusalā dhammā tīṇi ca kusalamūlāni sāsavāni
ayaṃ vuccati dukkhasamudayo.
[193] Tattha katamaṃ dukkhaṃ avasesā ca sāsavā kusalā dhammā
sāsavā ca kusalākusalānaṃ dhammānaṃ vipākā ye ca dhammā kiriyā
neva kusalā nākusalā na ca kammavipākā sabbañca rūpaṃ idaṃ
vuccati dukkhaṃ.
[194] Tattha katamo dukkhanirodho taṇhāya ca avasesānañca
kilesānaṃ avasesānañca akusalānaṃ dhammānaṃ tiṇṇannañca kusalamūlānaṃ
sāsavānaṃ pahānaṃ ayaṃ vuccati dukkhanirodho.
[195] Tattha katamā dukkhanirodhagāminī paṭipadā idha bhikkhu
yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ
jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye
aṭṭhaṅgiko maggo hoti sammādiṭṭhi .pe. sammāsamādhi ayaṃ
vuccati dukkhanirodhagāminī paṭipadā avasesā dhammā dukkhanirodhagāminiyā
Paṭipadāya sampayuttā.
[196] Tattha katamo dukkhasamudayo taṇhā ca avasesā ca
kilesā avasesā ca akusalā dhammā tīṇi ca kusalamūlāni sāsavāni
avasesā ca sāsavā kusalā dhammā ayaṃ vuccati dukkhasamudayo.
[197] Tattha katamaṃ dukkhaṃ sāsavā kusalākusalānaṃ dhammānaṃ
vipākā ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā
sabbañca rūpaṃ idaṃ vuccati dukkhaṃ.
[198] Tattha katamo dukkhanirodho taṇhāya ca avasesānañca
kilesānaṃ avasesānañca akusalānaṃ dhammānaṃ tiṇṇannañca kusalamūlānaṃ
sāsavānaṃ avasesānañca sāsavānaṃ kusalānaṃ dhammānaṃ pahānaṃ ayaṃ
vuccati dukkhanirodho.
[199] Tattha katamā dukkhanirodhagāminī paṭipadā idha bhikkhu
yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ
jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye
aṭṭhaṅgiko maggo hoti sammādiṭṭhi .pe. sammāsamādhi ayaṃ
vuccati dukkhanirodhagāminī paṭipadā avasesā dhammā dukkhanirodhagāminiyā
paṭipadāya sampayuttā.
[200] Cattāri saccāni dukkhaṃ dukkhasamudayo dukkhanirodho
dukkhanirodhagāminī paṭipadā.
[201] Tattha katamo dukkhasamudayo taṇhā ayaṃ vuccati
dukkhasamudayo.
[202] Tattha katamaṃ dukkhaṃ avasesā ca kilesā avasesā ca
akusalā dhammā tīṇi ca kusalamūlāni sāsavāni avasesā ca
sāsavā kusalā dhammā sāsavā ca kusalākusalānaṃ dhammānaṃ vipākā
ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā
sabbañca rūpaṃ idaṃ vuccati dukkhaṃ.
[203] Tattha katamo dukkhanirodho taṇhāya pahānaṃ ayaṃ
vuccati dukkhanirodho.
[204] Tattha katamā dukkhanirodhagāminī paṭipadā idha bhikkhu
yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe.
Paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ
samaye pañcaṅgiko maggo hoti sammādiṭṭhi sammāsaṅkappo
sammāvāyāmo sammāsati sammāsamādhi.
[205] Tattha katamā sammādiṭṭhi yā paññā pajānanā .pe.
Amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ
maggapariyāpannaṃ ayaṃ vuccati sammādiṭṭhi.
[206] Tattha katamo sammāsaṅkappo yo takko vitakko saṅkappo
.pe. Maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati sammāsaṅkappo.
[207] Tattha katamo sammāvāyāmo yo cetasiko viriyārambho
.pe. sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ
ayaṃ vuccati sammāvāyāmo.
[208] Tattha katamā sammāsati yā sati anussati .pe.
Sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati
sammāsati.
[209] Tattha katamo sammāsamādhi yā cittassa ṭhiti .pe.
Sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ
vuccati sammāsamādhi.
Ayaṃ vuccati dukkhanirodhagāminī paṭipadā avasesā dhammā
dukkhanirodhagāminiyā paṭipadāya sampayuttā. .pe.
[210] Tattha katamo dukkhasamudayo taṇhā ca avasesā ca
kilesā avasesā ca akusalā dhammā tīṇi ca kusalamūlāni sāsavāni
avasesā ca sāsavā kusalā dhammā ayaṃ vuccati dukkhasamudayo.
[211] Tattha katamaṃ dukkhaṃ sāsavā kusalākusalānaṃ dhammānaṃ
vipākā ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā
sabbañca rūpaṃ idaṃ vuccati dukkhaṃ.
[212] Tattha katamo dukkhanirodho taṇhāya ca avasesānañca
kilesānaṃ avasesānañca akusalānaṃ dhammānaṃ tiṇṇannañca kusalamūlānaṃ
sāsavānaṃ avasesānañca sāsavānaṃ kusalānaṃ dhammānaṃ pahānaṃ ayaṃ
Vuccati dukkhanirodho.
[213] Tattha katamā dukkhanirodhagāminī paṭipadā idha bhikkhu
yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ
jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye
pañcaṅgiko maggo hoti sammādiṭṭhi sammāsaṅkappo sammāvāyāmo
sammāsati sammāsamādhi ayaṃ vuccati dukkhanirodhagāminī paṭipadā
avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.
[214] Cattāri saccāni dukkhaṃ dukkhasamudayo dukkhanirodho
dukkhanirodhagāminī paṭipadā.
[215] Tattha katamo dukkhasamudayo taṇhā ayaṃ vuccati
dukkhasamudayo.
[216] Tattha katamaṃ dukkhaṃ avasesā ca kilesā avasesā
ca akusalā dhammā tīṇi ca kusalamūlāni sāsavāni avasesā ca
sāsavā kusalā dhammā sāsavā ca kusalākusalānaṃ dhammānaṃ vipākā
ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā
sabbañca rūpaṃ idaṃ vuccati dukkhaṃ.
[217] Tattha katamo dukkhanirodho taṇhāya pahānaṃ ayaṃ vuccati
dukkhanirodho.
[218] Tattha katamā dukkhanirodhagāminī paṭipadā idha bhikkhu
Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ
jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye
phasso hoti .pe. avikkhepo hoti ayaṃ vuccati dukkhanirodhagāminī
paṭipadā .pe.
[219] Tattha katamo dukkhasamudayo taṇhā ca avasesā ca
kilesā avasesā ca akusalā dhammā tīṇi ca kusalamūlāni sāsavāni
avasesā ca sāsavā kusalā dhammā ayaṃ vuccati dukkhasamudayo.
[220] Tattha katamaṃ dukkhaṃ sāsavā kusalākusalānaṃ dhammānaṃ
vipākā ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā
sabbañca rūpaṃ idaṃ vuccati dukkhaṃ.
[221] Tattha katamo dukkhanirodho taṇhāya ca avasesānañca
kilesānaṃ avasesānañca akusalānaṃ dhammānaṃ tiṇṇannañca kusalamūlānaṃ
sāsavānaṃ avasesānañca sāsavānaṃ kusalānaṃ dhammānaṃ pahānaṃ ayaṃ
vuccati dukkhanirodho.
[222] Tattha katamā dukkhanirodhagāminī paṭipadā idha bhikkhu
yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe.
Paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ
samaye phasso hoti .pe. avikkhepo hoti ayaṃ vuccati dukkhanirodhagāminī
Paṭipadā.
Abhidhammabhājanīyaṃ.
[223] Cattāri ariyasaccāni dukkhaṃ ariyasaccaṃ dukkhasamudayo
ariyasaccaṃ dukkhanirodho ariyasaccaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ .
Catunnaṃ ariyasaccānaṃ kati kusalā kati akusalā kati abyākatā .pe.
Kati saraṇā kati araṇā.
[224] Samudayasaccaṃ akusalaṃ maggasaccaṃ kusalaṃ nirodhasaccaṃ abyākataṃ
dukkhasaccaṃ siyā kusalaṃ siyā akusalaṃ siyā abyākataṃ . dve saccā
siyā sukhāya vedanāya sampayuttā siyā adukkhamasukhāya vedanāya
sampayuttā nirodhasaccaṃ na vattabbaṃ sukhāya vedanāya sampayuttantipi
dukkhāya vedanāya sampayuttantipi adukkhamasukhāya vedanāya
sampayuttantipi dukkhasaccaṃ siyā sukhāya vedanāya sampayuttaṃ siyā dukkhāya
vedanāya sampayuttaṃ siyā adukkhamasukhāya vedanāya sampayuttaṃ siyā
na vattabbaṃ sukhāya vedanāya sampayuttantipi dukkhāya vedanāya
sampayuttantipi adukkhamasukhāya vedanāya sampayuttantipi.
{224.1} Dve saccā vipākadhammadhammā nirodhasaccaṃ nevavipākanavipāka-
dhammadhammaṃ dukkhasaccaṃ siyā vipākaṃ siyā vipākadhammadhammaṃ siyā
nevavipākanavipākadhammadhammaṃ . samudayasaccaṃ anupādinnupādāniyaṃ
dve saccā anupādinnaanupādāniyā dukkhasaccaṃ siyā
upādinnupādāniyaṃ siyā anupādinnupādāniyaṃ . samudayasaccaṃ
saṅkiliṭṭhasaṅkilesikaṃ dve saccā asaṅkiliṭṭhaasaṅkilesikā
Dukkhasaccaṃ siyā saṅkiliṭṭhasaṅkilesikaṃ siyā asaṅkiliṭṭhasaṅkilesikaṃ .
Samudayasaccaṃ savitakkasavicāraṃ nirodhasaccaṃ avitakkaavicāraṃ maggasaccaṃ
siyā savitakkasavicāraṃ siyā avitakkavicāramattaṃ siyā avitakkaavicāraṃ
dukkhasaccaṃ siyā savitakkasavicāraṃ siyā avitakkavicāramattaṃ siyā
avitakkaavicāraṃ siyā na vattabbaṃ savitakkasavicārantipi
avitakkavicāramattantipi avitakkaavicārantipi.
{224.2} Dve saccā siyā pītisahagatā siyā sukhasahagatā siyā
upekkhāsahagatā nirodhasaccaṃ na vattabbaṃ pītisahagatantipi sukhasahagatantipi
upekkhāsahagatantipi dukkhasaccaṃ siyā pītisahagataṃ siyā sukhasahagataṃ siyā
upekkhāsahagataṃ siyā na vattabbaṃ pītisahagatantipi sukhasahagatantipi
upekkhāsahagatantipi.
{224.3} Dve saccā nevadassanenanabhāvanāyapahātabbā
samudayasaccaṃ siyā dassanena pahātabbaṃ siyā bhāvanāya pahātabbaṃ
dukkhasaccaṃ siyā dassanena pahātabbaṃ siyā bhāvanāya pahātabbaṃ
siyā nevadassanenanabhāvanāyapahātabbaṃ.
{224.4} Dve saccā nevadassanenanabhāvanāyapahātabbahetukā
samudayasaccaṃ siyā dassanena pahātabbahetukaṃ siyā bhāvanāya
pahātabbahetukaṃ dukkhasaccaṃ siyā dassanena pahātabbahetukaṃ
siyā bhāvanāya pahātabbahetukaṃ siyā nevadassanenanabhāvanāya-
pahātabbahetukaṃ . samudayasaccaṃ ācayagāmi maggasaccaṃ apacayagāmi
nirodhasaccaṃ nevaācayagāminaapacayagāmi dukkhasaccaṃ siyā ācayagāmi
siyā nevaācayagāmi naapacayagāmi . maggasaccaṃ sekkhaṃ
tīṇi saccā nevasekkhānāsekkhā . samudayasaccaṃ
Parittaṃ dve saccā appamāṇā dukkhasaccaṃ siyā parittaṃ siyā
mahaggataṃ . nirodhasaccaṃ anārammaṇaṃ maggasaccaṃ appamāṇārammaṇaṃ
samudayasaccaṃ siyā parittārammaṇaṃ siyā mahaggatārammaṇaṃ na
appamāṇārammaṇaṃ siyā na vattabbaṃ parittārammaṇantipi
mahaggatārammaṇantipi dukkhasaccaṃ siyā parittārammaṇaṃ siyā
mahaggatārammaṇaṃ siyā appamāṇārammaṇaṃ siyā na vattabbaṃ
parittārammaṇantipi mahaggatārammaṇantipi appamāṇārammaṇantipi .
Samudayasaccaṃ hīnaṃ dve saccā paṇītā dukkhasaccaṃ siyā hīnaṃ siyā majjhimaṃ.
{224.5} Nirodhasaccaṃ aniyataṃ maggasaccaṃ sammattaniyataṃ dve saccā
siyā micchattaniyatā siyā aniyatā . nirodhasaccaṃ anārammaṇaṃ
samudayasaccaṃ na vattabbaṃ maggārammaṇantipi maggahetukantipi
maggādhipatītipi maggasaccaṃ na maggārammaṇaṃ siyā maggahetukaṃ siyā
maggādhipati siyā na vattabbaṃ maggahetukantipi maggādhipatītipi
dukkhasaccaṃ siyā maggārammaṇaṃ na maggahetukaṃ siyā maggādhipati
siyā na vattabbaṃ maggārammaṇantipi maggādhipatītipi.
{224.6} Dve saccā siyā uppannā siyā anuppannā na
vattabbā uppādinoti nirodhasaccaṃ na vattabbaṃ uppannantipi
anuppannantipi uppādītipi dukkhasaccaṃ siyā uppannaṃ siyā anuppannaṃ
siyā uppādi . tīṇi saccā siyā atītā siyā anāgatā siyā paccuppannā
nirodhasaccaṃ na vattabbaṃ atītantipi anāgatantipi paccuppannantipi .
Nirodhasaccaṃ anārammaṇaṃ maggasaccaṃ na vattabbaṃ atītārammaṇantipi
Anāgatārammaṇantipi paccuppannārammaṇantipi dve saccā siyā
atītārammaṇā siyā anāgatārammaṇā siyā paccuppannārammaṇā
siyā na vattabbā atītārammaṇātipi anāgatārammaṇātipi
paccuppannārammaṇātipi . nirodhasaccaṃ bahiddhā tīṇi saccā siyā
ajjhattā siyā bahiddhā siyā ajjhattabahiddhā.
{224.7} Nirodhasaccaṃ anārammaṇaṃ maggasaccaṃ bahiddhārammaṇaṃ
samudayasaccaṃ siyā ajjhattārammaṇaṃ siyā bahiddhārammaṇaṃ siyā
ajjhattabahiddhārammaṇaṃ dukkhasaccaṃ siyā ajjhattārammaṇaṃ siyā
bahiddhārammaṇaṃ siyā ajjhattabahiddhārammaṇaṃ siyā na vattabbaṃ
ajjhattārammaṇantipi bahiddhārammaṇantipi ajjhattabahiddhārammaṇantipi .
Tīṇi saccā anidassanaappaṭighā dukkhasaccaṃ siyā sanidassanasappaṭighaṃ
siyā anidassanasappaṭighaṃ siyā anidassanaappaṭighaṃ.
[225] Samudayasaccaṃ hetu nirodhasaccaṃ na hetu dve saccā siyā
hetū siyā na hetū . dve saccā sahetukā nirodhasaccaṃ ahetukaṃ
dukkhasaccaṃ siyā sahetukaṃ siyā ahetukaṃ . dve saccā hetusampayuttā
nirodhasaccaṃ hetuvippayuttaṃ dukkhasaccaṃ siyā hetusampayuttaṃ siyā
hetuvippayuttaṃ . samudayasaccaṃ hetu ceva sahetukañca nirodhasaccaṃ
na vattabbaṃ hetu ceva sahetukañcātipi sahetukañceva na ca hetūtipi
maggasaccaṃ siyā hetu ceva sahetukañca siyā sahetukañceva na ca hetu
dukkhasaccaṃ siyā hetu ceva sahetukañca siyā sahetukañceva na ca hetu
Siyā na vattabbaṃ hetu ceva sahetukañcātipi sahetukañceva na ca
hetūtipi . samudayasaccaṃ hetu ceva hetusampayuttañca nirodhasaccaṃ
na vattabbaṃ hetu ceva hetusampayuttañcātipi hetusampayuttañceva
na ca hetūtipi maggasaccaṃ siyā hetu ceva hetusampayuttañca siyā
hetusampayuttañceva na ca hetu dukkhasaccaṃ siyā hetu ceva
hetusampayuttañca siyā hetusampayuttañceva na ca hetu siyā na
vattabbaṃ hetu ceva hetusampayuttañcātipi hetusampayuttañceva
na ca hetūtipi . nirodhasaccaṃ na hetu ahetukaṃ samudayasaccaṃ na vattabbaṃ
na hetu sahetukantipi na hetu ahetukantipi maggasaccaṃ siyā na hetu
sahetukaṃ siyā na vattabbaṃ na hetu sahetukantipi na hetu ahetukantipi
dukkhasaccaṃ siyā na hetu sahetukaṃ siyā na hetu ahetukaṃ siyā na vattabbaṃ
na hetu sahetukantipi na hetu ahetukantipi.
[226] Tīṇi saccā sappaccayā nirodhasaccaṃ appaccayaṃ . tīṇi
saccā saṅkhatā nirodhasaccaṃ asaṅkhataṃ . tīṇi saccā anidassanā
dukkhasaccaṃ siyā sanidassanaṃ siyā anidassanaṃ . tīṇi saccā appaṭighā
dukkhasaccaṃ siyā sappaṭighaṃ siyā appaṭighaṃ . tīṇi saccā rūpā dukkhasaccaṃ
siyā rūpaṃ siyā arūpaṃ . dve saccā lokiyā dve saccā lokuttarā.
Kenaci viññeyyā kenaci na viññeyyā.
[227] Samudayasaccaṃ āsavo dve saccā no āsavā dukkhasaccaṃ
siyā āsavo siyā no āsavo . dve saccā sāsavā dve saccā
Anāsavā . samudayasaccaṃ āsavasampayuttaṃ dve saccā āsavavippayuttā
dukkhasaccaṃ siyā āsavasampayuttaṃ siyā āsavavippayuttaṃ . samudayasaccaṃ
āsavo ceva sāsavañca dve saccā na vattabbā āsavā ceva sāsavā
cātipi sāsavā ceva no ca āsavātipi dukkhasaccaṃ siyā āsavo ceva
sāsavañca siyā sāsavañceva no ca āsavo . samudayasaccaṃ āsavo
ceva āsavasampayuttañca dve saccā na vattabbā āsavā ceva
āsavasampayuttā cātipi āsavasampayuttā ceva no ca āsavātipi
dukkhasaccaṃ siyā āsavo ceva āsavasampayuttañca siyā āsavasampayuttañceva
no ca āsavo siyā na vattabbaṃ āsavo ceva āsavasampayuttañcātipi
āsavasampayuttañceva no ca āsavotipi . dve saccā āsavavippayutta-
anāsavā samudayasaccaṃ na vattabbaṃ āsavavippayuttasāsavantipi
āsavavippayuttaanāsavantipi dukkhasaccaṃ siyā āsavavippayuttasāsavaṃ
siyā na vattabbaṃ āsavavippayuttasāsavantipi āsavavippayuttaanāsavantipi.
[228] Samudayasaccaṃ saññojanaṃ dve saccā no saññojanā
dukkhasaccaṃ siyā saññojanaṃ siyā no saññojanaṃ . dve saccā
saññojaniyā dve saccā asaññojaniyā . samudayasaccaṃ saññojana-
sampayuttaṃ dve saccā saññojanavippayuttā dukkhasaccaṃ siyā
saññojanasampayuttaṃ siyā saññojanavippayuttaṃ . samudayasaccaṃ
saññojanañceva saññojaniyañca dve saccā na vattabbā saññojanā
Ceva saññojaniyā cātipi saññojaniyā ceva no ca saññojanātipi
dukkhasaccaṃ siyā saññojanañceva saññojaniyañca siyā saññojaniyañceva
no ca saññojanaṃ . samudayasaccaṃ saññojanañceva saññojanasampayuttañca
dve saccā na vattabbā saññojanā ceva saññojanasampayuttā
cātipi saññojanasampayuttā ceva no ca saññojanātipi dukkhasaccaṃ
siyā saññojanañceva saññojanasampayuttañca siyā saññojana-
sampayuttañceva no ca saññojanaṃ siyā na vattabbaṃ saññojanañceva
saññojanasampayuttañcātipi saññojanasampayuttañceva no
ca saññojanantipi . dve saccā saññojanavippayuttaasaññojaniyā
samudayasaccaṃ na vattabbaṃ saññojanavippayuttasaññojaniyantipi
saññojanavippayuttaasaññojaniyantipi dukkhasaccaṃ siyā saññojana-
vippayuttasaññojaniyaṃ siyā na vattabbaṃ saññojanavippayutta-
saññojaniyantipi saññojanavippayuttaasaññojaniyantipi.
[229] Samudayasaccaṃ gantho dve saccā no ganthā dukkhasaccaṃ
siyā gantho siyā no gantho . dve saccā ganthaniyā dve saccā
aganthaniyā . dve saccā ganthavippayuttā dve saccā siyā ganthasampayuttā
siyā ganthavippayuttā . samudayasaccaṃ gantho ceva ganthaniyañca dve
saccā na vattabbā ganthā ceva ganthaniyā cātipi ganthaniyā ceva no ca
ganthātipi dukkhasaccaṃ siyā gantho ceva ganthaniyañca siyā ganthaniyañceva
no ca gantho . samudayasaccaṃ gantho ceva ganthasampayuttañca
Siyā na vattabbaṃ gantho ceva ganthasampayuttañcātipi
ganthasampayuttañceva no ca ganthotipi dve saccā na vattabbā
ganthā ceva ganthasampayuttā cātipi ganthasampayuttā ceva no ca
ganthātipi dukkhasaccaṃ siyā gantho ceva ganthasampayuttañca siyā
ganthasampayuttañceva no ca gantho siyā na vattabbaṃ gantho ceva
ganthasampayuttañcātipi ganthasampayuttañceva no ca ganthotipi .
Dve saccā ganthavippayuttaaganthaniyā dve saccā siyā ganthavippayutta-
ganthaniyā siyā na vattabbā ganthavippayuttaganthaniyātipi
ganthavippayuttaaganthaniyātipi.
[230] Samudayasaccaṃ ogho .pe. yogo .pe. nīvaraṇaṃ dve
saccā no nīvaraṇā dukkhasaccaṃ siyā nīvaraṇaṃ siyā no nīvaraṇaṃ. Dve
saccā nīvaraṇiyā dve saccā anīvaraṇiyā . samudayasaccaṃ nīvaraṇasampayuttaṃ
dve saccā nīvaraṇavippayuttā dukkhasaccaṃ siyā nīvaraṇasampayuttaṃ
siyā nīvaraṇavippayuttaṃ . samudayasaccaṃ nīvaraṇañceva nīvaraṇiyañca dve
saccā na vattabbā nīvaraṇā ceva nīvaraṇiyā cātipi nīvaraṇiyā ceva
no ca nīvaraṇātipi dukkhasaccaṃ siyā nīvaraṇañceva nīvaraṇiyañca siyā
nīvaraṇiyañceva no ca nīvaraṇaṃ . samudayasaccaṃ nīvaraṇañceva
nīvaraṇasampayuttañca dve saccā na vattabbā nīvaraṇā ceva nīvaraṇasampayuttā
cātipi nīvaraṇasampayuttā ceva no ca nīvaraṇātipi dukkhasaccaṃ siyā
nīvaraṇañceva nīvaraṇasampayuttañca siyā nīvaraṇasampayuttañceva
No ca nīvaraṇaṃ siyā na vattabbaṃ nīvaraṇañceva nīvaraṇasampayuttañcātipi
nīvaraṇasampayuttañceva no ca nīvaraṇantipi . dve saccā nīvaraṇavippayutta-
anīvaraṇiyā samudayasaccaṃ na vattabbaṃ nīvaraṇavippayuttanīvaraṇiyantipi
nīvaraṇavippayuttaanīvaraṇiyantipi dukkhasaccaṃ siyā nīvaraṇavippayuttanīvaraṇiyaṃ
siyā na vattabbaṃ nīvaraṇavippayuttanīvaraṇiyantipi nīvaraṇavippayutta-
anīvaraṇiyantipi.
[231] Tīṇi saccā no parāmāsā dukkhasaccaṃ siyā parāmāso
siyā no parāmāso . dve saccā parāmaṭṭhā dve saccā
aparāmaṭṭhā . dve saccā parāmāsavippayuttā samudayasaccaṃ
siyā parāmāsasampayuttaṃ siyā parāmāsavippayuttaṃ dukkhasaccaṃ siyā
parāmāsasampayuttaṃ siyā parāmāsavippayuttaṃ siyā na vattabbaṃ
parāmāsasampayuttantipi parāmāsavippayuttantipi . samudayasaccaṃ na
vattabbaṃ parāmāso ceva parāmaṭṭhañcāti parāmaṭṭhañceva no ca
parāmāso dve saccā na vattabbā parāmāsā ceva parāmaṭṭhā
cātipi parāmaṭṭhā ceva no ca parāmāsātipi dukkhasaccaṃ siyā
parāmāso ceva parāmaṭṭhañca siyā parāmaṭṭhañceva no ca parāmāso.
Dve saccā parāmāsavippayuttaaparāmaṭṭhā dve saccā siyā
parāmāsavippayuttaparāmaṭṭhā siyā na vattabbā parāmāsavippayutta-
parāmaṭṭhātipi parāmāsavippayuttaaparāmaṭṭhātipi.
[232] Dve saccā sārammaṇā nirodhasaccaṃ anārammaṇaṃ
Dukkhasaccaṃ siyā sārammaṇaṃ siyā anārammaṇaṃ . tīṇi saccā
no cittā dukkhasaccaṃ siyā cittaṃ siyā no cittaṃ . dve
saccā cetasikā nirodhasaccaṃ acetasikaṃ dukkhasaccaṃ siyā cetasikaṃ
siyā acetasikaṃ . dve saccā cittasampayuttā nirodhasaccaṃ cittavippayuttaṃ
dukkhasaccaṃ siyā cittasampayuttaṃ siyā cittavippayuttaṃ siyā na vattabbaṃ
cittena sampayuttantipi cittena vippayuttantipi . dve saccā
cittasaṃsaṭṭhā nirodhasaccaṃ cittavisaṃsaṭṭhaṃ dukkhasaccaṃ siyā cittasaṃsaṭṭhaṃ
siyā cittavisaṃsaṭṭhaṃ siyā na vattabbaṃ cittena saṃsaṭṭhantipi cittena
visaṃsaṭṭhantipi.
{232.1} Dve saccā cittasamuṭṭhānā nirodhasaccaṃ no cittasamuṭṭhānaṃ
dukkhasaccaṃ siyā cittasamuṭṭhānaṃ siyā no cittasamuṭṭhānaṃ . dve saccā
cittasahabhuno nirodhasaccaṃ no cittasahabhū dukkhasaccaṃ siyā cittasahabhū
siyā no cittasahabhū . dve saccā cittānuparivattino nirodhasaccaṃ no
cittānuparivatti dukkhasaccaṃ siyā cittānuparivatti siyā no
cittānuparivatti . dve saccā cittasaṃsaṭṭhasamuṭṭhānā nirodhasaccaṃ no
cittasaṃsaṭṭhasamuṭṭhānaṃ dukkhasaccaṃ siyā cittasaṃsaṭṭhasamuṭṭhānaṃ siyā no
cittasaṃsaṭṭhasamuṭṭhānaṃ . dve saccā cittasaṃsaṭṭhasamuṭṭhānasahabhuno nirodhasaccaṃ
no cittasaṃsaṭṭhasamuṭṭhānasahabhū dukkhasaccaṃ siyā cittasaṃsaṭṭhasamuṭṭhānasahabhū
siyā no cittasaṃsaṭṭhasamuṭṭhānasahabhū . dve saccā cittasaṃsaṭṭha-
samuṭṭhānānuparivattino nirodhasaccaṃ no cittasaṃsaṭṭhasamuṭṭhānānuparivatti
Dukkhasaccaṃ siyā cittasaṃsaṭṭhasamuṭṭhānānuparivatti siyā no
cittasaṃsaṭṭhasamuṭṭhānānuparivatti . tīṇi saccā bāhirā dukkhasaccaṃ
siyā ajjhattikaṃ siyā bāhiraṃ . tīṇi saccā nupādā dukkhasaccaṃ
siyā upādā siyā nupādā . tīṇi saccā anupādinnā dukkhasaccaṃ
siyā upādinnaṃ siyā anupādinnaṃ.
[233] Samudayasaccaṃ upādānaṃ dve saccā nupādānā dukkhasaccaṃ
siyā upādānaṃ siyā nupādānaṃ . dve saccā upādāniyā dve
saccā anupādāniyā . dve saccā upādānavippayuttā dve
saccā siyā upādānasampayuttā siyā upādānavippayuttā .
Samudayasaccaṃ upādānañceva upādāniyañca dve saccā na vattabbā
upādānā ceva upādāniyā cātipi upādāniyā ceva no ca
upādānātipi dukkhasaccaṃ siyā upādānañceva upādāniyañca siyā
upādāniyañceva no ca upādānaṃ.
{233.1} Samudayasaccaṃ siyā upādānañceva upādānasampayuttañca
siyā na vattabbaṃ upādānañceva upādānasampayuttañcātipi
upādānasampayuttañceva no ca upādānantipi dve saccā na
vattabbā upādānā ceva upādānasampayuttā cātipi
upādānasampayuttā ceva no ca upādānātipi dukkhasaccaṃ siyā
upādānañceva upādānasampayuttañca siyā upādānasampayuttañceva
no ca upādānaṃ siyā na vattabbaṃ upādānañceva upādāna-
sampayuttañcātipi upādānasampayuttañceva no ca upādānantipi .
Dve saccā upādānavippayuttaanupādāniyā dve saccā siyā
upādānavippayuttaupādāniyā siyā na vattabbā upādāna-
vippayuttaupādāniyātipi upādānavippayuttaanupādāniyātipi.
[234] Samudayasaccaṃ kileso dve saccā no kilesā dukkhasaccaṃ
siyā kileso siyā no kileso. Dve saccā saṅkilesikā dve saccā
asaṅkilesikā . samudayasaccaṃ saṅkiliṭṭhaṃ dve saccā asaṅkiliṭṭhā
dukkhasaccaṃ siyā saṅkiliṭṭhaṃ siyā asaṅkiliṭṭhaṃ . samudayasaccaṃ
kilesasampayuttaṃ dve saccā kilesavippayuttā dukkhasaccaṃ siyā
kilesasampayuttaṃ siyā kilesavippayuttaṃ . samudayasaccaṃ kileso ceva
saṅkilesikañca dve saccā na vattabbā kilesā ceva saṅkilesikā
cātipi saṅkilesikā ceva no ca kilesātipi dukkhasaccaṃ siyā kileso
ceva saṅkilesikañca siyā saṅkilesikañceva no ca kileso.
{234.1} Samudayasaccaṃ kileso ceva saṅkiliṭṭhañca dve saccā
na vattabbā kilesā ceva saṅkiliṭṭhā cātipi saṅkiliṭṭhā ceva
no ca kilesātipi dukkhasaccaṃ siyā kileso ceva saṅkiliṭṭhañca
siyā saṅkiliṭṭhañceva no ca kileso siyā na vattabbaṃ kileso
ceva saṅkiliṭṭhañcātipi saṅkiliṭṭhañceva no ca kilesotipi .
Samudayasaccaṃ kileso ceva kilesasampayuttañca dve saccā na
vattabbā kilesā ceva kilesasampayuttā cātipi kilesasampayuttā
ceva no ca kilesātipi dukkhasaccaṃ siyā kileso ceva kilesasampayuttañca
Siyā kilesasampayuttañceva no ca kileso siyā na vattabbaṃ kileso
ceva kilesasampayuttañcātipi kilesasampayuttañceva no ca
kilesotipi . dve saccā kilesavippayuttaasaṅkilesikā samudayasaccaṃ
na vattabbaṃ kilesavippayuttasaṅkilesikantipi kilesavippayutta-
asaṅkilesikantipi dukkhasaccaṃ siyā kilesavippayuttasaṅkilesikaṃ
siyā na vattabbaṃ kilesavippayuttasaṅkilesikantipi kilesavippayutta-
asaṅkilesikantipi.
[235] Dve saccā na dassanena pahātabbā dve saccā siyā
dassanena pahātabbā siyā na dassanena pahātabbā . dve saccā
na bhāvanāya pahātabbā dve saccā siyā bhāvanāya pahātabbā
siyā na bhāvanāya pahātabbā . dve saccā na dassanena
pahātabbahetukā dve saccā siyā dassanena pahātabbahetukā
siyā na dassanena pahātabbahetukā . dve saccā na bhāvanāya
pahātabbahetukā dve saccā siyā bhāvanāya pahātabbahetukā siyā
na bhāvanāya pahātabbahetukā . samudayasaccaṃ savitakkaṃ nirodhasaccaṃ
avitakkaṃ dve saccā siyā savitakkā siyā avitakkā . samudayasaccaṃ
savicāraṃ nirodhasaccaṃ avicāraṃ dve saccā siyā savicārā siyā
avicārā . nirodhasaccaṃ appītikaṃ tīṇi saccā siyā sappītikā siyā
appītikā . nirodhasaccaṃ na pītisahagataṃ tīṇi saccā siyā
pītisahagatā siyā na pītisahagatā . nirodhasaccaṃ na sukhasahagataṃ
Tīṇi saccā siyā sukhasahagatā siyā na sukhasahagatā . nirodhasaccaṃ
na upekkhāsahagataṃ tīṇi saccā siyā upekkhāsahagatā siyā
na upekkhāsahagatā . samudayasaccaṃ kāmāvacaraṃ dve saccā na
kāmāvacarā dukkhasaccaṃ siyā kāmāvacaraṃ siyā na kāmāvacaraṃ .
Tīṇi saccā na rūpāvacarā dukkhasaccaṃ siyā rūpāvacaraṃ siyā na
rūpāvacaraṃ . tīṇi saccā na arūpāvacarā dukkhasaccaṃ siyā arūpāvacaraṃ
siyā na arūpāvacaraṃ . dve saccā pariyāpannā dve saccā
apariyāpannā . maggasaccaṃ niyyānikaṃ tīṇi saccā aniyyānikā .
Maggasaccaṃ niyataṃ nirodhasaccaṃ aniyataṃ dve saccā siyā niyatā
siyā aniyatā . dve saccā sauttarā dve saccā anuttarā .
Samudayasaccaṃ saraṇaṃ dve saccā araṇā dukkhasaccaṃ siyā saraṇaṃ
siyā araṇanti.
Pañhāpucchakaṃ.
Saccavibhaṅgo samatto.
-------
Indriyavibhaṅgo
[236] Bāvīsatindriyāni cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ
jivhindriyaṃ kāyindriyaṃ manindriyaṃ itthindriyaṃ purisindriyaṃ
jīvitindriyaṃ sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ
Upekkhindriyaṃ saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ
paññindriyaṃ anaññataññassāmītindriyaṃ aññindriyaṃ
aññātāvindriyaṃ.
[237] Tattha katamaṃ cakkhundriyaṃ yaṃ cakkhuṃ catunnaṃ mahābhūtānaṃ
upādāya pasādo .pe. suñño gāmopeso idaṃ vuccati cakkhundriyaṃ.
Tattha katamaṃ sotindriyaṃ .pe. ghānindriyaṃ .pe. jivhindriyaṃ
.pe. kāyindriyaṃ yo kāyo catunnaṃ mahābhūtānaṃ upādāya
pasādo .pe. suñño gāmopeso idaṃ vuccati kāyindriyaṃ .
Tattha katamaṃ manindriyaṃ ekavidhena manindriyaṃ phassasampayuttaṃ
.pe. 1- Evaṃ bahuvidhena manindriyaṃ idaṃ vuccati manindriyaṃ.
[238] Tattha katamaṃ itthindriyaṃ yaṃ itthiyā itthīliṅgaṃ itthīnimittaṃ
itthīkuttaṃ itthākappo itthittaṃ itthībhāvo idaṃ vuccati
itthindriyaṃ . tattha katamaṃ purisindriyaṃ yaṃ purisassa purisaliṅgaṃ
purisanimittaṃ purisakuttaṃ purisākappo purisattaṃ purisabhāvo idaṃ vuccati
purisindriyaṃ . tattha katamaṃ jīvitindriyaṃ duvidhena jīvitindriyaṃ atthi
rūpaṃ jīvitindriyaṃ atthi arūpaṃ jīvitindriyaṃ . tattha katamaṃ rūpaṃ
jīvitindriyaṃ yo tesaṃ rūpinaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā
iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ idaṃ vaccati rūpaṃ
jīvitindriyaṃ . tattha katamaṃ arūpaṃ jīvitindriyaṃ yo tesaṃ arūpīnaṃ
@Footnote: 1 [74] khandhavibhaṅge oloketabbaṃ.
Dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā
jīvitaṃ jīvitindriyaṃ idaṃ vuccati arūpaṃ jīvitindriyaṃ.
[239] Tattha katamaṃ sukhindriyaṃ yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ
kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā
vedanā idaṃ vuccati sukhindriyaṃ . tattha katamaṃ dukkhindriyaṃ yaṃ
kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ
kāyasamphassajā asātā dukkhā vedanā idaṃ vuccati dukkhindriyaṃ .
Tattha katamaṃ somanassindriyaṃ yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ
sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā idaṃ vuccati
somanassindriyaṃ . tattha katamaṃ domanassindriyaṃ yaṃ cetasikaṃ asātaṃ
cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā
asātā dukkhā vedanā idaṃ vuccati domanassindriyaṃ . tattha
katamaṃ upekkhindriyaṃ yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ
adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā idaṃ
vuccati upekkhindriyaṃ.
[240] Tattha katamaṃ saddhindriyaṃ yā saddhā saddahanā okappanā
abhippasādo saddhā saddhindriyaṃ saddhābalaṃ idaṃ vuccati saddhindriyaṃ .
Tattha katamaṃ viriyindriyaṃ yo cetasiko viriyārambho nikkamo parakkamo
uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā
anikkhittacchandatā anikkhittadhuratā dhurasampaggāho
Viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo idaṃ vuccati
viriyindriyaṃ . tattha katamaṃ satindriyaṃ yā sati anussati paṭissati
sati saraṇatā dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ
satibalaṃ sammāsati idaṃ vuccati satindriyaṃ . tattha katamaṃ samādhindriyaṃ
yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo
avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi
idaṃ vuccati samādhindriyaṃ . tattha katamaṃ paññindriyaṃ yā paññā
pajānanā vicayo pavicayo .pe. amoho dhammavicayo sammādiṭṭhi
idaṃ vuccati paññindriyaṃ.
[241] Tattha katamaṃ anaññataññassāmītindriyaṃ yā tesaṃ
dhammānaṃ aññātānaṃ adiṭṭhānaṃ appattānaṃ aviditānaṃ asacchikatānaṃ
sacchikiriyāya paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi
dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ vuccati
anaññataññassāmītindriyaṃ . tattha katamaṃ aññindriyaṃ yā tesaṃ
dhammānaṃ ñātānaṃ diṭṭhānaṃ pattānaṃ viditānaṃ sacchikatānaṃ sacchikiriyāya
paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi
dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ vuccati
aññindriyaṃ . tattha katamaṃ aññātāvindriyaṃ yā tesaṃ aññātāvīnaṃ
dhammānaṃ aññā paññā pajānanā .pe. amoho dhammavicayo
sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ
Idaṃ vuccati aññātāvindriyaṃ.
Abhidhammabhājanīyaṃ.
[242] Bāvīsatindriyāni cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ
jivhindriyaṃ kāyindriyaṃ manindriyaṃ itthindriyaṃ purisindriyaṃ
jīvitindriyaṃ sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ
upekkhindriyaṃ saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ
paññindriyaṃ anaññataññassāmītindriyaṃ aññindriyaṃ
aññātāvindriyaṃ . bāvīsatindriyānaṃ kati kusalā kati akusalā
kati abyākatā .pe. Kati saraṇā kati araṇā.
[243] Dasindriyā abyākatā domanassindriyaṃ akusalaṃ
anaññataññassāmītindriyaṃ kusalaṃ cattārindriyā siyā kusalā siyā
abyākatā cha indriyā siyā kusalā siyā akusalā siyā abyākatā.
{243.1} Dvādasindriyā na vattabbā sukhāya vedanāya
sampayuttātipi dukkhāya vedanāya sampayuttātipi adukkhamasukhāya
vedanāya sampayuttātipi cha indriyā siyā sukhāya vedanāya
sampayuttā siyā adukkhamasukhāya vedanāya sampayuttā tīṇindriyā
siyā sukhāya vedanāya sampayuttā siyā dukkhāya vedanāya sampayuttā
siyā adukkhamasukhāya vedanāya sampayuttā jīvitindriyaṃ siyā sukhāya
vedanāya sampayuttaṃ siyā dukkhāya vedanāya sampayuttaṃ siyā adukkhamasukhāya
vedanāya sampayuttaṃ siyā na vattabbaṃ sukhāya vedanāya sampayuttantipi
Dukkhāya vedanāya sampayuttantipi adukkhamasukhāya vedanāya
sampayuttantipi . sattindriyā nevavipākanavipākadhammadhammā
tīṇindriyā vipākā dvindriyā vipākadhammadhammā aññindriyaṃ siyā
vipākaṃ siyā vipākadhammadhammaṃ navindriyā siyā vipākā siyā
vipākadhammadhammā siyā nevavipākanavipākadhammadhammā . navindriyā
upādinnupādāniyā domanassindriyaṃ anupādinnupādāniyaṃ tīṇindriyā
anupādinnaanupādāniyā navindriyā siyā upādinnupādāniyā
siyā anupādinnupādāniyā siyā anupādinnaanupādāniyā.
{243.2} Navindriyā asaṅkiliṭṭhasaṅkilesikā domanassindriyaṃ
saṅkiliṭṭhasaṅkilesikaṃ tīṇindriyā asaṅkiliṭṭhaasaṅkilesikā tīṇindriyā
siyā asaṅkiliṭṭhasaṅkilesikā siyā asaṅkiliṭṭhaasaṅkilesikā cha indriyā
siyā saṅkiliṭṭhasaṅkilesikā siyā asaṅkiliṭṭhasaṅkilesikā siyā
asaṅkiliṭṭhaasaṅkilesikā.
{243.3} Navindriyā avitakkaavicārā domanassindriyaṃ
savitakkasavicāraṃ upekkhindriyaṃ siyā savitakkasavicāraṃ siyā avitakkaavicāraṃ
ekādasindriyā siyā savitakkasavicārā siyā avitakkavicāramattā
siyā avitakkaavicārā . ekādasindriyā na vattabbā pītisahagatātipi
sukhasahagatātipi upekkhāsahagatātipi somanassindriyaṃ siyā pitisahagataṃ
na sukhasahagataṃ na upekkhāsahagataṃ siyā na vattabbaṃ pītisahagatanti cha
indriyā siyā pītisahagatā siyā sukhasahagatā siyā upekkhāsahagatā
cattārindriyā siyā pītisahagatā siyā sukhasahagatā siyā
Upekkhāsahagatā siyā na vattabbā pītisahagatātipi sukhasahagatātipi
upekkhāsahagatātipi . paṇṇarasindriyā nevadassanenanabhāvanāya-
pahātabbā domanassindriyaṃ siyā dassanena pahātabbaṃ siyā bhāvanāya
pahātabbaṃ cha indriyā siyā dassanena pahātabbā siyā bhāvanāya
pahātabbā siyā nevadassanenanabhāvanāyapahātabbā . paṇṇarasindriyā
nevadassanenanabhāvanāyapahātabbahetukā domanassindriyaṃ siyā dassanena
pahātabbahetukaṃ siyā bhāvanāya pahātabbahetukaṃ cha indriyā
siyā dassanena pahātabbahetukā siyā bhāvanāya pahātabhetukā
siyā nevadassanenanabhāvanāyapahātabbahetukā.
{243.4} Dasindriyā nevaācayagāminonaapacayagāmino
domanassindriyaṃ ācayagāmi anaññataññassāmītindriyaṃ apacayagāmi
aññindriyaṃ siyā apacayagāmi siyā nevaācayagāminaapacayagāmi
navindriyā siyā ācayagāmino siyā apacayagāmino siyā nevaācayagāmino-
naapacayagāmino . dasindriyā nevasekkhānāsekkhā dvindriyā sekkhā
aññātāvindriyaṃ asekkhaṃ navindriyā siyā sekkhā siyā asekkhā siyā
nevasekkhānāsekkhā.
{243.5} Dasindriyā parittā tīṇindriyā appamāṇā navindriyā
siyā parittā siyā mahaggatā siyā appamāṇā . sattindriyā
anārammaṇā dvindriyā parittārammaṇā tīṇindriyā appamāṇārammaṇā
domanassindriyaṃ siyā parittārammaṇaṃ siyā mahaggatārammaṇaṃ
na appamāṇārammaṇaṃ siyā na vattabbaṃ parittārammaṇantipi
Mahaggatārammaṇantipi navindriyā siyā parittārammaṇā
siyā mahaggatārammaṇā siyā appamāṇārammaṇā siyā
na vattabbā parittārammaṇātipi mahaggatārammaṇātipi
appamāṇārammaṇātipi . navindriyā majjhimā domanassindriyaṃ hīnaṃ
tīṇindriyā paṇītā tīṇindriyā siyā majjhimā siyā paṇītā
cha indriyā siyā hīnā siyā majjhimā siyā paṇītā.
{243.6} Dasindriyā aniyatā anaññataññassāmītindriyaṃ
sammattaniyataṃ cattārindriyā siyā sammattaniyatā siyā aniyatā
domanassindriyaṃ siyā micchattaniyataṃ siyā aniyataṃ cha indriyā siyā
micchattaniyatā siyā sammattaniyatā siyā aniyatā.
{243.7} Sattindriyā anārammaṇā cattārindriyā na
vattabbā maggārammaṇātipi maggahetukātipi maggādhipatinotipi
anaññataññassāmītindriyaṃ na maggārammaṇaṃ siyā maggahetukaṃ siyā
maggādhipati siyā na vattabbaṃ maggahetukantipi maggādhipatītipi
aññindriyaṃ na maggārammaṇaṃ siyā maggahetukaṃ siyā maggādhipati
siyā na vattabbaṃ maggahetukantipi maggādhipatītipi navindriyā siyā
maggārammaṇā siyā maggahetukā siyā maggādhipatino siyā na
vattabbā maggārammaṇātipi maggahetukātipi maggādhipatinotipi.
{243.8} Dasindriyā siyā uppannā siyā uppādino na vattabbā
anuppannāti dvindriyā siyā uppannā siyā anuppannā na vattabbā
uppādinoti dasindriyā siyā uppannā siyā anuppannā siyā
Uppādino . siyā atītā siyā anāgatā siyā paccuppannā .
Sattindriyā anārammaṇā dvindriyā paccuppannārammaṇā
tīṇindriyā na vattabbā atītārammaṇātipi anāgatārammaṇātipi
paccuppannārammaṇātipi dasindriyā siyā atītārammaṇā siyā
anāgatārammaṇā siyā paccuppannārammaṇā siyā na vattabbā
atītārammaṇātipi anāgatārammaṇātipi paccuppannārammaṇātipi .
Siyā ajjhattā siyā bahiddhā siyā ajjhattabahiddhā.
{243.9} Sattindriyā anārammaṇā tīṇindriyā bahiddhārammaṇā
cattārindriyā siyā ajjhattārammaṇā siyā bahiddhārammaṇā siyā
ajjhattabahiddhārammaṇā aṭṭhindriyā siyā ajjhattārammaṇā siyā
bahiddhārammaṇā siyā ajjhattabahiddhārammaṇā siyā na vattabbā
ajjhattārammaṇātipi bahiddhārammaṇātipi ajjhattabahiddhārammaṇātipi .
Pañcindriyā anidassanasappaṭighā sattarasindriyā anidassanaappaṭighā.
[244] Cattārindriyā hetū aṭṭhārasindriyā na hetū .
Sattindriyā sahetukā navindriyā ahetukā cha indriyā siyā
sahetukā siyā ahetukā . sattindriyā hetusampayuttā navindriyā
hetuvippayuttā cha indriyā siyā hetusampayuttā siyā
hetuvippayuttā . cattārindriyā hetū ceva sahetukā ca navindriyā
na vattabbā hetū ceva sahetukā cātipi sahetukā ceva na ca
hetūtipi tīṇindriyā na vattabbā hetū ceva sahetukā cāti
Sahetukā ceva na ca hetū cha indriyā na vattabbā hetū ceva
sahetukā cāti siyā sahetukā ceva na ca hetū siyā na vattabbā
sahetukā ceva na ca hetūti. Cattārindriyā hetū ceva hetusampayuttā
ca navindriyā na vattabbā hetū ceva hetusampayuttā cātipi
hetusampayuttā ceva na ca hetūtipi tīṇindriyā na vattabbā
hetū ceva hetusampayuttā cāti hetusampayuttā ceva na ca hetū
cha indriyā na vattabbā hetū ceva hetusampayuttā cāti siyā
hetusampayuttā ceva na ca hetū siyā na vattabbā hetusampayuttā
ceva na ca hetūti . navindriyā na hetū ahetukā tīṇindriyā na
hetū sahetukā cattārindriyā na vattabbā na hetū sahetukātipi
na hetū ahetukātipi cha indriyā siyā na hetū sahetukā siyā
na hetū ahetukā.
[245] Sappaccayā saṅkhatā anidassanā . pañcindriyā sappaṭighā
sattarasindriyā appaṭighā . sattindriyā rūpā cuddasindriyā
arūpā jīvitindriyaṃ siyā rūpaṃ siyā arūpaṃ . dasindriyā lokiyā
tīṇindriyā lokuttarā navindriyā siyā lokiyā siyā lokuttarā .
Kenaci viññeyyā kenaci na viññeyyā.
[246] No āsavā . dasindriyā sāsavā tīṇindriyā
anāsavā navindriyā siyā sāsavā siyā anāsavā . paṇṇarasindriyā
āsavavippayuttā domanassindriyaṃ āsavasampayuttaṃ cha
Indriyā siyā āsavasampayuttā siyā āsavavippayuttā . dasindriyā
na vattabbā āsavā ceva sāsavā cāti sāsavā ceva no ca āsavā
tīṇindriyā na vattabbā āsavā ceva sāsavā cātipi sāsavā ceva
no ca āsavātipi navindriyā na vattabbā āsavā ceva sāsavā
cāti siyā sāsavā ceva no ca āsavā siyā na vattabbā sāsavā
ceva no ca āsavāti.
{246.1} Paṇṇarasindriyā na vattabbā āsavā ceva
āsavasampayuttā cātipi āsavasampayuttā ceva no ca āsavātipi
domanassindriyaṃ na vattabbaṃ āsavo ceva āsavasampayuttañcāti
āsavasampayuttañceva no ca āsavo cha indriyā na vattabbā
āsavā ceva āsavasampayuttā cāti siyā āsavasampayuttā ceva
no ca āsavā siyā na vattabbā āsavasampayuttā ceva no
ca āsavāti . navindriyā āsavavippayuttasāsavā tīṇindriyā
āsavavippayuttaanāsavā domanassindriyaṃ na vattabbaṃ
āsavavippayuttasāsavantipi āsavavippayuttaanāsavantipi tīṇindriyā
siyā āsavavippayuttasāsavā siyā āsavavippayuttaanāsavā cha
indriyā siyā āsavavippayuttasāsavā siyā āsavavippayutta-
anāsavā siyā na vattabbā āsavavippayuttasāsavātipi
āsavavippayuttaanāsavātipi.
[247] No saññojanā . dasindriyā saññojaniyā tīṇindriyā
asaññojaniyā navindriyā siyā saññojaniyā siyā asaññojaniyā .
Paṇṇarasindriyā saññojanavippayuttā domanassindriyaṃ saññojanasampayuttaṃ
Cha indriyā siyā saññojanasampayuttā siyā saññojanavippayuttā .
Dasindriyā na vattabbā saññojanā ceva saññojaniyā cāti
saññojaniyā ceva no ca saññojanā tīṇindriyā na vattabbā
saññojanā ceva saññojaniyā cātipi saññonijayā ceva no ca
saññojanātipi navindriyā na vattabbā saññojanā ceva
saññojaniyā cāti siyā saññojaniyā ceva no ca saññojanā
siyā na vattabbā saññojaniyā ceva no ca saññojanāti.
{247.1} Paṇṇarasindriyā na vattabbā saññojanā ceva
saññojanasampayuttā cātipi saññojanasampayuttā ceva no ca
saññojanātipi domanassindriyaṃ na vattabbaṃ saññojanañceva
saññojanasampayuttañcāti saññojanasampayuttañceva no ca
saññojanaṃ cha indriyā na vattabbā saññojanā ceva saññojana-
sampayuttā cāti siyā saññojanasampayuttā ceva no ca saññojanā
siyā na vattabbā saññojanasampayuttā ceva no ca saññojanāti.
{247.2} Navindriyā saññojanavippayuttasaññojaniyā tīṇindriyā
saññojanavippayuttaasaññojaniyā domanassindriyaṃ na vattabbaṃ
saññojanavippayuttasaññojaniyantipi saññojanavippayutta-
asaññojaniyantipi tīṇindriyā siyā saññojanavippayutta-
saññojaniyā siyā saññojanavippayuttaasaññojaniyā cha indriyā
siyā saññojanavippayuttasaññojaniyā siyā saññojanavippayutta-
asaññojaniyā siyā na vattabbā saññojanavippayuttasaññojaniyātipi
saññojanavippayuttaasaññojaniyātipi.
[248] No ganthā . dasindriyā ganthaniyā tīṇindriyā
aganthaniyā navindriyā siyā ganthaniyā siyā aganthaniyā .
Paṇṇarasindriyā ganthavippayuttā domanassindriyaṃ ganthasampayuttaṃ
cha indriyā siyā ganthasampayuttā siyā ganthavippayuttā .
Dasindriyā na vattabbā ganthā ceva ganthaniyā cāti ganthaniyā
ceva no ca ganthā tīṇindriyā na vattabbā ganthā ceva
ganthaniyā cātipi ganthaniyā ceva no ca ganthātipi navindriyā
na vattabbā ganthā ceva ganthaniyā cāti siyā ganthaniyā ceva no
ca ganthā siyā na vattabbā ganthaniyā ceva no ca ganthāti.
{248.1} Paṇṇarasindriyā na vattabbā ganthā ceva
ganthasampayuttā cātipi ganthasampayuttā ceva no ca ganthātipi
domanassindriyaṃ na vattabbaṃ gantho ceva ganthasampayuttañcāti
ganthasampayuttañceva no ca gantho cha indriyā na vattabbā
ganthā ceva ganthasampayuttā cāti siyā ganthasampayuttā ceva
no ca ganthā siyā na vattabbā ganthasampayuttā ceva no ca
ganthāti . navindriyā ganthavippayuttaganthaniyā tīṇindriyā
ganthavippayuttaaganthaniyā domanassindriyaṃ na vattabbaṃ
ganthavippayuttaganthaniyantipi ganthavippayuttaaganthaniyantipi
tīṇindriyā siyā ganthavippayuttaganthaniyā siyā
ganthavippayuttaaganthaniyā cha indriyā siyā ganthavippayutta-
ganthaniyā siyā ganthavippayuttaaganthaniyā siyā na
Vattabbā ganthavippayuttaganthaniyātipi ganthavippayuttaaganthaniyātipi.
[249] No oghā .pe. no yogā .pe. no nīvaraṇā.
Dasindriyā nīvaraṇiyā tīṇindriyā anīvaraṇiyā navindriyā siyā
nīvaraṇiyā siyā anīvaraṇiyā . paṇṇarasindriyā nīvaraṇavippayuttā
domanassindriyaṃ nīvaraṇasampayuttaṃ cha indriyā siyā nīvaraṇasampayuttā
siyā nīvaraṇavippayuttā . dasindriyā na vattabbā nīvaraṇā
ceva nīvaraṇiyā cāti nīvaraṇiyā ceva no ca nīvaraṇā tīṇindriyā
na vattabbā nīvaraṇā ceva nīvaraṇiyā cātipi nīvaraṇiyā ceva no
ca nīvaraṇātipi navindriyā na vattabbā nīvaraṇā ceva nīvaraṇiyā
cāti siyā nīvaraṇiyā ceva no ca nīvaraṇā siyā na vattabbā
nīvaraṇiyā ceva no ca nīvaraṇāti.
{249.1} Paṇṇarasindriyā na vattabbā nīvaraṇā ceva
nīvaraṇasampayuttā cātipi nīvaraṇasampayuttā ceva no ca nīvaraṇātipi
domanassindriyaṃ na vattabbaṃ nīvaraṇañceva nīvaraṇasampayuttañcātipi
nīvaraṇasampayuttañceva no ca nīvaraṇantipi cha indriyā na vattabbā
nīvaraṇā ceva nīvaraṇasampayuttā cāti siyā nīvaraṇasampayuttā ceva
no ca nīvaraṇā siyā na vattabbā nīvaraṇasampayuttā ceva no ca
nīvaraṇāti . navindriyā nīvaraṇavippayuttanīvaraṇiyā tīṇindriyā
nīvaraṇavippayuttaanīvaraṇiyā domanassindriyaṃ na vattabbaṃ nīvaraṇa-
vippayuttanīvaraṇiyantipi nīvaraṇavippayuttaanīvaraṇiyantipi tīṇindriyā
siyā nīvaraṇavippayuttanīvaraṇiyā siyā nīvaraṇavippayuttaanīvaraṇiyā
Cha indriyā siyā nīvaraṇavippayuttanīvaraṇiyā siyā nīvaraṇavippayutta-
anīvaraṇiyā siyā na vattabbā nīvaraṇavippayuttanīvaraṇiyātipi
nīvaraṇavippayuttaanīvaraṇiyātipi.
[250] No parāmāsā . dasindriyā parāmaṭṭhā tīṇindriyā
aparāmaṭṭhā navindriyā siyā parāmaṭṭhā siyā aparāmaṭṭhā .
Soḷasindriyā parāmāsavippayuttā cha indriyā siyā parāmāsasampayuttā
siyā parāmāsavippayuttā . dasindriyā na vattabbā parāmāsā
ceva parāmaṭṭhā cāti parāmaṭṭhā ceva no ca parāmāsā tīṇindriyā
na vattabbā parāmāsā ceva parāmaṭṭhā cātipi parāmaṭṭhā ceva
no ca parāmāsātipi navindriyā na vattabbā parāmāsā ceva
parāmaṭṭhā cāti siyā parāmaṭṭhā ceva no ca parāmāsā siyā na
vattabbā parāmaṭṭhā ceva no ca parāmāsāti . dasindriyā
parāmāsavippayuttaparāmaṭṭhā tīṇindriyā parāmāsavippayutta-
aparāmaṭṭhā tīṇindriyā siyā parāmāsavippayuttaparāmaṭṭhā
siyā parāmāsavippayuttaaparāmaṭṭhā cha indriyā siyā
parāmāsavippayuttaparāmaṭṭhā siyā parāmāsavippayuttaaparāmaṭṭhā
siyā na vattabbā parāmāsavippayuttaparāmaṭṭhātipi parāmāsa-
vippayuttaaparāmaṭṭhātipi.
[251] Sattindriyā anārammaṇā cuddasindriyā sārammaṇā
jīvitindriyaṃ siyā sārammaṇaṃ siyā anārammaṇaṃ . ekavīsatindriyā
No cittā manindriyaṃ cittaṃ . terasindriyā cetasikā aṭṭhindriyā
acetasikā jīvitindriyaṃ siyā cetasikaṃ siyā acetasikaṃ . terasindriyā
cittasampayuttā sattindriyā cittavippayuttā jīvitindriyaṃ siyā
cittasampayuttaṃ siyā cittavippayuttaṃ manindriyaṃ na vattabbaṃ cittena
sampayuttantipi cittena vippayuttantipi . terasindriyā cittasaṃsaṭṭhā
sattindriyā cittavisaṃsaṭṭhā jīvitindriyaṃ siyā cittasaṃsaṭṭhaṃ siyā
cittavisaṃsaṭṭhaṃ manindriyaṃ na vattabbaṃ cittena saṃsaṭṭhantipi cittena
visaṃsaṭṭhantipi . terasindriyā cittasamuṭṭhānā aṭṭhindriyā no
cittasamuṭṭhānā jīvitindriyaṃ siyā cittasamuṭṭhānaṃ siyā no
cittasamuṭṭhānaṃ.
{251.1} Terasindriyā cittasahabhuno aṭṭhindriyā no cittasahabhuno
jīvitindriyaṃ siyā cittasahabhū siyā no cittasahabhū . terasindriyā
cittānuparivattino aṭṭhindriyā no cittānuparivattino jīvitindriyaṃ
siyā cittānuparivatti siyā no cittānuparivatti . terasindriyā
cittasaṃsaṭṭhasamuṭṭhānā aṭṭhindriyā no cittasaṃsaṭṭhasamuṭṭhānā
jīvitindriyaṃ siyā cittasaṃsaṭṭhasamuṭṭhānaṃ siyā no cittasaṃsaṭṭhasamuṭṭhānaṃ .
Terasindriyā cittasaṃsaṭṭhasamuṭṭhānasahabhuno aṭṭhindriyā no
cittasaṃsaṭṭhasamuṭṭhānasahabhuno jīvitindriyaṃ siyā cittasaṃsaṭṭha-
samuṭṭhānasahabhū siyā no cittasaṃsaṭṭhasamuṭṭhānasahabhū . terasindriyā
cittasaṃsaṭṭhasamuṭṭhānānuparivattino aṭṭhindriyā no cittasaṃsaṭṭha-
samuṭṭhānānuparivattino jīvitindriyaṃ siyā cittasaṃsaṭṭhasamuṭṭhānānuparivatti
Siyā no cittasaṃsaṭṭhasamuṭṭhānānuparivatti . cha indriyā
ajjhattikā soḷasindriyā bāhirā . sattindriyā upādā
cuddasindriyā nupādā jīvitindriyaṃ siyā upādā siyā nupādā .
Navindriyā upādinnā cattārindriyā anupādinnā navindriyā
siyā upādinnā siyā anupādinnā.
[252] Nupādānā . dasindriyā upādāniyā tīṇindriyā
anupādāniyā navindriyā siyā upādāniyā siyā anupādāniyā .
Soḷasindriyā upādānavippayuttā cha indriyā siyā upādānasampayuttā
siyā upādānavippayuttā . dasindriyā na vattabbā
upādānā ceva upādāniyā cāti upādāniyā ceva no ca upādānā
tīṇindriyā na vattabbā upādānā ceva upādāniyā cātipi
upādāniyā ceva no ca upādānātipi navindriyā na vattabbā
upādānā ceva upādāniyā cāti siyā upādāniyā ceva no ca
upādānā siyā na vattabbā upādāniyā ceva no ca upādānāti.
{252.1} Soḷasindriyā na vattabbā upādānā ceva upādāna-
sampayuttā cātipi upādānasampayuttā ceva no ca upādānātipi cha
indriyā na vattabbā upādānā ceva upādānasampayuttā cāti siyā
upādānasampayuttā ceva no ca upādānā siyā na vattabbā upādāna-
sampayuttā ceva no ca upādānāti . Dasindriyā upādānavippayutta-
upādāniyā tīṇindriyā upādānavippayuttaanupādāniyā
Tīṇindriyā siyā upādānavippayuttaupādāniyā siyā upādāna-
vippayuttaanupādāniyā cha indriyā siyā upādānavippayutta-
upādāniyā siyā upādānavippayuttaanupādāniyā siyā na vattabbā
upādānavippayuttaupādāniyātipi upādānavippayuttaanupādāniyātipi.
[253] No kilesā . dasindriyā saṅkilesikā tīṇindriyā
asaṅkilesikā navindriyā siyā saṅkilesikā siyā asaṅkilesikā .
Paṇṇarasindriyā asaṅkiliṭṭhā domanassindriyaṃ saṅkiliṭṭhaṃ cha
indriyā siyā saṅkiliṭṭhā siyā asaṅkiliṭṭhā . paṇṇarasindriyā
kilesavippayuttā domanassindriyaṃ kilesasampayuttaṃ cha indriyā
siyā kilesasampayuttā siyā kilesavippayuttā.
{253.1} Dasindriyā na vattabbā kilesā ceva saṅkilesikā cāti
saṅkilesikā ceva no ca kilesā tīṇindriyā na vattabbā kilesā ceva
saṅkilesikā cātipi saṅkilesikā ceva no ca kilesātipi navindriyā na
vattabbā kilesā ceva saṅkilesikā cāti siyā saṅkilesikā ceva no ca
kilesā siyā na vattabbā saṅkilesikā ceva no ca kilesāti.
{253.2} Paṇṇarasindriyā na vattabbā kilesā ceva saṅkiliṭṭhā
cātipi saṅkiliṭṭhā ceva no ca kilesātipi domanassindriyaṃ na vattabbaṃ
kileso ceva saṅkiliṭṭhañcāti saṅkiliṭṭhañceva no ca kileso cha
indriyā na vattabbā kilesā ceva saṅkiliṭṭhā cāti siyā
saṅkiliṭṭhā ceva no ca kilesā siyā na vattabbā saṅkiliṭṭhā
Ceva no ca kilesāti.
{253.3} Paṇṇarasindriyā na vattabbā kilesā ceva
kilesasampayuttā cātipi kilesasampayuttā ceva no ca kilesātipi
domanassindriyaṃ na vattabbaṃ kileso ceva kilesasampayuttañcāti
kilesasampayuttañceva no ca kileso cha indriyā na vattabbā
kilesā ceva kilesasampayuttā cāti siyā kilesasampayuttā ceva
no ca kilesā siyā na vattabbā kilesasampayuttā ceva no ca
kilesāti.
{253.4} Navindriyā kilesavippayuttasaṅkilesikā tīṇindriyā
kilesavippayuttaasaṅkilesikā domanassindriyaṃ na vattabbaṃ
kilesavippayuttasaṅkilesikantipi kilesavippayuttaasaṅkilesikantipi
tīṇindriyā siyā kilesavippayuttasaṅkilesikā siyā kilesavippayutta-
asaṅkilesikā cha indriyā siyā kilesavippayuttasaṅkilesikā siyā
kilesavippayuttaasaṅkilesikā siyā na vattabbā kilesavippayutta-
saṅkilesikātipi kilesavippayuttaasaṅkilesikātipi.
[254] Paṇṇarasindriyā na dassanena pahātabbā sattindriyā
siyā dassanena pahātabbā siyā na dassanena pahātabbā .
Paṇṇarasindriyā na bhāvanāya pahātabbā sattindriyā siyā bhāvanāya
pahātabbā siyā na bhāvanāya pahātabbā . paṇṇarasindriyā na
dassanena pahātabbahetukā sattindriyā siyā dassanena pahātabbahetukā
siyā na dassanena pahātabbahetukā . paṇṇarasindriyā na bhāvanāya
pahātabbahetukā sattindriyā siyā bhāvanāya pahātabbahetukā
Siyā na bhāvanāya pahātabbahetukā . navindriyā avitakkā
domanassindriyaṃ savitakkaṃ dvādasindriyā siyā savitakkā siyā
avitakkā . navindriyā avicārā domanassindriyaṃ savicāraṃ dvādasindriyā
siyā savicārā siyā avicārā . ekādasindriyā appītikā
ekādasindriyā siyā sappītikā siyā appītikā . ekādasindriyā
na pītisahagatā ekādasindriyā siyā pītisahagatā siyā na pītisahagatā.
{254.1} Dvādasindriyā na sukhasahagatā dasindriyā siyā
sukhasahagatā siyā na sukhasahagatā . dvādasindriyā na upekkhāsahagatā
dasindriyā siyā upekkhāsahagatā siyā na upekkhāsahagatā .
Dasindriyā kāmāvacarā tīṇindriyā na kāmāvacarā navindriyā
siyā kāmāvacarā siyā na kāmāvacarā . terasindriyā na rūpāvacarā
navindriyā siyā rūpāvacarā siyā na rūpāvacarā . cuddasindriyā
na arūpāvacarā aṭṭhindriyā siyā arūpāvacarā siyā na arūpāvacarā.
{254.2} Dasindriyā pariyāpannā tīṇindriyā apariyāpannā
navindriyā siyā pariyāpannā siyā apariyāpannā . ekādasindriyā
aniyyānikā anaññataññassāmītindriyaṃ niyyānikaṃ dasindriyā
siyā niyyānikā siyā aniyyānikā . dasindriyā aniyatā
anaññataññassāmītindriyaṃ niyataṃ ekādasindriyā siyā
niyatā siyā aniyatā . dasindriyā sauttarā tīṇindriyā
anuttarā navindriyā siyā sauttarā siyā anuttarā .
Paṇṇarasindriyā araṇā domanassindriyaṃ saraṇaṃ
Cha indriyā siyā saraṇā siyā araṇāti.
Pañhāpucchakaṃ.
Indriyavibhaṅgo samatto.
-----------
Paccayākāravibhaṅgo
[255] Avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ
viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā
phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā
upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā
jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
[256] Tattha katamā avijjā dukkhe aññāṇaṃ dukkhasamudaye
aññāṇaṃ dukkhanirodhe aññāṇaṃ dukkhanirodhagāminiyā paṭipadāya
aññāṇaṃ ayaṃ vuccati avijjā.
[257] Tattha katame avijjāpaccayā saṅkhārā puññābhisaṅkhāro
apuññābhisaṅkhāro āneñjābhisaṅkhāro kāyasaṅkhāro vacīsaṅkhāro
cittasaṅkhāro . tattha katamo puññābhisaṅkhāro kusalā cetanā
kāmāvacarā rūpāvacarā dānamayā sīlamayā bhāvanāmayā ayaṃ vuccati
puññābhisaṅkhāro . tattha katamo apuññābhisaṅkhāro akusalā cetanā
Kāmāvacarā ayaṃ vuccati apuññābhisaṅkhāro . tattha katamo
āneñjābhisaṅkhāro kusalā cetanā arūpāvacarā ayaṃ vuccati
āneñjābhisaṅkhāro . tattha katamo kāyasaṅkhāro kāyasañcetanā
kāyasaṅkhāro vacīsañcetanā vacīsaṅkhāro manosañcetanā cittasaṅkhāro.
Ime vuccanti avijjāpaccayā saṅkhārā.
[258] Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ cakkhuviññāṇaṃ
sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ
manoviññāṇaṃ idaṃ vuccati saṅkhārapaccayā viññāṇaṃ.
[259] Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ atthi nāmaṃ
atthi rūpaṃ . tattha katamaṃ nāmaṃ vedanā saññā cetanā phasso
manasikāro idaṃ vuccati nāmaṃ . tattha katamaṃ rūpaṃ cattāro ca mahābhūtā
catunnañca mahābhūtānaṃ upādāya rūpaṃ idaṃ vuccati rūpaṃ . iti
idañca nāmaṃ idañca rūpaṃ idaṃ vuccati viññāṇapaccayā nāmarūpaṃ.
[260] Tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ cakkhāyatanaṃ
sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ idaṃ vuccati
nāmarūpapaccayā saḷāyatanaṃ.
[261] Tattha katamo saḷāyatanapaccayā phasso cakkhusamphasso
sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso
manosamphasso ayaṃ vuccati saḷāyatanapaccayā phasso.
[262] Tattha katamā phassapaccayā vedanā cakkhusamphassajā
vedanā sotasamphassajā vedanā ghānasamphassajā vedanā
jivhāsamphassajā vedanā kāyasamphassajā vedanā manosamphassajā
vedanā ayaṃ vuccati phassapaccayā vedanā .
[263] Tattha katamā vedanāpaccayā taṇhā rūpataṇhā saddataṇhā
gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ayaṃ vuccati
vedanāpaccayā taṇhā.
[264] Tattha katamaṃ taṇhāpaccayā upādānaṃ kāmupādānaṃ
diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānaṃ idaṃ vuccati taṇhāpaccayā
upādānaṃ.
[265] Tattha katamo upādānapaccayā bhavo duvidhena bhavo
atthi kammabhavo atthi upapattibhavo . tattha katamo kammabhavo
puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro ayaṃ vuccati
kammabhavo sabbampi bhavagāmikammaṃ kammabhavo . tattha katamo upapattibhavo
kāmabhavo rūpabhavo arūpabhavo saññābhavo asaññābhavo nevasaññā-
nāsaññābhavo ekavokārabhavo catuvokārabhavo pañcavokārabhavo
ayaṃ vuccati upapattibhavo . iti ayañca kammabhavo ayañca upapattibhavo
ayaṃ vuccati upādānapaccayā bhavo.
[266] Tattha katamā bhavapaccayā jāti yā tesaṃ tesaṃ sattānaṃ
tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṃ
Pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccati bhavapaccayā jāti.
[267] Tattha katamaṃ jātipaccayā jarāmaraṇaṃ atthi jarā atthi
maraṇaṃ . tattha katamā jarā yā tesaṃ tesaṃ sattānaṃ tamhi tamhi
sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno
saṃhāni indriyānaṃ paripāko ayaṃ vuccati jarā . tattha katamaṃ
maraṇaṃ yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti
cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo
kaḷevarassa nikkhepo jīvitindriyassa upacchedo idaṃ vuccati maraṇaṃ .
Iti ayañca jarā idañca maraṇaṃ idaṃ vuccati jātipaccayā jarāmaraṇaṃ.
[268] Tattha katamo soko ñātibyasanena vā phuṭṭhassa bhogabyasanena
vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa
diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena
samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā
socitattaṃ antosoko antoparisoko cetaso parijjhāyanā domanassaṃ
sokasallaṃ ayaṃ vuccati soko.
[269] Tattha katamo paridevo ñātibyasanena vā phuṭṭhassa
bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena
vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena
samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo
Paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ vācā palāpo
vippalāpo lālapo lālapanā lālapitattaṃ ayaṃ vuccati paridevo.
[270] Tattha katamaṃ dukkhaṃ yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ
kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā
vedanā idaṃ vuccati dukkhaṃ.
[271] Tattha katamaṃ domanassaṃ yaṃ cetasikaṃ asātaṃ cetasikaṃ
dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā
dukkhā vedanā idaṃ vuccati domanassaṃ.
[272] Tattha katamo upāyāso ñātibyasanena vā phuṭṭhassa
bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena
vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena
samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa āyāso
upāyāso āyāsitattaṃ upāyāsitattaṃ ayaṃ vuccati upāyāso.
[273] Evametassa kevalassa dukkhakkhandhassa samudayo hotīti
evametassa kevalassa dukkhakkhandhassa saṅgati hoti samāgamo hoti
samodhānaṃ hoti pātubhāvo hoti tena vuccati evametassa kevalassa
dukkhakkhandhassa samudayo hotīti.
Suttantabhājanīyaṃ.
[274] Avijjāpaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ
viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā
Phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā
upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā
jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.
[275] Avijjāpaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ
viññāṇapaccayā nāmaṃ nāmapaccayā phasso phassapaccayā vedanā
vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā
bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
[276] Avijjāpaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ
viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ
chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā
taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā
jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa
samudayo hoti.
[277] Avijjāpaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ
viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ
saḷāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā taṇhā
taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā
jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa
Samudayo hoti.
Paccayacatukkaṃ.
[278] Avijjāpaccayā saṅkhāro avijjāhetuko saṅkhārapaccayā
viññāṇaṃ saṅkhārahetukaṃ viññāṇapaccayā nāmaṃ viññāṇahetukaṃ
nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ chaṭṭhāyatanapaccayā phasso
chaṭṭhāyatanahetuko phassapaccayā vedanā phassahetukā vedanāpaccayā
taṇhā vedanāhetukā taṇhāpaccayā upādānaṃ taṇhāhetukaṃ
upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
[279] Avijjāpaccayā saṅkhāro avijjāhetuko saṅkhārapaccayā
viññāṇaṃ saṅkhārahetukaṃ viññāṇapaccayā nāmaṃ viññāṇahetukaṃ
nāmapaccayā phasso nāmahetuko phassapaccayā vedanā phassahetukā
vedanāpaccayā taṇhā vedanāhetukā taṇhāpaccayā upādānaṃ
taṇhāhetukaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā
jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.
[280] Avijjāpaccayā saṅkhāro avijjāhetuko saṅkhārapaccayā
viññāṇaṃ saṅkhārahetukaṃ viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ
nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukaṃ chaṭṭhāyatanapaccayā phasso
chaṭṭhāyatanahetuko phassapaccayā vedanā phassahetukā vedanāpaccayā
taṇhā vedanāhetukā taṇhāpaccayā upādānaṃ taṇhāhetukaṃ
Upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
[281] Avijjāpaccayā saṅkhāro avijjāhetuko saṅkhārapaccayā
viññāṇaṃ saṅkhārahetukaṃ viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ
nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukaṃ saḷāyatanapaccayā
phasso saḷāyatanahetuko phassapaccayā vedanā phassahetukā vedanāpaccayā
taṇhā vedanāhetukā taṇhāpaccayā upādānaṃ taṇhāhetukaṃ
upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Hetucatukkaṃ.
[282] Avijjāpaccayā saṅkhāro avijjāsampayutto saṅkhārapaccayā
viññāṇaṃ saṅkhārasampayuttaṃ viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ
nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ chaṭṭhāyatanapaccayā
phasso chaṭṭhāyatanasampayutto phassapaccayā vedanā phassasampayuttā
vedanāpaccayā taṇhā vedanāsampayuttā taṇhāpaccayā
upādānaṃ taṇhāsampayuttaṃ upādānapaccayā bhavo bhavapaccayā
jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa
samudayo hoti.
[283] Avijjāpaccayā saṅkhāro avijjāsampayutto saṅkhārapaccayā
viññāṇaṃ saṅkhārasampayuttaṃ viññāṇapaccayā nāmaṃ
Viññāṇasampayuttaṃ nāmapaccayā phasso nāmasampayutto phassapaccayā
vedanā phassasampayuttā vedanāpaccayā taṇhā vedanāsampayuttā
taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ upādānapaccayā
bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
[284] Avijjāpaccayā saṅkhāro avijjāsampayutto saṅkhārapaccayā
viññāṇaṃ saṅkhārasampayuttaṃ viññāṇapaccayā nāmarūpaṃ viññāṇa-
sampayuttaṃ nāmaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ
chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto phassapaccayā vedanā
phassasampayuttā vedanāpaccayā taṇhā vedanāsampayuttā taṇhāpaccayā
upādānaṃ taṇhāsampayuttaṃ upādānapaccayā bhavo bhavapaccayā jāti
jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa
samudayo hoti.
[285] Avijjāpaccayā saṅkhāro avijjāsampayutto saṅkhārapaccayā
viññāṇaṃ saṅkhārasampayuttaṃ viññāṇapaccayā nāmarūpaṃ viññāṇa-
sampayuttaṃ nāmaṃ nāmarūpapaccayā saḷāyatanaṃ nāmasampayuttaṃ
saḷāyatanapaccayā phasso saḷāyatanasampayutto phassapaccayā vedanā
phassasampayuttā vedanāpaccayā taṇhā vedanāsampayuttā
taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ upādānapaccayā bhavo
bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa
Dukkhakkhandhassa samudayo hoti.
Sampayuttacatukkaṃ.
[286] Avijjāpaccayā saṅkhāro saṅkhārapaccayāpi avijjā
saṅkhārapaccayā viññāṇaṃ viññāṇapaccayāpi saṅkhāro viññāṇapaccayā
nāmaṃ nāmapaccayāpi viññāṇaṃ nāmapaccayā chaṭṭhāyatanaṃ
chaṭṭhāyatanapaccayāpi nāmaṃ chaṭṭhāyatanapaccayā phasso phassapaccayāpi
chaṭṭhāyatanaṃ phassapaccayā vedanā vedanāpaccayāpi phasso vedanāpaccayā
taṇhā taṇhāpaccayāpi vedanā taṇhāpaccayā upādānaṃ
upādānapaccayāpi taṇhā upādānapaccayā bhavo bhavapaccayā jāti
jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa
samudayo hoti.
[287] Avijjāpaccayā saṅkhāro saṅkhārapaccayāpi avijjā saṅkhārapaccayā
viññāṇaṃ viññāṇaṃ viññāṇapaccayāpi saṅkhāro viññāṇapaccayā
nāmaṃ nāmapaccayāpi viññāṇaṃ nāmapaccayā phasso phassapaccayāpi
nāmaṃ phassapaccayā vedanā vedanāpaccayāpi phasso vedanāpaccayā
taṇhā taṇhāpaccayāpi vedanā taṇhāpaccayā upādānaṃ
upādānapaccayāpi taṇhā upādānapaccayā bhavo bhavapaccayā jāti
jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa
samudayo hoti.
[288] Avijjāpaccayā saṅkhāro saṅkhārapaccayāpi avijjā
Saṅkhārapaccayā viññāṇaṃ viññāṇapaccayāpi saṅkhāro viññāṇapaccayā
nāmarūpaṃ nāmarūpapaccayāpi viññāṇaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ
chaṭṭhāyatanapaccayāpi nāmarūpaṃ chaṭṭhāyatanapaccayā phasso
phassapaccayāpi chaṭṭhāyatanaṃ phassapaccayā vedanā vedanāpaccayāpi
phasso vedanāpaccayā taṇhā taṇhāpaccayāpi vedanā taṇhāpaccayā
upādānaṃ upādānapaccayāpi taṇhā upādānapaccayā bhavo bhavapaccayā
jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa
samudayo hoti.
[289] Avijjāpaccayā saṅkhāro saṅkhārapaccayāpi avijjā
saṅkhārapaccayā viññāṇaṃ viññāṇapaccayāpi saṅkhāro
viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayāpi viññāṇaṃ nāmarūpapaccayā
saḷāyatanaṃ saḷāyatanapaccayāpi nāmarūpaṃ saḷāyatanapaccayā phasso
phassapaccayāpi saḷāyatanaṃ phassapaccayā vedanā vedanāpaccayāpi
phasso vedanāpaccayā taṇhā taṇhāpaccayāpi vedanā taṇhāpaccayā
upādānaṃ upādānapaccayāpi taṇhā upādānapaccayā bhavo
bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa
dukkhakkhandhassa samudayo hoti.
Aññamaññacatukkaṃ.
[290] Saṅkhārapaccayā avijjā .pe. viññāṇapaccayā avijjā
.pe. nāmapaccayā avijjā .pe. chaṭṭhāyatanapaccayā avijjā
.pe. Phassapaccayā avijjā .pe. vedanāpaccayā avijjā .pe.
Taṇhāpaccayā avijjā .pe. upādānapaccayā avijjā .pe.
Avijjāpaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā
nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso
phassapaccayā vedanā vedāpaccayā taṇhā taṇhāpaccayā upādānaṃ
upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Mātikā.
[291] Katame dhammā akusalā yasmiṃ samaye akusalaṃ cittaṃ
uppannaṃ hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ rūpārammaṇaṃ vā
saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ
vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye avijjāpaccayā
saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ
nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā
vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ
upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
[292] Tattha katamā avijjā yaṃ aññāṇaṃ adassanaṃ .pe.
Avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati avijjā.
[293] Tattha katamo avijjāpaccayā saṅkhāro yā cetanā
Sañcetanā sañcetayitattaṃ ayaṃ vuccati avijjāpaccayā saṅkhāro.
[294] Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ yaṃ cittaṃ mano
mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ
viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ vuccati saṅkhārapaccayā
viññāṇaṃ.
[295] Tattha katamaṃ viññāṇapaccayā nāmaṃ vedanākkhandho
saññākkhandho saṅkhārakkhandho idaṃ vuccati viññāṇapaccayā nāmaṃ.
[296] Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ yaṃ cittaṃ mano
mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ
viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ vuccati nāmapaccayā
chaṭṭhāyatanaṃ.
[297] Tattha katamo chaṭṭhāyatanapaccayā phasso yo phasso
phusanā samphusanā samphusitattaṃ ayaṃ vuccati chaṭṭhāyatanapaccayā phasso.
[298] Tattha katamā phassapaccayā vedanā yaṃ cetasikaṃ sātaṃ
cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā
sātā sukhā vedanā ayaṃ vuccati phassapaccayā vedanā.
[299] Tattha katamā vedanāpaccayā taṇhā yo rāgo sārāgo
anunayo anurodho nandī nandīrāgo cittassa sārāgo ayaṃ vuccati
vedanāpaccayā taṇhā.
[300] Tattha katamaṃ taṇhāpaccayā upādānaṃ yā diṭṭhi
Diṭṭhigataṃ .pe. titthāyatanaṃ vipariyesaggāho idaṃ vuccati taṇhāpaccayā
upādānaṃ.
The Pali Tipitaka in Roman Character Volume 35 page 1-194.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=1&items=1118
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=1&items=1118&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=1&items=1118
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=35&item=1&items=1118
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=35&i=1
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=1
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=1
Contents of The Tipitaka Volume 35
http://84000.org/tipitaka/read/?index_35
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com