ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [38]  Athakho  1-  so  nāgo  addasa  bhagavantaṃ  paviṭṭhaṃ  disvāna
dukkhī  2-  dummano  padhūpāsi  3-  .  athakho bhagavato etadahosi yannūnāhaṃ
imassa    nāgassa    anupahacca    chaviñca   cammañca   maṃsañca   nhāruñca
aṭṭhiñca   aṭṭhimiñjañca   tejasā   tejaṃ  pariyādeyyanti  4-  .  athakho
bhagavā   tathārūpaṃ  iddhābhisaṅkhāraṃ  abhisaṅkharitvā  padhūpāsi  .  athakho  so
nāgo   makkhaṃ   asahanto  pajjali  .  bhagavāpi  tejodhātuṃ  samāpajjitvā
pajjali   .   ubhinnaṃ  sañjotibhūtānaṃ  5-  agyāgāraṃ  ādittaṃ  viya  hoti
sampajjalitaṃ   sañjotibhūtaṃ   6-   .   athakho   te   jaṭilā   agyāgāraṃ
parivāretvā   evamāhaṃsu   abhirūpo   vata   bho   mahāsamaṇo   nāgena
viheṭhiyatīti   7-   .   athakho  bhagavā  tassā  rattiyā  accayena  tassa
@Footnote: 1 Ma. addasā kho so bhagavantaṃ paviṭṭhaṃ .   2 Ma. ayaṃ pāṭho na dissati.
@3 Ma. padhūpāyi. ito paraṃ īdisameva .   4 Ma. Yu. pariyādiyeyyanti.
@5-6 sajjotibhūtānaṃ sajjotibhūtantipi pāṭhā .     7 Yu. viheṭhissatīti.
Nāgassa    anupahacca    chaviñca   cammañca   maṃsañca   nhāruñca   aṭṭhiñca
aṭṭhimiñjañca    tejasā    tejaṃ    pariyādayitvā    patte   pakkhipitvā
uruvelakassapassa     jaṭilassa    dassesi    ayante    kassapa    nāgo
pariyādinno   assa   tejasā   tejoti   .   athakho   uruvelakassapassa
jaṭilassa    etadahosi    mahiddhiko    kho    mahāsamaṇo    mahānubhāvo
yatra    hi    nāma    caṇḍassa    nāgarājassa   iddhimato   āsīvisassa
ghoravisassa   tejasā   tejaṃ   pariyādayissati  na  tveva  ca  kho  arahā
yathā ahanti.
     [39] Nerañjarāya bhagavā uruvelakassapaṃ jaṭilamavoca
        sace te kassapa agaru viharemu ajjuṇho aggisaraṇamhīti.
        Na kho me mahāsamaṇa garu phāsukāmo ca 1- taṃ nivāremi
        caṇḍettha nāgarājā iddhimā āsīviso ghoraviso so
taṃ mā viheṭhesīti.
        Appeva 2- maṃ na viheṭheyya iṅgha tvaṃ kassapa anujānāhi
agyāgāranti.
        Dinnanti naṃ viditvā abhīto 3- pāvisi bhayamatīto.
        Disvā isiṃ paviṭṭhaṃ ahināgo dummano padhūpāsi.
        Sumanamānaso 4- na vimano 5- manussanāgopi tattha padhūpāsi.
@Footnote: 1 Yu. phāsukāmo va .     2 Po. appeva nāma .   3 Yu. asambhīto.
@4 Yu. sumānaso. 5 Sī. Ma. adhimano. Yu. avimano.
        Makkhañca asahamāno ahināgo pāvakova pajjali.
        Tejodhātukusalo manussanāgopi tattha 1- pajjali.
        Ubhinnaṃ sañjotibhūtānaṃ agyāgāraṃ [2]- udiccare.
        Jaṭilā abhirūpo vata bho mahāsamaṇo nāgena viheṭhiyatīti
bhaṇanti 3-.
        Atha 4- rattiyā accayena ahināgassa 5- acciyo na
        honti 6-. Iddhimato pana ṭhitā 7- anekavaṇṇā acciyo
        honti. Nīlā atha lohitakā 8- mañjeṭṭhā pītakā
        phalikavaṇṇāyo aṅgirasassa kāye anekavaṇṇā acciyo honti.
        Pattamhi odahitvā ahināgaṃ brāhmaṇassa dassesi ayaṃ te
        kassapa nāgo pariyādinno assa tejasā tejoti 9-.
     Athakho   uruvelakassapo  jaṭilo  bhagavato  iminā  iddhipāṭihāriyena
abhippasanno    bhagavantaṃ   etadavoca   idheva   mahāsamaṇa   viharaṃ   10-
ahante dhuvabhattenāti.
                      Paṭhamaṃ pāṭihāriyaṃ
     [40]    Athakho   bhagavā   uruvelakassapassa   jaṭilassa   assamassa
@Footnote: 1 Rā. tattheva .   2 Ma. ādittaṃ hoti sampajjalitaṃ sañjotibhūtaṃ.
@3 Sī. iti bhaṇanti .  4 Ma. atha tassā .   Yu. athakho tassā .   5 Sī. yāva nāgassa.
@Ma. Yu. hatā nāgassa .  6 Sī. Ma. Yu. honti .   7 Sī. patthatā.
@8 Sī. Ma. Yu. salohitikā. 9 nerañjarāya bhagavātiādigāthāyo
@pacchā pakkhittāti tabbaṇṇanāyaṃ vuttaṃ. 10 Po. viharatha.
Avidūre   aññatarasmiṃ  vanasaṇḍe  vihāsi  .  athakho  cattāro  mahārājā
abhikkantāya     rattiyā     abhikkantavaṇṇā     kevalakappaṃ     vanasaṇḍaṃ
obhāsetvā    yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ
abhivādetvā catuddisā aṭṭhaṃsu seyyathāpi mahantā aggikkhandhā.
     {40.1}  Athakho  uruvelakassapo  jaṭilo  tassā  rattiyā accayena
yena   bhagavā   tenupasaṅkami   upasaṅkamitvā  bhagavantaṃ  etadavoca  kālo
mahāsamaṇa  niṭṭhitaṃ  bhattaṃ  ke  nu  kho  te  mahāsamaṇa abhikkantāya rattiyā
abhikkantavaṇṇā    kevalakappaṃ    vanasaṇḍaṃ    obhāsetvā    yena   tvaṃ
tenupasaṅkamiṃsu    upasaṅkamitvā    taṃ   abhivādetvā   catuddisā   aṭṭhaṃsu
seyyathāpi   mahantā   aggikkhandhāti   .  ete  kho  kassapa  cattāro
mahārājā    yenāhaṃ    tenupasaṅkamiṃsu    dhammassavanāyāti   .   athakho
uruvelakassapassa    jaṭilassa    etadahosi   mahiddhiko   kho   mahāsamaṇo
mahānubhāvo   yatra   hi   nāma   cattāropi  mahārājā  upasaṅkamissanti
dhammassavanāya   na   tveva   ca   kho  arahā  yathā  ahanti  .  athakho
bhagavā    uruvelakassapassa    jaṭilassa    bhattaṃ    bhuñjitvā    tasmiṃyeva
vanasaṇḍe vihāsi.
                     Dutiyaṃ pāṭihāriyaṃ.
     [41]    Athakho   sakko   devānamindo   abhikkantāya   rattiyā
abhikkantavaṇṇo   1-   kevalakappaṃ   vanasaṇḍaṃ  obhāsetvā  yena  bhagavā
@Footnote: 1 sabbattha abhikkantavaṇṇāti dissati. tattha kāraṇaṃ pariyesitabbaṃ.
Tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
aṭṭhāsi     seyyathāpi     mahāaggikkhandho     purimāhi     vaṇṇanibhāhi
abhikkantataro   ca   paṇītataro   ca   .   athakho  uruvelakassapo  jaṭilo
tassā   rattiyā   accayena   yena   bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ    etadavoca    kālo    [1]-    mahāsamaṇa   niṭṭhitaṃ   bhattaṃ
ko   nu   kho   so   mahāsamaṇa   abhikkantāya  rattiyā  abhikkantavaṇṇo
kevalakappaṃ     vanasaṇḍaṃ    obhāsetvā    yena    tvaṃ    tenupasaṅkami
upasaṅkamitvā    taṃ    abhivādetvā    ekamantaṃ   aṭṭhāsi   seyyathāpi
mahāaggikkhandho    purimāhi   vaṇṇanibhāhi   abhikkantataro   ca   paṇītataro
cāti    .    eso   kho   kassapa   sakko   devānamindo   yenāhaṃ
tenupasaṅkami   dhammassavanāyāti   .   athakho   uruvelakassapassa   jaṭilassa
etadahosi    mahiddhiko    kho    mahāsamaṇo   mahānubhāvo   yatra   hi
nāma  sakko  2-  devānamindo  upasaṅkamissati  dhammassavanāya  na  tveva
ca   kho   arahā   yathā   ahanti   .  athakho  bhagavā  uruvelakassapassa
jaṭilassa bhattaṃ bhuñjitvā tasmiṃyeva vanasaṇḍe vihāsi.
                     Tatiyaṃ pāṭihāriyaṃ.
     [42]  Athakho  brahmā  sahampati abhikkantāya rattiyā abhikkantavaṇṇo
kevalakappaṃ    vanasaṇḍaṃ    obhāsetvā    yena    bhagavā   tenupasaṅkami
upasaṅkamitvā      bhagavantaṃ     abhivādetvā     ekamantaṃ     aṭṭhāsi
seyyathāpi    mahāaggikkhandho    purimāhi    vaṇṇanibhāhi    abhikkantataro
@Footnote: 1 Ma. kho .    2 Ma. Yu. sakkopi.
Ca   paṇītataro   ca   .  athakho  uruvelakassapo  jaṭilo  tassā  rattiyā
accayena    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
etadavoca   kālo   mahāsamaṇa   niṭṭhitaṃ   bhattaṃ   ko   nu   kho   so
mahāsamaṇa     abhikkantāya     rattiyā     abhikkantavaṇṇo    kevalakappaṃ
vanasaṇḍaṃ    obhāsetvā    yena    tvaṃ    tenupasaṅkami   upasaṅkamitvā
taṃ    abhivādetvā   ekamantaṃ   aṭṭhāsi   seyyathāpi   mahāaggikkhandho
purimāhi   vaṇṇanibhāhi   abhikkantataro   ca   paṇītataro   cāti  .  eso
kho  kassapa  brahmā  sahampati  yenāhaṃ  tenupasaṅkami  dhammassavanāyāti .
Athakho    uruvelakassapassa    jaṭilassa    etadahosi    mahiddhiko    kho
mahāsamaṇo   mahānubhāvo   yatra   hi   nāma   brahmā   1-   sahampati
upasaṅkamissati  dhammassavanāya  na  tveva  ca  kho  arahā  yathā  ahanti.
Athakho   bhagavā   uruvelakassapassa   jaṭilassa   bhattaṃ  bhuñjitvā  tasmiṃyeva
vanasaṇḍe vihāsi.
                    Catutthaṃ pāṭihāriyaṃ.
     [43]  Tena  kho  pana  samayena uruvelakassapassa jaṭilassa mahāyañño
paccupaṭṭhito   hoti   .   kevalakappā   ca   aṅgamagadhā  pahūtaṃ  khādanīyaṃ
bhojanīyaṃ   ādāya   abhikkamitukāmā   honti  .  athakho  uruvelakassapassa
jaṭilassa    etadahosi   etarahi   kho   me   mahāyañño   paccupaṭṭhito
kevalakappā    ca    aṅgamagadhā    pahūtaṃ   khādanīyaṃ   bhojanīyaṃ   ādāya
abhikkamissanti     sace    mahāsamaṇo    mahājanakāye    iddhipāṭihāriyaṃ
@Footnote: 1 Ma. Yu. brahmāpi.
Karissati   mahāsamaṇassa   lābhasakkāro   abhivaḍḍhissati   mama  lābhasakkāro
parihāyissati   aho   nūna   mahāsamaṇo   svātanāya   nāgaccheyyāti .
Athakho   bhagavā  uruvelakassapassa  jaṭilassa  cetasā  cetoparivitakkamaññāya
uttarakuruṃ    gantvā    tato    piṇḍapātaṃ    āharitvā   anotattadahe
paribhuñjitvā tattheva divāvihāraṃ akāsi.
     {43.1}  Athakho  uruvelakassapo  jaṭilo  tassā  rattiyā accayena
yena   bhagavā   tenupasaṅkami   upasaṅkamitvā  bhagavantaṃ  etadavoca  kālo
mahāsamaṇa   niṭṭhitaṃ  bhattaṃ  kiṃ  nu  kho  mahāsamaṇa  hiyyo  nāgamāsi  apica
mayaṃ   taṃ   sarāma   kiṃ   nu   kho   mahāsamaṇo   nāgacchatīti  khādanīyassa
ca  1-  te  paṭiviso  2-  ṭhapitoti . Nanu te kassapa etadahosi etarahi
kho    me    mahāyañño   paccupaṭṭhito   kevalakappā   ca   aṅgamagadhā
pahūtaṃ   khādanīyaṃ   bhojanīyaṃ   ādāya   abhikkamissanti   sace   mahāsamaṇo
mahājanakāye    iddhipāṭihāriyaṃ    karissati   mahāsamaṇassa   lābhasakkāro
abhivaḍḍhissati     mama     lābhasakkāro     parihāyissati    aho    nūna
mahāsamaṇo    svātanāya    nāgaccheyyāti    so   kho   ahaṃ   kassapa
tava    cetasā    cetoparivitakkamaññāya    uttarakuruṃ    gantvā   tato
piṇḍapātaṃ   āharitvā   anotattadahe   paribhuñjitvā  tattheva  divāvihāraṃ
akāsinti   .   athakho   uruvelakassapassa  jaṭilassa  etadahosi  mahiddhiko
kho    mahāsamaṇo   mahānubhāvo   yatra   hi   nāma   cetasāpi   cittaṃ
@Footnote: 1 Ma. Yu. khādanīyassa ca bhojanīyassa ca .    2 Sī. paṭiviṃso.
Pajānissati   na   tveva   ca   kho   arahā   yathā  ahanti  .  athakho
bhagavā   uruvelakassapassa   jaṭilassa   bhattaṃ   bhuñjitvā   1-   tasmiṃyeva
vanasaṇḍe vihāsi.
                    Pañcamaṃ pāṭihāriyaṃ.



             The Pali Tipitaka in Roman Character Volume 4 page 46-53. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=38&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=38&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=38&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=38&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=38              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=552              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=552              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :