ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
                     Abhidhammapiṭake paṭṭhānaṃ
                       paṭhamo bhāgo
                            ------
            namo tassa bhagavato arahato sammāsambuddhassa.
                   Mātikānikkhepavāro 1-
     [1]   Hetupaccayo  ārammaṇapaccayo  adhipatipaccayo  anantarapaccayo
samanantarapaccayo     sahajātapaccayo     aññamaññapaccayo    nissayapaccayo
upanissayapaccayo    purejātapaccayo   pacchājātapaccayo   āsevanapaccayo
kammapaccayo      vipākapaccayo      āhārapaccayo      indriyapaccayo
jhānapaccayo      maggapaccayo      sampayuttapaccayo     vippayuttapaccayo
atthipaccayo natthipaccayo vigatapaccayo avigatapaccayo.
                    Paccayavibhaṅgavāro 2-
     [2]     Hetupaccayoti     hetu    hetusampayuttakānaṃ    dhammānaṃ
taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayoti.
     [3]      Ārammaṇapaccayoti     rūpāyatanaṃ     cakkhuviññāṇadhātuyā
taṃsampayuttakānañca    dhammānaṃ    ārammaṇapaccayena   paccayo   saddāyatanaṃ
@Footnote: 1 paccayuddesotipi .   2 paccayaniddesotipi.
Sotaviññāṇadhātuyā     taṃsampayuttakānañca    dhammānaṃ    ārammaṇapaccayena
paccayo      gandhāyatanaṃ      ghānaviññāṇadhātuyā      taṃsampayuttakānañca
dhammānaṃ    ārammaṇapaccayena   paccayo   rasāyatanaṃ   jivhāviññāṇadhātuyā
taṃsampayuttakānañca   dhammānaṃ   ārammaṇapaccayena   paccayo  phoṭṭhabbāyatanaṃ
kāyaviññāṇadhātuyā     taṃsampayuttakānañca    dhammānaṃ    ārammaṇapaccayena
paccayo   rūpāyatanaṃ   saddāyatanaṃ   gandhāyatanaṃ   rasāyatanaṃ  phoṭṭhabbāyatanaṃ
manodhātuyā    taṃsampayuttakānañca   dhammānaṃ   ārammaṇapaccayena   paccayo
sabbe     dhammā    manoviññāṇadhātuyā    taṃsampayuttakānañca    dhammānaṃ
ārammaṇapaccayena  paccayo  yaṃ  yaṃ  dhammaṃ ārabbha ye ye dhammā uppajjanti
cittacetasikā  dhammā  te  te dhammā tesaṃ tesaṃ dhammānaṃ ārammaṇapaccayena
paccayoti.
     [4]    Adhipatipaccayoti   chandādhipati   chandasampayuttakānaṃ   dhammānaṃ
taṃsamuṭṭhānānañca     rūpānaṃ     adhipatipaccayena    paccayo    viriyādhipati
viriyasampayuttakānaṃ    dhammānaṃ   taṃsamuṭṭhānānañca   rūpānaṃ   adhipatipaccayena
paccayo    cittādhipati    cittasampayuttakānaṃ    dhammānaṃ   taṃsamuṭṭhānānañca
rūpānaṃ     adhipatipaccayena    paccayo    vīmaṃsādhipati    vīmaṃsasampayuttakānaṃ
dhammānaṃ     taṃsamuṭṭhānānañca     rūpānaṃ     adhipatipaccayena     paccayo
yaṃ   yaṃ   dhammaṃ  garuṃ  katvā  ye  ye  dhammā  uppajjanti  cittacetasikā
dhammā te te dhammā tesaṃ tesaṃ dhammānaṃ adhipatipaccayena paccayoti.
     [5]    Anantarapaccayoti    cakkhuviññāṇadhātu    taṃsampayuttakā   ca
dhammā    manodhātuyā    taṃsampayuttakānañca    dhammānaṃ   anantarapaccayena
paccayo    manodhātu    taṃsampayuttakā   ca   dhammā   manoviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo
     {5.1}   sotaviññāṇadhātu   taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca    dhammānaṃ    anantarapaccayena    paccayo    manodhātu
taṃsampayuttakā    ca    dhammā    manoviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ anantarapaccayena paccayo
     {5.2}   ghānaviññāṇadhātu   taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca    dhammānaṃ    anantarapaccayena    paccayo    manodhātu
taṃsampayuttakā    ca    dhammā    manoviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ anantarapaccayena paccayo
     {5.3}   jivhāviññāṇadhātu  taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca    dhammānaṃ    anantarapaccayena    paccayo    manodhātu
taṃsampayuttakā    ca    dhammā    manoviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ anantarapaccayena paccayo
     {5.4}   kāyaviññāṇadhātu   taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca    dhammānaṃ    anantarapaccayena    paccayo    manodhātu
taṃsampayuttakā    ca    dhammā    manoviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ anantarapaccayena paccayo
     {5.5}  purimā  purimā  kusalā  dhammā  pacchimānaṃ pacchimānaṃ kusalānaṃ
dhammānaṃ  anantarapaccayena  paccayo  purimā  purimā  kusalā dhammā pacchimānaṃ
Pacchimānaṃ abyākatānaṃ dhammānaṃ anantarapaccayena paccayo
     {5.6}  purimā  purimā  akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ
dhammānaṃ   anantarapaccayena   paccayo   purimā   purimā   akusalā  dhammā
pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ anantarapaccayena paccayo
     {5.7}   purimā   purimā  abyākatā  dhammā  pacchimānaṃ  pacchimānaṃ
abyākatānaṃ    dhammānaṃ    anantarapaccayena    paccayo   purimā   purimā
abyākatā     dhammā     pacchimānaṃ    pacchimānaṃ    kusalānaṃ    dhammānaṃ
anantarapaccayena paccayo
     {5.8}   purimā   purimā  abyākatā  dhammā  pacchimānaṃ  pacchimānaṃ
akusalānaṃ   dhammānaṃ   anantarapaccayena   paccayo   yesaṃ   yesaṃ  dhammānaṃ
anantarā   ye  ye  dhammā  uppajjanti  cittacetasikā  dhammā  te  te
dhammā tesaṃ tesaṃ dhammānaṃ anantarapaccayena paccayoti.
     [6]    Samanantarapaccayoti    cakkhuviññāṇadhātu   taṃsampayuttakā   ca
dhammā    manodhātuyā    taṃsampayuttakānañca   dhammānaṃ   samanantarapaccayena
paccayo    manodhātu    taṃsampayuttakā   ca   dhammā   manoviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo
     {6.1}   sotaviññāṇadhātu   taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca    dhammānaṃ    samanantarapacyena    paccayo    manodhātu
taṃsampayuttakā    ca    dhammā    manoviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ samanantarapaccayena paccayo
     {6.2}   ghānaviññāṇadhātu   taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca dhammānaṃ samanantarapaccayena
Paccayo    manodhātu    taṃsampayuttakā   ca   dhammā   manoviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo
     {6.3}   jivhāviññāṇadhātu  taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca    dhammānaṃ    samanantarapaccayena    paccayo   manodhātu
taṃsampayuttakā    ca    dhammā    manoviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ samanantarapaccayena paccayo
     {6.4}   kāyaviññāṇadhātu   taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca    dhammānaṃ    samanantarapaccayena    paccayo   manodhātu
taṃsampayuttakā    ca    dhammā    manoviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ samanantarapaccayena paccayo
     {6.5}  purimā  purimā  kusalā  dhammā  pacchimānaṃ pacchimānaṃ kusalānaṃ
dhammānaṃ   samanantarapaccayena   paccayo   purimā   purimā   kusalā  dhammā
pacchimānaṃ     pacchimānaṃ     abyākatānaṃ    dhammānaṃ    samanantarapaccayena
paccayo
     {6.6}   purimā   purimā   akusalā   dhammā  pacchimānaṃ  pacchimānaṃ
akusalānaṃ    dhammānaṃ    samanantarapaccayena    paccayo    purimā   purimā
akusalā     dhammā    pacchimānaṃ    pacchimānaṃ    abyākatānaṃ    dhammānaṃ
samanantarapaccayena paccayo
     {6.7}   purimā   purimā  abyākatā  dhammā  pacchimānaṃ  pacchimānaṃ
abyākatānaṃ    dhammānaṃ    samanantarapaccayena   paccayo   purimā   purimā
abyākatā     dhammā     pacchimānaṃ    pacchimānaṃ    kusalānaṃ    dhammānaṃ
samanantarapaccayena paccayo
     {6.8}   purimā   purimā  abyākatā  dhammā  pacchimānaṃ  pacchimānaṃ
akusalānaṃ         dhammānaṃ         samanantarapaccayena         paccayo
Yesaṃ  yesaṃ  dhammānaṃ  samanantarā  ye  ye dhammā uppajjanti cittacetasikā
dhammā   te   te   dhammā   tesaṃ   tesaṃ   dhammānaṃ  samanantarapaccayena
paccayoti.
     [7]   Sahajātapaccayoti   cattāro   dhammā   arūpino   aññamaññaṃ
sahajātapaccayena      paccayo     cattāro     mahābhūtā     aññamaññaṃ
sahajātapaccayena     paccayo     okkantikkhaṇe    nāmarūpaṃ    aññamaññaṃ
sahajātapaccayena    paccayo    cittacetasikā    dhammā   cittasamuṭṭhānānaṃ
rūpānaṃ     sahajātapaccayena     paccayo     mahābhūtā     upādārūpānaṃ
sahajātapaccayena    paccayo   rūpino   dhammā   arūpīnaṃ   dhammānaṃ   kañci
kālaṃ    sahajātapaccayena    paccayo    kañci   kālaṃ   nasahajātapaccayena
paccayoti.
     [8]     Aññamaññapaccayoti     cattāro     khandhā     arūpino
aññamaññapaccayena    paccayo    cattāro   mahābhūtā   aññamaññapaccayena
paccayo okkantikkhaṇe nāmarūpaṃ aññamaññapaccayena paccayoti.
     [9]    Nissayapaccayoti   cattāro   khandhā   arūpino   aññamaññaṃ
nissayapaccayena      paccayo      cattāro     mahābhūtā     aññamaññaṃ
nissayapaccayena     paccayo     okkantikkhaṇe     nāmarūpaṃ    aññamaññaṃ
nissayapaccayena    paccayo    cittacetasikā    dhammā    cittasamuṭṭhānānaṃ
rūpānaṃ   nissayapaccayena  paccayo  mahābhūtā  upādārūpānaṃ  nissayapaccayena
paccayo      cakkhāyatanaṃ      cakkhuviññāṇadhātuyā      taṃsampayuttakānañca
Dhammānaṃ    nissayapaccayena    paccayo    sotāyatanaṃ   sotaviññāṇadhātuyā
taṃsampayuttakānañca    dhammānaṃ    nissayapaccayena    paccayo    ghānāyatanaṃ
ghānaviññāṇadhātuyā     taṃsampayuttakānañca     dhammānaṃ     nissayapaccayena
paccayo      jivhāyatanaṃ      jivhāviññāṇadhātuyā     taṃsampayuttakānañca
dhammānaṃ    nissayapaccayena    paccayo    kāyāyatanaṃ   kāyaviññāṇadhātuyā
taṃsampayuttakānañca   dhammānaṃ   nissayapaccayena   paccayo  yaṃ  rūpaṃ  nissāya
manodhātu   ca   manoviññāṇadhātu  ca  vattanti  taṃ  rūpaṃ  manodhātuyā  ca
manoviññāṇadhātuyā    ca    taṃsampayuttakānañca   dhammānaṃ   nissayapaccayena
paccayoti.
     [10]  Upanissayapaccayoti  purimā  purimā  kusalā  dhammā  pacchimānaṃ
pacchimānaṃ    kusalānaṃ    dhammānaṃ    upanissayapaccayena   paccayo   purimā
purimā   kusalā  dhammā  pacchimānaṃ  pacchimānaṃ  akusalānaṃ  dhammānaṃ  kesañci
upanissayapaccayena paccayo
     {10.1}   purimā   purimā   kusalā   dhammā  pacchimānaṃ  pacchimānaṃ
abyākatānaṃ    dhammānaṃ    upanissayapaccayena   paccayo   purimā   purimā
akusalā     dhammā     pacchimānaṃ     pacchimānaṃ    akusalānaṃ    dhammānaṃ
upanissayapaccayena paccayo
     {10.2}   purimā   purimā   akusalā  dhammā  pacchimānaṃ  pacchimānaṃ
kusalānaṃ    dhammānaṃ    kesañci    upanissayapaccayena    paccayo   purimā
purimā   akusalā   dhammā   pacchimānaṃ   pacchimānaṃ   abyākatānaṃ  dhammānaṃ
upanissayapaccayena    paccayo    purimā    purimā    abyākatā   dhammā
pacchimānaṃ     pacchimānaṃ     abyākatānaṃ    dhammānaṃ    upanissayapaccayena
Paccayo    purimā   purimā   abyākatā   dhammā   pacchimānaṃ   pacchimānaṃ
akusalānaṃ      dhammānaṃ     upanissayapaccayena     paccayo     puggalopi
upanissayapaccayena paccayo senāsanaṃpi upanissayapaccayena paccayoti.
     [11]     Purejātapaccayoti     cakkhāyatanaṃ    cakkhuviññāṇadhātuyā
taṃsampayuttakānañca    dhammānaṃ    purejātapaccayena   paccayo   sotāyatanaṃ
sotaviññāṇadhātuyā     taṃsampayuttakānañca    dhammānaṃ    purejātapaccayena
paccayo      ghānāyatanaṃ      ghānaviññāṇadhātuyā      taṃsampayuttakānañca
dhammānaṃ   purejātapaccayena   paccayo   jivhāyatanaṃ   jivhāviññāṇadhātuyā
taṃsampayuttakānañca       dhammānaṃ       purejātapaccayena       paccayo
kāyāyatanaṃ      kāyaviññāṇadhātuyā      taṃsampayuttakānañca      dhammānaṃ
purejātapaccayena paccayo
     {11.1}     rūpāyatanaṃ    cakkhuviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ    purejātapaccayena   paccayo   saddāyatanaṃ   sotaviññāṇadhātuyā
taṃsampayuttakānañca    dhammānaṃ    purejātapaccayena   paccayo   gandhāyatanaṃ
ghānaviññāṇadhātuyā     taṃsampayuttakānañca    dhammānaṃ    purejātapaccayena
paccayo      rasāyatanaṃ      jivhāviññāṇadhātuyā      taṃsampayuttakānañca
dhammānaṃ   purejātapaccayena   paccayo  phoṭṭhabbāyatanaṃ  kāyaviññāṇadhātuyā
taṃsampayuttakānañca  dhammānaṃ  purejātapaccayena  paccayo rūpāyatanaṃ saddāyatanaṃ
gandhāyatanaṃ   rasāyatanaṃ   phoṭṭhabbāyatanaṃ   manodhātuyā   taṃsampayuttakānañca
dhammānaṃ   purejātapaccayena   paccayo   yaṃ   rūpaṃ  nissāya  manodhātu  ca
Manoviññāṇadhātu   ca   vattanti   taṃ  rūpaṃ  manodhātuyā  taṃsampayuttakānañca
dhammānaṃ       purejātapaccayena       paccayo      manoviññāṇadhātuyā
taṃsampayuttakānañca   dhammānaṃ   kañci   kālaṃ   purejātapaccayena   paccayo
kañci kālaṃ napurejātapaccayena paccayoti.
     [12]   Pacchājātapaccayoti   pacchājātā   cittacetasikā   dhammā
purejātassa imassa kāyassa pacchājātapaccayena paccayoti.
     [13]  Āsevanapaccayoti  purimā  purimā  kusalā  dhammā  pacchimānaṃ
pacchimānaṃ    kusalānaṃ    dhammānaṃ    āsevanapaccayena   paccayo   purimā
purimā    akusalā   dhammā   pacchimānaṃ   pacchimānaṃ   akusalānaṃ   dhammānaṃ
āsevanapaccayena    paccayo   purimā   purimā   kiriyābyākatā   dhammā
pacchimānaṃ    pacchimānaṃ    kiriyābyākatānaṃ    dhammānaṃ   āsevanapaccayena
paccayoti.
     [14]    Kammapaccayoti   kusalākusalaṃ   kammaṃ   vipākānaṃ   khandhānaṃ
kaṭattā    ca    rūpānaṃ   kammapaccayena   paccayo   cetanāsampayuttakānaṃ
dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ kammapaccayena paccayoti.
     [15]    Vipākapaccayoti   vipākā   cattāro   khandhā   arūpino
aññamaññaṃ vipākapaccayena paccayoti.
     [16] Āhārapaccayoti kabaḷiṅkāro āhāro imassa kāyassa
āhārapaccayena   paccayo   arūpino   āhārā   sampayuttakānaṃ  dhammānaṃ
taṃsamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayoti.
     [17]     Indriyapaccayoti     cakkhundriyaṃ     cakkhuviññāṇadhātuyā
taṃsampayuttakānañca    dhammānaṃ    indriyapaccayena    paccayo   sotindriyaṃ
sotaviññāṇadhātuyā     taṃsampayuttakānañca     dhammānaṃ    indriyapaccayena
paccayo      ghānindriyaṃ      ghānaviññāṇadhātuyā      taṃsampayuttakānañca
dhammānaṃ    indriyapaccayena   paccayo   jivhindriyaṃ   jivhāviññāṇadhātuyā
taṃsampayuttakānañca    dhammānaṃ    indriyapaccayena    paccayo   kāyindriyaṃ
kāyaviññāṇadhātuyā     taṃsampayuttakānañca     dhammānaṃ    indriyapaccayena
paccayo    rūpajīvitindriyaṃ    kaṭattārūpānaṃ    indriyapaccayena    paccayo
arūpino   indriyā   sampayuttakānaṃ   dhammānaṃ   taṃsamuṭṭhānānañca   rūpānaṃ
indriyapaccayena paccayoti.
     [18]    Jhānapaccayoti   jhānaṅgāni   jhānasampayuttakānaṃ   dhammānaṃ
taṃsamuṭṭhānānañca rūpānaṃ jhānapaccayena paccayoti.
     [19]    Maggapaccayoti   maggaṅgāni   maggasampayuttakānaṃ   dhammānaṃ
taṃsamuṭṭhānānañca rūpānaṃ maggapaccayena paccayoti.
     [20]     Sampayuttapaccayoti     cattāro     khandhā    arūpino
aññamaññaṃ sampayuttapaccayena paccayoti.
     [21]    Vippayuttapaccayoti    rūpino   dhammā   arūpīnaṃ   dhammānaṃ
vippayuttapaccayena     paccayo    arūpino    dhammā    rūpīnaṃ    dhammānaṃ
vippayuttapaccayena paccayoti.
     [22]    Atthipaccayoti   cattāro   khandhā   arūpino   aññamaññaṃ
Atthipaccayena   paccayo   cattāro   mahābhūtā   aññamaññaṃ  atthipaccayena
paccayo     okkantikkhaṇe     nāmarūpaṃ     aññamaññaṃ     atthipaccayena
paccayo   cittacetasikā   dhammā   cittasamuṭṭhānānaṃ  rūpānaṃ  atthipaccayena
paccayo mahābhūtā upādārūpānaṃ atthipaccayena paccayo
     {22.1}    cakkhāyatanaṃ    cakkhuviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ    atthipaccayena    paccayo    sotāyatanaṃ    sotaviññāṇadhātuyā
taṃsampayuttakānañca     dhammānaṃ    atthipaccayena    paccayo    ghānāyatanaṃ
ghānaviññāṇadhātuyā      taṃsampayuttakānañca     dhammānaṃ     atthipaccayena
paccayo      jivhāyatanaṃ      jivhāviññāṇadhātuyā     taṃsampayuttakānañca
dhammānaṃ    atthipaccayena    paccayo    kāyāyatanaṃ    kāyaviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo
     {22.2}     rūpāyatanaṃ    cakkhuviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ    atthipaccayena    paccayo    saddāyatanaṃ    sotaviññāṇadhātuyā
taṃsampayuttakānañca     dhammānaṃ    atthipaccayena    paccayo    gandhāyatanaṃ
ghānaviññāṇadhātuyā      taṃsampayuttakānañca     dhammānaṃ     atthipaccayena
paccayo    rasāyatanaṃ   jivhāviññāṇadhātuyā   taṃsampayuttakānañca   dhammānaṃ
atthipaccayena      paccayo      phoṭṭhabbāyatanaṃ      kāyaviññāṇadhātuyā
taṃsampayuttakānañca   dhammānaṃ  atthipaccayena  paccayo  rūpāyatanaṃ  saddāyatanaṃ
gandhāyatanaṃ   rasāyatanaṃ   phoṭṭhabbāyatanaṃ   manodhātuyā   taṃsampayuttakānañca
dhammānaṃ   atthipaccayena   paccayo   yaṃ   rūpaṃ   nissāya   manodhātu   ca
Manoviññāṇadhātu  ca  vattanti  taṃ  rūpaṃ  manodhātuyā  ca manoviññāṇadhātuyā
ca taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayoti.
     [23]    Natthipaccayoti   samanantaraniruddhā   cittacetasikā   dhammā
paṭuppannānaṃ cittacetasikānaṃ dhammānaṃ natthipaccayena paccayoti.
     [24]    Vigatapaccayoti    samanantaravigatā   cittacetasikā   dhammā
paṭuppannānaṃ cittacetasikānaṃ dhammānaṃ vigatapaccayena paccayoti.
     [25]   Avigatapaccayoti   cattāro   khandhā   arūpino   aññamaññaṃ
avigatapaccayena   paccayo   cattāro  mahābhūtā  aññamaññaṃ  avigatapaccayena
paccayo   okkantikkhaṇe   nāmarūpaṃ   aññamaññaṃ   avigatapaccayena  paccayo
cittacetasikā   dhammā   cittasamuṭṭhānānaṃ  rūpānaṃ  avigatapaccayena  paccayo
mahābhūtā     upādārūpānaṃ     avigatapaccayena    paccayo    cakkhāyatanaṃ
cakkhuviññāṇadhātuyā     taṃsampayuttakānañca     dhammānaṃ     avigatapaccayena
paccayo      sotāyatanaṃ      sotaviññāṇadhātuyā      taṃsampayuttakānañca
dhammānaṃ    avigatapaccayena    paccayo    ghānāyatanaṃ   ghānaviññāṇadhātuyā
taṃsampayuttakānañca    dhammānaṃ    avigatapaccayena    paccayo    jivhāyatanaṃ
jivhāviññāṇadhātuyā     taṃsampayuttakānañca     dhammānaṃ    avigatapaccayena
paccayo      kāyāyatanaṃ      kāyaviññāṇadhātuyā      taṃsampayuttakānañca
dhammānaṃ    avigatapaccayena    paccayo    rūpāyatanaṃ   cakkhuviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ avigatapaccayena
Paccayo      saddāyatanaṃ      sotaviññāṇadhātuyā      taṃsampayuttakānañca
dhammānaṃ    avigatapaccayena    paccayo    gandhāyatanaṃ   ghānaviññāṇadhātuyā
taṃsampayuttakānañca     dhammānaṃ    avigatapaccayena    paccayo    rasāyatanaṃ
jivhāviññāṇadhātuyā     taṃsampayuttakānañca     dhammānaṃ    avigatapaccayena
paccayo     phoṭṭhabbāyatanaṃ     kāyaviññāṇadhātuyā     taṃsampayuttakānañca
dhammānaṃ   avigatapaccayena   paccayo   rūpāyatanaṃ   saddāyatanaṃ   gandhāyatanaṃ
rasāyatanaṃ    phoṭṭhabbāyatanaṃ    manodhātuyā   taṃsampayuttakānañca   dhammānaṃ
avigatapaccayena  paccayo  yaṃ  rūpaṃ  nissāya  manodhātu ca manoviññāṇadhātu ca
vattanti  taṃ  rūpaṃ  manodhātuyā  ca  manoviññāṇadhātuyā ca taṃsampayuttakānañca
dhammānaṃ avigatapaccayena paccayoti.
                Paccayavibhaṅgavāro niṭṭhito.
                        ------------
                     Anulomatikapaṭṭhānaṃ
                         kusalattikaṃ
                           -------
                       paṭiccavāro
     [26]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
hetupaccayā  .  siyā  kusalaṃ  dhammaṃ  paṭicca  akusalo  dhammo  uppajjeyya
hetupaccayā    .   siyā   kusalaṃ   dhammaṃ   paṭicca   abyākato   dhammo
uppajjeyya   hetupaccayā   .   siyā   kusalaṃ  dhammaṃ  paṭicca  kusalo  ca
abyākato   ca   dhammā   uppajjeyyuṃ   hetupaccayā   .   siyā  kusalaṃ
dhammaṃ    paṭicca   akusalo   ca   abyākato   ca   dhammā   uppajjeyyuṃ
hetupaccayā   .   siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  ca  akusalo  ca
dhammā   uppajjeyyuṃ   hetupaccayā   .   siyā   kusalaṃ   dhammaṃ   paṭicca
kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
     [27]   Siyā  akusalaṃ  dhammaṃ  paṭicca  akusalo  dhammo  uppajjeyya
hetupaccayā  .  siyā  akusalaṃ  dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
hetupaccayā   .   siyā   akusalaṃ   dhammaṃ   paṭicca   abyākato   dhammo
uppajjeyya   hetupaccayā   .   siyā  akusalaṃ  dhammaṃ  paṭicca  kusalo  ca
abyākato   ca   dhammā   uppajjeyyuṃ   hetupaccayā   .  siyā  akusalaṃ
dhammaṃ    paṭicca   akusalo   ca   abyākato   ca   dhammā   uppajjeyyuṃ
Hetupaccayā   .   siyā   akusalaṃ  dhammaṃ  paṭicca  kusalo  ca  akusalo  ca
dhammā   uppajjeyyuṃ   hetupaccayā   .   siyā   akusalaṃ   dhammaṃ  paṭicca
kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
     [28]  Siyā  abyākataṃ  dhammaṃ  paṭicca abyākato dhammo uppajjeyya
hetupaccayā    .   siyā   abyākataṃ   dhammaṃ   paṭicca   kusalo   dhammo
uppajjeyya   hetupaccayā   .   siyā  abyākataṃ  dhammaṃ  paṭicca  akusalo
dhammo   uppajjeyya   hetupaccayā   .   siyā  abyākataṃ  dhammaṃ  paṭicca
kusalo   ca   abyākato   ca   dhammā   uppajjeyyuṃ   hetupaccayā  .
Siyā   abyākataṃ   dhammaṃ   paṭicca   akusalo   ca  abyākato  ca  dhammā
uppajjeyyuṃ   hetupaccayā   .   siyā   abyākataṃ  dhammaṃ  paṭicca  kusalo
ca   akusalo   ca  dhammā  uppajjeyyuṃ  hetupaccayā  .  siyā  abyākataṃ
dhammaṃ    paṭicca   kusalo   ca   akusalo   ca   abyākato   ca   dhammā
uppajjeyyuṃ hetupaccayā.
     [29]    Siyā   kusalañca   abyākatañca   dhammaṃ   paṭicca   kusalo
dhammo   uppajjeyya   hetupaccayā   .   siyā   kusalañca   abyākatañca
dhammaṃ   paṭicca   akusalo   dhammo   uppajjeyya   hetupaccayā  .  siyā
kusalañca   abyākatañca   dhammaṃ   paṭicca   abyākato  dhammo  uppajjeyya
hetupaccayā   .   siyā  kusalañca  abyākatañca  dhammaṃ  paṭicca  kusalo  ca
abyākato   ca   dhammā   uppajjeyyuṃ   hetupaccayā  .  siyā  kusalañca
@Footnote: 1 uddesavārotipi pucchāvārotipi paṇṇattivārotipi.
Abyākatañca    dhammaṃ   paṭicca   akusalo   ca   abyākato   ca   dhammā
uppajjeyyuṃ    hetupaccayā   .   siyā   kusalañca   abyākatañca   dhammaṃ
paṭicca   kusalo   ca   akusalo  ca  dhammā  uppajjeyyuṃ  hetupaccayā .
Siyā   kusalañca   abyākatañca   dhammaṃ   paṭicca   kusalo  ca  akusalo  ca
abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
     [30]   Siyā   akusalañca   abyākatañca   dhammaṃ   paṭicca   kusalo
dhammo   uppajjeyya   hetupaccayā   .   siyā   akusalañca  abyākatañca
dhammaṃ   paṭicca   akusalo   dhammo   uppajjeyya   hetupaccayā  .  siyā
akusalañca   abyākatañca   dhammaṃ   paṭicca  abyākato  dhammo  uppajjeyya
hetupaccayā   .   siyā   akusalañca   abyākatañca  dhammaṃ  paṭicca  kusalo
ca    abyākato   ca   dhammā   uppajjeyyuṃ   hetupaccayā   .   siyā
akusalañca   abyākatañca   dhammaṃ   paṭicca   akusalo   ca   abyākato  ca
dhammā   uppajjeyyuṃ   hetupaccayā   .   siyā   akusalañca  abyākatañca
dhammaṃ  paṭicca  kusalo  ca  akusalo  ca  dhammā  uppajjeyyuṃ hetupaccayā.
Siyā      akusalañca      abyākatañca     dhammaṃ     paṭicca     kusalo
ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
     [31]   Siyā   kusalañca   akusalañca  dhammaṃ  paṭicca  kusalo  dhammo
uppajjeyya   hetupaccayā   .   siyā  kusalañca  akusalañca  dhammaṃ  paṭicca
akusalo   dhammo  uppajjeyya  hetupaccayā  .  siyā  kusalañca  akusalañca
dhammaṃ   paṭicca   abyākato   dhammo  uppajjeyya  hetupaccayā  .  siyā
Kusalañca    akusalañca    dhammaṃ    paṭicca   kusalo   ca   abyākato   ca
dhammā    uppajjeyyuṃ    hetupaccayā   .   siyā   kusalañca   akusalañca
dhammaṃ    paṭicca   akusalo   ca   abyākato   ca   dhammā   uppajjeyyuṃ
hetupaccayā   .   siyā   kusalañca   akusalañca   dhammaṃ   paṭicca   kusalo
ca   akusalo   ca   dhammā  uppajjeyyuṃ  hetupaccayā  .  siyā  kusalañca
akusalañca   dhammaṃ  paṭicca  kusalo  ca  akusalo  ca  abyākato  ca  dhammā
uppajjeyyuṃ hetupaccayā.
     [32]   Siyā   kusalañca   akusalañca   abyākatañca   dhammaṃ  paṭicca
kusalo   dhammo   uppajjeyya  hetupaccayā  .  siyā  kusalañca  akusalañca
abyākatañca     dhammaṃ     paṭicca     akusalo    dhammo    uppajjeyya
hetupaccayā   .   siyā   kusalañca  akusalañca  abyākatañca  dhammaṃ  paṭicca
abyākato    dhammo   uppajjeyya   hetupaccayā   .   siyā   kusalañca
akusalañca   abyākatañca  dhammaṃ  paṭicca  kusalo  ca  abyākato  ca  dhammā
uppajjeyyuṃ   hetupaccayā   .   siyā   kusalañca  akusalañca  abyākatañca
dhammaṃ    paṭicca   akusalo   ca   abyākato   ca   dhammā   uppajjeyyuṃ
hetupaccayā    .    siyā    kusalañca   akusalañca   abyākatañca   dhammaṃ
paṭicca   kusalo   ca   akusalo  ca  dhammā  uppajjeyyuṃ  hetupaccayā .
Siyā   kusalañca   akusalañca   abyākatañca   dhammaṃ   paṭicca   kusalo   ca
akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
     [33]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
Ārammaṇapaccayā  .  yathā  hetupaccayo  vitthārito evaṃ ārammaṇapaccayopi
vitthāretabbo vācanāmaggena.
     [34]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
adhipatipaccayā    .    anantarapaccayā   samanantarapaccayā   sahajātapaccayā
aññamaññapaccayā     nissayapaccayā    upanissayapaccayā    purejātapaccayā
pacchājātapaccayā     āsevanapaccayā     kammapaccayā     vipākapaccayā
āhārapaccayā  indriyapaccayā  jhānapaccayā  maggapaccayā  sampayuttapaccayā
vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā.
     [35]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
avigatapaccayā   .   siyā   akusalaṃ   dhammaṃ   paṭicca  .  abyākataṃ  dhammaṃ
paṭicca    .    kusalañca   abyākatañca   dhammaṃ   paṭicca   .   akusalañca
abyākatañca   dhammaṃ   paṭicca   .   kusalañca  akusalañca  dhammaṃ  paṭicca .
Kusalañca    akusalañca    abyākatañca    dhammaṃ   paṭicca   kusalo   dhammo
uppajjeyya    akusalo    dhammo    uppajjeyya    abyākato   dhammo
uppajjeyya   kusalo   ca   abyākato  ca  dhammā  uppajjeyyuṃ  akusalo
ca  abyākato  ca  dhammā  uppajjeyyuṃ  kusalo  ca  akusalo ca akusalo ca
dhammā   uppajjeyyuṃ   kusalo   ca   akusalo  ca  abyākato  ca  dhammā
uppajjeyyuṃ   avigatapaccayā   .   yathā   hetupaccayo  vitthārito  evaṃ
avigatapaccayopi vitthāretabbo vācanāmaggena.
                     Ekamūlakaṃ niṭṭhitaṃ.
     [36]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
hetupaccayā    ārammaṇapaccayā    .pe.    siyā   kusalañca   akusalañca
abyākatañca   dhammaṃ   paṭicca   kusalo   ca   akusalo  ca  abyākato  ca
dhammā uppajjeyyuṃ hetupaccayā ārammaṇapaccayā.
     [37]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
hetupaccayā   adhipatipaccayā   .pe.   hetupaccayā   anantarapaccayā  .
Hetupaccayā samanantarapaccayā .pe. Hetupaccayā avigatapaccayā.
                        Dumūlakaṃ.
     [38]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
hetupaccayā     ārammaṇapaccayā     adhipatipaccayā    .    hetupaccayā
ārammaṇapaccayā   anantarapaccayā   .pe.   hetupaccayā  ārammaṇapaccayā
avigatapaccayā.
                        Timūlakaṃ.
     [39]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
hetupaccayā    ārammaṇapaccayā   adhipatipaccayā   anantarapaccayā   .pe.
Hetupaccayā ārammaṇapaccayā adhipatipaccayā avigatapaccayā.
                        Catumūlakaṃ.
     [40]   Pañcamūlakādikā   saṅkhittā   .  ekamūlakaṃ  dumūlakaṃ  timūlakaṃ
catumūlakaṃ pañcamūlakaṃ sabbamūlakaṃ asammūyhantena vitthāretabbaṃ.
                     Hetumūlakaṃ niṭṭhitaṃ.
     [41]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
ārammaṇapaccayā    hetupaccayā    .    ārammaṇapaccayā   adhipatipaccayā
.pe.    ārammaṇapaccayā    avigatapaccayā    .   siyā   kusalaṃ   dhammaṃ
paṭicca    kusalo   dhammo   uppajjeyya   adhipatipaccayā   anantarapaccayā
samanantarapaccayā     sahajātapaccayā     aññamaññapaccayā     ..    .
Avigatapaccayā    hetupaccayā   .   avigatapaccayā   ārammaṇapaccayā  .
Avigatapaccayā adhipatipaccayā. Avigatapaccayā vigatapaccayā.
     [42]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
avigatapaccayā     hetupaccayā    ārammaṇapaccayā    .    avigatapaccayā
hetupaccayā     adhipatipaccayā     .     avigatapaccayā     hetupaccayā
anantarapaccayā. Avigatapaccayā hetupaccayā vigatapaccayā.
     [43]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
avigatapaccayā     hetupaccayā    ārammaṇapaccayā    adhipatipaccayā   .
Avigatapaccayā   hetupaccayā   ārammaṇapaccayā   anantarapaccayā   .. .
Vigatapaccayā.
     [44]   Ekekassa   padassa   ekamūlakaṃ   dumūlakaṃ  timūlakaṃ  catumūlakaṃ
pañcamūlakaṃ sabbamūlakaṃ asammūyhantena vitthāretabbaṃ.
         Tikañca paṭṭhānavaraṃ dukuttamaṃ    dukattikañceva tikaddukañca
         tikattikañceva dukaddukañca     cha anulomamhi nayā sugambhirā.
     [45]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
Nahetupaccayā   .   yathā   anulome   hetupaccayo   vitthārito   evaṃ
paccanīyepi nahetupaccayo vitthāretabbo.
     [46]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
naārammaṇapaccayā   .  naadhipatipaccayā  naanantarapaccayā  nasamanantarapaccayā
nasahajātapaccayā           naaññamaññapaccayā           nanissayapaccayā
naupanissayapaccayā  napurejātapaccayā  napacchājātapaccayā  naāsevanapaccayā
nakammapaccayā     navipākapaccayā     naāhārapaccayā    naindriyapaccayā
najhānapaccayā namaggapaccayā nasampayuttapaccayā
navippayuttapaccayā     noatthipaccayā    nonatthipaccayā    novigatapaccayā
noavigatapaccayā.
     [47]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
nahetupaccayā    naārammaṇapaccayā    .   yathā   anulome   ekekassa
padassa    ekamūlakaṃ    dumūlakaṃ    timūlakaṃ   catumūlakaṃ   yāva   tevīsatimūlakaṃ
evaṃ paccanīyepi vitthāretabbaṃ.
         Tikañca paṭṭhānavaraṃ dukuttamaṃ    dukattikañceva tikaddukañca
         tikattikañceva dukaddukañca     cha paccanīyamhi nayā sugambhirā.
     [48]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
hetupaccayā    naārammaṇapaccayā    .    siyā   kusalaṃ   dhammaṃ   paṭicca
akusalo    dhammo    uppajjeyya   hetupaccayā   naārammaṇapaccayā  .
Yathā    anulome   hetupaccayo   vitthārito   evaṃ   anulomapaccanīyepi
Padaṃ vitthāretabbaṃ.
     [49]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
hetupaccayā   naadhipatipaccayā   .   hetupaccayā  naanantarapaccayā  .pe.
Hetupaccayā noavigatapaccayā.
     [50]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
hetupaccayā     ārammaṇapaccayā    naadhipatipaccayā    .    hetupaccayā
ārammaṇapaccayā   naanantarapaccayā   .pe.  hetupaccayā  ārammaṇapaccayā
noavigatapaccayā    .    hetupaccayā    ārammaṇapaccayā   adhipatipaccayā
naanantarapaccayā      hetupaccayā     ārammaṇapaccayā     adhipatipaccayā
noavigatapaccayā    .    hetupaccayā    ārammaṇapaccayā   adhipatipaccayā
anantarapaccayā     nasamanantarapaccayā     hetupaccayā    ārammaṇapaccayā
adhipatipaccayā    anantarapaccayā    noavigatapaccayā    .    hetupaccayā
ārammaṇapaccayā   adhipatipaccayā   anantarapaccayā   samanantarapaccayā   ..
Sahajātapaccayā     aññamaññapaccayā     nissayapaccayā    upanissayapaccayā
purejātapaccayā     pacchājātapaccayā    āsevanapaccayā    kammapaccayā
vipākapaccayā      āhārapaccayā      indriyapaccayā      jhānapaccayā
maggapaccayā      sampayuttapaccayā      vippayuttapaccayā     atthipaccayā
natthipaccayā vigatapaccayā .. Noavigatapaccayā.
     [51]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
ārammaṇapaccayā   adhipatipaccayā   anantarapaccayā   .pe.   avigatapaccayā
Nahetupaccayā     .     avigatapaccayā     naārammaṇapaccayā     .pe.
Avigatapaccayā     novigatapaccayā     .    avigatapaccayā    hetupaccayā
naārammaṇapaccayā    avigatapaccayā    hetupaccayā    novigatapaccayā  .
Avigatapaccayā      hetupaccayā      ārammaṇapaccayā     naadhipatipaccayā
avigatapaccayā    hetupaccayā    ārammaṇapaccayā    novigatapaccayā   .
Avigatapaccayā  hetupaccayā  ārammaṇapaccayā  adhipatipaccayā  anantarapaccayā
samanantarapaccayā sahajātapaccayā .pe. .. Novigatapaccayā.
         Tikañca paṭṭhānavaraṃ dukuttamaṃ    dukattikañceva tikaddukañca
         tikattikañceva dukaddukañca     cha anulomapaccanīyamhi nayā sugambhirā.
     [52]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
nahetupaccayā   ārammaṇapaccayā   .   siyā  kusalaṃ  dhammaṃ  paṭicca  kusalo
dhammo      uppajjeyya     nahetupaccayā     adhipatipaccayā     .pe.
Nahetupaccayā avigatapaccayā.
     [53]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
nahetupaccayā       naārammaṇapaccayā       adhipatipaccayā       .pe.
Nahetupaccayā    naārammaṇapaccayā    avigatapaccayā    .   nahetupaccayā
naārammaṇapaccayā  naadhipatipaccayā  ..  naanantarapaccayā  nasamanantarapaccayā
.pe.       noatthipaccayā       nonatthipaccayā       novigatapaccayā
.. Avigatapaccayā.
     [54]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
Naārammaṇapaccayā hetupaccayā.
     [55]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
naārammaṇapaccayā      adhipatipaccayā      .pe.      naārammaṇapaccayā
avigatapaccayā   .pe.  noavigatapaccayā  hetupaccayā  .  noavigatapaccayā
ārammaṇapaccayā     .pe.     noavigatapaccayā     vigatapaccayā    .
Noavigatapaccayā     nahetupaccayā    ārammaṇapaccayā    noavigatapaccayā
nahetupaccayā     vigatapaccayā    .    noavigatapaccayā    nahetupaccayā
naārammaṇapaccayā     ..    naadhipatipaccayā    .pe.    noatthipaccayā
nonatthipaccayā .. Vigatapaccayā.
         Tikañca paṭṭhānavaraṃ dukuttamaṃ    dukattikañceva tikaddukañca
         tikattikañceva dukaddukañca     cha paccanīyānulomamhi nayā sugambhirā.
                  Paṇṇattivāro 1- niṭṭhito.
     [56]  Kusalaṃ  dhammaṃ  paṭicca  kusalo  dhammo  uppajjati  hetupaccayā
kusalaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   tayo   khandhe   paṭicca
eko   khandho   dve   khandhe   paṭicca  dve  khandhā  .  kusalaṃ  dhammaṃ
paṭicca   abyākato   dhammo   uppajjati   hetupaccayā   kusale   khandhe
paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   .   kusalaṃ   dhammaṃ   paṭicca   kusalo   ca
abyākato   ca   dhammā   uppajjanti   hetupaccayā   kusalaṃ  ekaṃ  khandhaṃ
paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo   khandhe  paṭicca
@Footnote: 1 paṭiccavārassa uddeso.
Eko   khandho   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   paṭicca  dve
khandhā cittasamuṭṭhānañca rūpaṃ.
     {56.1}  Akusalaṃ  dhammaṃ  paṭicca akusalo dhammo uppajjati hetupaccayā
akusalaṃ  ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve
khandhe paṭicca dve khandhā.
     {56.2}  Akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā
akusale  khandhe  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ . Akusalaṃ dhammaṃ paṭicca akusalo
ca  abyākato  ca  dhammā  uppajjanti hetupaccayā akusalaṃ ekaṃ khandhaṃ paṭicca
tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  tayo  khandhe  paṭicca  eko  khandho
cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  paṭicca  dve  khandhā cittasamuṭṭhānañca
rūpaṃ.
     {56.3}   Abyākataṃ   dhammaṃ  paṭicca  abyākato  dhammo  uppajjati
hetupaccayā   vipākābyākataṃ   kiriyābyākataṃ   ekaṃ  khandhaṃ  paṭicca  tayo
khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo   khandhe   paṭicca  eko  khandho
cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  paṭicca  dve  khandhā cittasamuṭṭhānañca
rūpaṃ   paṭisandhikkhaṇe   vipākābyākataṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
kaṭattā  ca  rūpaṃ  tayo  khandhe  paṭicca  eko khandho kaṭattā ca rūpaṃ dve
khandhe  paṭicca  dve  khandhā  kaṭattā  ca  rūpaṃ  khandhe  paṭicca vatthu vatthuṃ
paṭicca   khandhā  ekaṃ  mahābhūtaṃ  paṭicca  tayo  mahābhūtā  tayo  mahābhūte
paṭicca  ekaṃ  mahābhūtaṃ  dve  mahābhūte  paṭicca  dve  mahābhūtā mahābhūte
paṭicca           cittasamuṭṭhānaṃ           rūpaṃ           kaṭattārūpaṃ
Upādārūpaṃ.
     {56.4}    Kusalañca    abyākatañca   dhammaṃ   paṭicca   abyākato
dhammo   uppajjati  hetupaccayā  kusale  khandhe  ca  mahābhūte  ca  paṭicca
cittasamuṭṭhānaṃ    rūpaṃ    .    akusalañca    abyākatañca   dhammaṃ   paṭicca
abyākato  dhammo  uppajjati  hetupaccayā  akusale  khandhe  ca  mahābhūte
ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [57]  Kusalaṃ  dhammaṃ  paṭicca  kusalo dhammo uppajjati ārammaṇapaccayā
kusalaṃ  ekaṃ  khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve
khandhe paṭicca dve khandhā.
     {57.1} Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati ārammaṇapaccayā
akusalaṃ  ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve
khandhe paṭicca dve khandhā.
     {57.2}   Abyākataṃ   dhammaṃ  paṭicca  abyākato  dhammo  uppajjati
ārammaṇapaccayā   vipākābyākataṃ   kiriyābyākataṃ   ekaṃ   khandhaṃ   paṭicca
tayo  khandhā  tayo  khandhe  paṭicca  eko khandho dve khandhe paṭicca dve
khandhā   paṭisandhikkhaṇe  vipākābyākataṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
tayo  khandhe  paṭicca  eko  khandho  dve khandhe paṭicca dve khandhā vatthuṃ
paṭicca khandhā.
     [58]  Kusalaṃ  dhammaṃ  paṭicca  kusalo  dhammo  uppajjati adhipatipaccayā
kusalaṃ  ekaṃ  khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve
khandhe        paṭicca       dve       khandhā       .       kusalaṃ
Dhammaṃ   paṭicca   abyākato   dhammo   uppajjati   adhipatipaccayā   kusale
khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   .   kusalaṃ  dhammaṃ  paṭicca  kusalo
ca   abyākato   ca   dhammā   uppajjanti   adhipatipaccayā   kusalaṃ  ekaṃ
khandhaṃ   paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo   khandhe
paṭicca   eko   khandho   cittasamuṭṭhānañca   rūpaṃ   dve  khandhe  paṭicca
dve khandhā cittasamuṭṭhānañca rūpaṃ.
     {58.1}  Akusalaṃ  dhammaṃ paṭicca akusalo dhammo uppajjati adhipatipaccayā
akusalaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā tayo khandhe paṭicca eko khandho
dve  khandhe  paṭicca  dve  khandhā. Akusalaṃ dhammaṃ paṭicca abyākato dhammo
uppajjati   adhipatipaccayā  akusale  khandhe  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ .
Akusalaṃ   dhammaṃ   paṭicca   akusalo  ca  abyākato  ca  dhammā  uppajjanti
adhipatipaccayā  akusalaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  cittasamuṭṭhānañca
rūpaṃ  tayo  khandhe  paṭicca  eko  khandho cittasamuṭṭhānañca rūpaṃ dve khandhe
paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ.
     {58.2}   Abyākataṃ   dhammaṃ  paṭicca  abyākato  dhammo  uppajjati
adhipatipaccayā    vipākābyākataṃ    kiriyābyākataṃ   ekaṃ   khandhaṃ   paṭicca
tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo   khandhe   paṭicca  eko
khandho   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   paṭicca   dve  khandhā
cittasamuṭṭhānañca    rūpaṃ    ekaṃ    mahābhūtaṃ   paṭicca   tayo   mahābhūtā
tayo   mahābhūte   paṭicca   ekaṃ   mahābhūtaṃ   dve   mahābhūte   paṭicca
Dve   mahābhūtā   mahābhūte   paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  upādārūpaṃ .
Kusalañca   abyākatañca   dhammaṃ   paṭicca   abyākato   dhammo   uppajjati
adhipatipaccayā   kusale   khandhe   ca  mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ   .   akusalañca   abyākatañca   dhammaṃ   paṭicca   abyākato  dhammo
uppajjati   adhipatipaccayā   akusale   khandhe   ca   mahābhūte  ca  paṭicca
cittasamuṭṭhānaṃ rūpaṃ.
     [59]    Kusalaṃ    dhammaṃ    paṭicca    kusalo   dhammo   uppajjati
anantarapaccayā   samanantarapaccayā   kusalaṃ   ekaṃ   khandhaṃ   paṭicca   tayo
khandhā. Anantaraṃpi samanantaraṃpi ārammaṇapaccayasadisaṃ.
     [60]    Kusalaṃ    dhammaṃ    paṭicca    kusalo   dhammo   uppajjati
sahajātapaccayā   kusalaṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  tayo  khandhe
paṭicca   eko   khandho   dve  khandhe  paṭicca  dve  khandhā  .  kusalaṃ
dhammaṃ   paṭicca   abyākato   dhammo   uppajjati   sahajātapaccayā  kusale
khandhe    paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   kusalaṃ   dhammaṃ   paṭicca   kusalo
ca   abyākato   ca   dhammā   uppajjanti   sahajātapaccayā  kusalaṃ  ekaṃ
khandhaṃ   paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo   khandhe
paṭicca   eko   khandho   cittasamuṭṭhānañca   rūpaṃ   dve  khandhe  paṭicca
dve khandhā cittasamuṭṭhānañca rūpaṃ.
     {60.1}   Akusalaṃ   dhammaṃ   paṭicca   akusalo   dhammo   uppajjati
sahajātapaccayā   akusalaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   tayo
khandhe       paṭicca       eko      khandho      dve      khandhe
Paṭicca   dve   khandhā   .   akusalaṃ   dhammaṃ  paṭicca  abyākato  dhammo
uppajjati    sahajātapaccayā    akusale   khandhe   paṭicca   cittasamuṭṭhānaṃ
rūpaṃ   .   akusalaṃ   dhammaṃ   paṭicca   akusalo  ca  abyākato  ca  dhammā
uppajjanti    sahajātapaccayā    akusalaṃ    ekaṃ   khandhaṃ   paṭicca   tayo
khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo   khandhe   paṭicca  eko  khandho
cittasamuṭṭhānañca    rūpaṃ    dve    khandhe    paṭicca    dve    khandhā
cittasamuṭṭhānañca rūpaṃ.
     {60.2}   Abyākataṃ   dhammaṃ  paṭicca  abyākato  dhammo  uppajjati
sahajātapaccayā    vipākābyākataṃ   kiriyābyākataṃ   ekaṃ   khandhaṃ   paṭicca
tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  tayo  khandhe  paṭicca  eko  khandho
cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  paṭicca  dve  khandhā cittasamuṭṭhānañca
rūpaṃ   paṭisandhikkhaṇe   vipākābyākataṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
kaṭattā  ca  rūpaṃ  tayo  khandhe  paṭicca  eko khandho kaṭattā ca rūpaṃ dve
khandhe  paṭicca  dve  khandhā  kaṭattā  ca  rūpaṃ  khandhe  paṭicca vatthu vatthuṃ
paṭicca   khandhā  ekaṃ  mahābhūtaṃ  paṭicca  tayo  mahābhūtā  tayo  mahābhūte
paṭicca  ekaṃ   mahābhūtaṃ  dve  mahābhūte  paṭicca  dve mahābhūtā mahābhūte
paṭicca    cittasamuṭṭhānaṃ   rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   bāhiraṃ   ekaṃ
mahābhūtaṃ   paṭicca   tayo   mahābhūtā   tayo   mahābhūte   paṭicca   ekaṃ
mahābhūtaṃ   dve   mahābhūte   paṭicca   dve  mahābhūtā  mahābhūte  paṭicca
upādārūpaṃ     āhārasamuṭṭhānaṃ     ekaṃ    mahābhūtaṃ    paṭicca    tayo
Mahābhūtā   tayo   mahābhūte   paṭicca   ekaṃ   mahābhūtaṃ  dve  mahābhūte
paṭicca   dve   mahābhūtā   mahābhūte   paṭicca   upādārūpaṃ  utusamuṭṭhānaṃ
ekaṃ   mahābhūtaṃ   paṭicca   tayo   mahābhūtā   tayo   mahābhūte   paṭicca
ekaṃ   mahābhūtaṃ   dve   mahābhūte   paṭicca   dve  mahābhūtā  mahābhūte
paṭicca    upādārūpaṃ    asaññasattānaṃ   ekaṃ   mahābhūtaṃ   paṭicca   tayo
mahābhūtā   tayo   mahābhūte   paṭicca   ekaṃ   mahābhūtaṃ  dve  mahābhūte
paṭicca dve mahābhūtā mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ.
     {60.4}   Kusalañca  abyākatañca  dhammaṃ  paṭicca  abyākato  dhammo
uppajjati   sahajātapaccayā   kusale   khandhe   ca   mahābhūte  ca  paṭicca
cittasamuṭṭhānaṃ    rūpaṃ    .    akusalañca    abyākatañca   dhammaṃ   paṭicca
abyākato   dhammo   uppajjati   sahajātapaccayā   akusale   khandhe   ca
mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [61]    Kusalaṃ    dhammaṃ    paṭicca    kusalo   dhammo   uppajjati
aññamaññapaccayā   kusalaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   tayo
khandhe  paṭicca  eko  khandho  dve  khandhe  paṭicca dve khandhā. Akusalaṃ
dhammaṃ     paṭicca     akusalo    dhammo    uppajjati    aññamaññapaccayā
akusalaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   tayo   khandhe  paṭicca
eko   khandho   dve   khandhe   paṭicca   dve   khandhā  .  abyākataṃ
dhammaṃ    paṭicca    abyākato    dhammo    uppajjati    aññamaññapaccayā
vipākābyākataṃ    kiriyābyākataṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā
Tayo   khandhe   paṭicca   eko   khandho   dve   khandhe  paṭicca  dve
khandhā    paṭisandhikkhaṇe   vipākābyākataṃ   ekaṃ   khandhaṃ   paṭicca   tayo
khandhā   vatthu   ca   tayo   khandhe   paṭicca   eko  khandho  vatthu  ca
dve   khandhe   paṭicca   dve   khandhā  vatthu  ca  khandhe  paṭicca  vatthu
vatthuṃ    paṭicca    khandhā   ekaṃ   mahābhūtaṃ   paṭicca   tayo   mahābhūtā
tayo   mahābhūte   paṭicca  ekaṃ  mahābhūtaṃ  dve  mahābhūte  paṭicca  dve
mahābhūtā    .   bāhiraṃ   .   āhārasamuṭṭhānaṃ   .   utusamuṭṭhānaṃ  .
Asaññasattānaṃ   ekaṃ   mahābhūtaṃ  paṭicca  tayo  mahābhūtā  tayo  mahābhūte
paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā.
     [62]    Kusalaṃ    dhammaṃ    paṭicca    kusalo   dhammo   uppajjati
nissayapaccayā    kusalaṃ    ekaṃ    khandhaṃ    paṭicca    .    nissayapaccayaṃ
sahajātapaccayasadisaṃ.
     [63]    Kusalaṃ    dhammaṃ    paṭicca    kusalo   dhammo   uppajjati
upanissayapaccayā    kusalaṃ    ekaṃ   khandhaṃ   paṭicca   .   upanissayapaccayaṃ
ārammaṇapaccayasadisaṃ.
     [64]    Kusalaṃ    dhammaṃ    paṭicca    kusalo   dhammo   uppajjati
purejātapaccayā   kusalaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  tayo  khandhe
paṭicca   eko   khandho   dve   khandhe   paṭicca   dve  khandhā  vatthuṃ
purejātapaccayā   .    akusalaṃ  dhammaṃ  paṭicca  akusalo  dhammo  uppajjati
purejātapaccayā   akusalaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā  tayo
Khandhe   paṭicca   eko   khandho   dve   khandhe  paṭicca  dve  khandhā
vatthuṃ    purejātapaccayā    .   abyākataṃ   dhammaṃ   paṭicca   abyākato
dhammo    uppajjati    purejātapaccayā    vipākābyākataṃ   kiriyābyākataṃ
ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  tayo  khandhe paṭicca eko khandho dve
khandhe paṭicca dve khandhā vatthuṃ purejātapaccayā.
     [65]  Kusalaṃ  dhammaṃ  paṭicca  kusalo dhammo uppajjati āsevanapaccayā
kusalaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  tayo khandhe paṭicca eko khandho
dve  khandhe  paṭicca  dve  khandhā  .  akusalaṃ dhammaṃ paṭicca akusalo dhammo
uppajjati  āsevanapaccayā  akusalaṃ  ekaṃ  khandhaṃ  paṭicca  tayo khandhā tayo
khandhe   paṭicca   eko  khandho  dve  khandhe  paṭicca  dve  khandhā .
Abyākataṃ   dhammaṃ   paṭicca  abyākato  dhammo  uppajjati  āsevanapaccayā
kiriyābyākataṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  tayo  khandhe  paṭicca
eko khandho dve khandhe paṭicca dve khandhā.
     [66]  Kusalaṃ  dhammaṃ  paṭicca  kusalo  dhammo  uppajjati  kammapaccayā
kusalaṃ  ekaṃ  khandhaṃ  paṭicca  tīṇi  .  akusalaṃ  dhammaṃ  paṭicca tīṇi. Abyākataṃ
dhammaṃ   paṭicca  abyākato  dhammo  uppajjati  kammapaccayā  vipākābyākataṃ
kiriyābyākataṃ   ekaṃ   khandhaṃ    paṭicca     paṭisandhikkhaṇe    ekaṃ  mahābhūtaṃ
paṭicca     tayo    mahābhūtā     mahābhūte    paṭicca     cittasamuṭṭhānaṃ
rūpaṃ          kaṭattārūpaṃ         upādārūpaṃ           asaññasattānaṃ
Ekaṃ    mahābhūtaṃ    paṭicca    tayo    mahābhūtā    mahābhūte    paṭicca
kaṭattārūpaṃ    upādārūpaṃ    .   kusalañca   abyākatañca   dhammaṃ   paṭicca
abyākato   dhammo  uppajjati  kammapaccayā  kusale  khandhe  ca  mahābhūte
ca    paṭicca    cittasamuṭṭhānaṃ    rūpaṃ    .    akusalañca    abyākatañca
dhammaṃ   paṭicca   abyākato   dhammo   uppajjati   kammapaccayā   akusale
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [67]   Abyākataṃ   dhammaṃ   paṭicca   abyākato  dhammo  uppajjati
vipākapaccayā    vipākābyākataṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā
cittasamuṭṭhānañca  rūpaṃ  tayo  khandhe  paṭicca  eko khandho cittasamuṭṭhānañca
rūpaṃ    dve    khandhe    paṭicca    dve    khandhā    cittasamuṭṭhānañca
rūpaṃ    paṭisandhikkhaṇe    vipākābyākataṃ    ekaṃ   khandhaṃ   paṭicca   tayo
khandhā   kaṭattā   ca   rūpaṃ   tayo   khandhe   paṭicca   eko   khandho
kaṭattā   ca   rūpaṃ   dve   khandhe   paṭicca  dve  khandhā  kaṭattā  ca
rūpaṃ   khandhe   paṭicca   vatthu   vatthuṃ   paṭicca   khandhā   ekaṃ  mahābhūtaṃ
paṭicca   tayo   mahābhūtā   tayo   mahābhūte   paṭicca   ekaṃ   mahābhūtaṃ
dve    mahābhūte    paṭicca    dve    mahābhūtā    mahābhūte   paṭicca
cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ.
     [68]    Kusalaṃ    dhammaṃ    paṭicca    kusalo   dhammo   uppajjati
āhārapaccayā   kusalaṃ   ekaṃ   khandhaṃ   paṭicca   tīṇi   .  akusalaṃ  dhammaṃ
paṭicca    akusalo   dhammo   uppajjati   āhārapaccayā   akusalaṃ   ekaṃ
Khandhaṃ    paṭicca    tīṇi    .    abyākataṃ   dhammaṃ   paṭicca   abyākato
dhammo    uppajjati    āhārapaccayā    vipākābyākataṃ    kiriyābyākataṃ
ekaṃ   khandhaṃ   paṭicca   paṭisandhikkhaṇe   ekaṃ   mahābhūtaṃ   paṭicca   tayo
mahābhūtā   mahābhūte   paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  kaṭattārūpaṃ  upādārūpaṃ
āhārasamuṭṭhānaṃ     ekaṃ     mahābhūtaṃ    paṭicca    mahābhūte    paṭicca
upādārūpaṃ   .   kusalañca   abyākatañca   dhammaṃ   paṭicca   .  akusalañca
abyākatañca   dhammaṃ  paṭicca  abyākato  dhammo  uppajjati  āhārapaccayā
akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [69]    Kusalaṃ    dhammaṃ    paṭicca    kusalo   dhammo   uppajjati
indriyapaccayā  kusalaṃ  ekaṃ  khandhaṃ  paṭicca  tīṇi  .  akusalaṃ  dhammaṃ  paṭicca
tīṇi    .    abyākataṃ   dhammaṃ   paṭicca   .pe.   asaññasattānaṃ   ekaṃ
mahābhūtaṃ paṭicca. Indriyapaccayaṃ kammapaccayasadisaṃ.
     [70]  Kusalaṃ  dhammaṃ  paṭicca  kusalo  dhammo  uppajjati  jhānapaccayā
.. Maggapaccayā. Jhānapaccayampi maggapaccayampi hetupaccayasadisaṃ.
     [71]  Kusalaṃ  dhammaṃ  paṭicca  kusalo dhammo uppajjati sampayuttapaccayā
kusalaṃ ekaṃ khandhaṃ paṭicca. Sampayuttapaccayaṃ ārammaṇapaccayasadisaṃ.
     [72]  Kusalaṃ  dhammaṃ  paṭicca  kusalo dhammo uppajjati vippayuttapaccayā
kusalaṃ    ekaṃ    khandhaṃ    paṭicca    tayo    khandhā    tayo    khandhe
Paṭicca   eko   khandho   dve   khandhe   paṭicca   dve  khandhā  vatthuṃ
vippayuttapaccayā   .   kusalaṃ  dhammaṃ  paṭicca  abyākato  dhammo  uppajjati
vippayuttapaccayā    .    kusale   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ
khandhe   vippayuttapaccayā  .  kusalaṃ  dhammaṃ  paṭicca  kusalo  ca  abyākato
ca   dhammā   uppajjanti   vippayuttapaccayā   kusalaṃ   ekaṃ  khandhaṃ  paṭicca
tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo   khandhe   paṭicca  eko
khandho   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   paṭicca   dve  khandhā
cittasamuṭṭhānañca   rūpaṃ   khandhā   vatthuṃ   vippayuttapaccayā   cittasamuṭṭhānaṃ
rūpaṃ khandhe vippayuttapaccayā.
     {72.1}   Akusalaṃ   dhammaṃ   paṭicca   akusalo   dhammo   uppajjati
vippayuttapaccayā   akusalaṃ   ekaṃ   khandhaṃ   paṭicca   tayo  khandhā  tayo
khandhe  paṭicca  eko  khandho  dve  khandhe  paṭicca  dve  khandhā vatthuṃ
vippayuttapaccayā    .    akusalaṃ   dhammaṃ   paṭicca   abyākato   dhammo
uppajjati   vippayuttapaccayā   akusale   khandhe   paṭicca   cittasamuṭṭhānaṃ
rūpaṃ   khandhe   vippayuttapaccayā   .  akusalaṃ  dhammaṃ  paṭicca  akusalo  ca
abyākato   ca   dhammā   uppajjanti   vippayuttapaccayā   akusalaṃ  ekaṃ
khandhaṃ  paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  tayo  khandhe  paṭicca
eko  khandho  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  paṭicca  dve khandhā
cittasamuṭṭhānañca   rūpaṃ   khandhā   vatthuṃ   vippayuttapaccayā  cittasamuṭṭhānaṃ
rūpaṃ   khandhe   vippayuttapaccayā  .   abyākataṃ  dhammaṃ  paṭicca  abyākato
Dhammo    uppajjati    vippayuttapaccayā    vipākābyākataṃ   kiriyābyākataṃ
ekaṃ    khandhaṃ   paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo
khandhe   paṭicca   eko   khandho   cittasamuṭṭhānañca   rūpaṃ  dve  khandhe
paṭicca    dve    khandhā    cittasamuṭṭhānañca    rūpaṃ    khandhā    vatthuṃ
vippayuttapaccayā     cittasamuṭṭhānaṃ     rūpaṃ    khandhe    vippayuttapaccayā
paṭisandhikkhaṇe    vipākābyākataṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā
kaṭattā  ca  rūpaṃ  tayo  khandhe  paṭicca  eko  khandho  kaṭattā  ca  rūpaṃ
dve   khandhe   paṭicca   dve   khandhā  kaṭattā  ca  rūpaṃ  khandhā  vatthuṃ
vippayuttapaccayā     kaṭattārūpaṃ     khandhe    vippayuttapaccayā    khandhe
paṭicca   vatthu   vatthuṃ   paṭicca   khandhā   khandhā  vatthuṃ  vippayuttapaccayā
vatthu     khandhe     vippayuttapaccayā     ekaṃ     mahābhūtaṃ     paṭicca
tayo    mahābhūtā   tayo   mahābhūte   paṭicca   ekaṃ   mahābhūtaṃ   dve
mahābhūte   paṭicca   dve   mahābhūtā   mahābhūte   paṭicca  cittasamuṭṭhānaṃ
rūpaṃ kaṭattārūpaṃ upādārūpaṃ khandhe vippayuttapaccayā.
     {72.2}    Kusalañca    abyākatañca   dhammaṃ   paṭicca   abyākato
dhammo   uppajjati   vippayuttapaccayā   kusale   khandhe  ca  mahābhūte  ca
paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   khandhe   vippayuttapaccayā   .   akusalañca
abyākatañca  dhammaṃ  paṭicca  abyākato  dhammo  uppajjati  vippayuttapaccayā
akusale   khandhe   ca   mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  khandhe
vippayuttapaccayā.
     [73]  Kusalaṃ  dhammaṃ  paṭicca  kusalo  dhammo  uppajjati  atthipaccayā
kusalaṃ   ekaṃ   khandhaṃ   paṭicca  tayo  khandhā  .  saṅkhittaṃ  .  atthipaccayaṃ
sahajātapaccayasadisaṃ.
     [74]  Kusalaṃ  dhammaṃ  paṭicca  kusalo  dhammo  uppajjati  natthipaccayā
.. Vigatapaccayā. Natthipaccayampi vigatapaccayampi ārammaṇapaccayasadisaṃ.
     [75]  Kusalaṃ  dhammaṃ  paṭicca  kusalo  dhammo  uppajjati avigatapaccayā
kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Avigatapaccayaṃ sahajātapaccayasadisaṃ.
        Ime tevīsati paccayā sajjhāyantena vitthāretabbā.
     [76]   Hetuyā   nava  ārammaṇe  tīṇi  adhipatiyā  nava  anantare
tīṇi    samanantare   tīṇi   sahajāte   nava   aññamaññe   tīṇi   nissaye
nava   upanissaye   tīṇi   purejāte   tīṇi  āsevane  tīṇi  kamme  nava
vipāke   ekaṃ  āhāre  nava  indriye  nava  jhāne  nava  magge  nava
sampayutte   tīṇi   vippayutte   nava  atthiyā  nava  natthiyā  tīṇi  vigate
tīṇi avigate nava.
     [77]  Hetupaccayā  ārammaṇe  tīṇi  ..  adhipatiyā  nava anantare
tīṇi    samanantare   tīṇi   sahajāte   nava   aññamaññe   tīṇi   nissaye
nava   upanissaye   tīṇi   purejāte   tīṇi  āsevane  tīṇi  kamme  nava
vipāke   ekaṃ  āhāre  nava  indriye  nava  jhāne  nava  magge  nava
Sampayutte   tīṇi   vippayutte   nava  atthiyā  nava  natthiyā  tīṇi  vigate
tīṇi avigate nava.
     [78]  Hetupaccayā  ārammaṇapaccayā  adhipatiyā  tīṇi  .. Anantare
tīṇi    samanantare   tīṇi   sahajāte   tīṇi   aññamaññe   tīṇi   nissaye
tīṇi   upanissaye   tīṇi   purejāte   tīṇi  āsevane  tīṇi  kamme  tīṇi
vipāke   ekaṃ   āhāre   tīṇi   indriye   tīṇi  jhāne  tīṇi  magge
tīṇi    sampayutte    tīṇi   vippayutte   tīṇi   atthiyā   tīṇi   natthiyā
tīṇi vigate tīṇi avigate tīṇi.
     [79]  Hetupaccayā ārammaṇapaccayā adhipatipaccayā .. Anantarapaccayā
samanantarapaccayā     sahajātapaccayā     aññamaññapaccayā    nissayapaccayā
upanissayapaccayā      purejātapaccayā      āsevanapaccayā      kamme
tīṇi   ..   āhāre   tīṇi   indriye   tīṇi  jhāne  tīṇi  magge  tīṇi
sampayutte    tīṇi    vippayutte   tīṇi   atthiyā   tīṇi   natthiyā   tīṇi
vigate tīṇi avigate tīṇi.
     [80]   Hetupaccayā   ārammaṇapaccayā   .pe.   āsevanapaccayā
kammapaccayā   āhārapaccayā   indriyapaccayā   jhānapaccayā  maggapaccayā
sampayuttapaccayā      vippayuttapaccayā      atthipaccayā     natthipaccayā
vigatapaccayā avigate tīṇi.
     [81]   Hetupaccayā   ārammaṇapaccayā   .pe.   purejātapaccayā
kammapaccayā  vipākapaccayā  āhāre  ekaṃ  ..  indriye  ekaṃ  jhāne
Ekaṃ   magge  ekaṃ  sampayutte  ekaṃ  vippayutte  ekaṃ  atthiyā  ekaṃ
natthiyā ekaṃ vigate ekaṃ avigate ekaṃ.
     [82]   Hetupaccayā   ārammaṇapaccayā   .pe.   purejātapaccayā
kammapaccayā      vipākapaccayā      āhārapaccayā      indriyapaccayā
jhānapaccayā      maggapaccayā      sampayuttapaccayā     vippayuttapaccayā
atthipaccayā natthipaccayā vigatapaccayā avigate ekaṃ.
                  Hetumūlakagaṇanā niṭṭhitā.
            Ārammaṇe ṭhitena sabbattha tīṇiyeva pañhā.
     [83]  Ārammaṇapaccayā  hetuyā  tīṇi  ..  adhipatiyā  tīṇi  .pe.
Avigate   tīṇi   .   adhipatipaccayā   hetuyā  nava  ..  ārammaṇe  tīṇi
.pe.   avigate   nava   .   anantarapaccayā   samanantarapaccayā  hetuyā
tīṇi   .pe.   avigate   tīṇi   .  sahajātapaccayā  hetuyā  nava  .pe.
Aññamaññapaccayā   hetuyā   tīṇi   .   nissayapaccayā   hetuyā  nava .
Upanissayapaccayā hetuyā tīṇi. Purejātapaccayā hetuyā tīṇi.
     [84]   Āsevanapaccayā   hetuyā   tīṇi   ..   ārammaṇe  tīṇi
adhipatiyā    tīṇi   anantare   tīṇi   samanantare   tīṇi   sahajāte   tīṇi
aññamaññe   tīṇi   nissaye   tīṇi   upanissaye   tīṇi   purejāte   tīṇi
kamme   tīṇi   āhāre   tīṇi   indriye   tīṇi   jhāne   tīṇi  magge
tīṇi    sampayutte    tīṇi   vippayutte   tīṇi   atthiyā   tīṇi   natthiyā
tīṇi   vigate   tīṇi   avigate   tīṇi  .  asevanamūlake  vipākaṃ  natthi .
Kammapaccayā hetuyā nava.
     [85]  Vipākapaccayā  hetuyā  ekaṃ  .. Ārammaṇe ekaṃ adhipatiyā
ekaṃ   anantare   ekaṃ   samanantare  ekaṃ  sahajāte  ekaṃ  aññamaññe
ekaṃ   nissaye  ekaṃ  upanissaye  ekaṃ  purejāte  ekaṃ  kamme  ekaṃ
āhāre  ekaṃ  indriye  ekaṃ  jhāne  ekaṃ  magge  ekaṃ  sampayutte
ekaṃ   vippayutte   ekaṃ   atthiyā  ekaṃ  natthiyā  ekaṃ  vigate  ekaṃ
avigate   ekaṃ   .   vipākamūlake   āsevanaṃ  natthi  .  āhārapaccayā
hetuyā  nava  .  indriyapaccayā  hetuyā  nava  .  jhānapaccayā  hetuyā
nava  .  maggapaccayā  hetuyā  nava  .  sampayuttapaccayā  hetuyā  tīṇi.
Vippayuttapaccayā   hetuyā   nava   .   atthipaccayā   hetuyā   nava .
Natthipaccayā hetuyā tīṇi. Vigatapaccayā hetuyā tīṇi.
     [86]  Avigatapaccayā  hetuyā  nava  ..  ārammaṇe  tīṇi adhipatiyā
nava natthiyā tīṇi .. Avigate tīṇi.
       Ekekaṃ paccayaṃ mūlaṃ kātūna sajjhāyamaggena gaṇetabbāti.
                     Anulomaṃ niṭṭhitaṃ.
     [87]  Akusalaṃ  dhammaṃ  paṭicca  akusalo dhammo uppajjati nahetupaccayā
vicikicchāsahagate    uddhaccasahagate    khandhe    paṭicca   vicikicchāsahagato
uddhaccasahagato   moho   .  abyākataṃ  dhammaṃ  paṭicca  abyākato  dhammo
uppajjati    nahetupaccayā    ahetukaṃ    vipākābyākataṃ    kiriyābyākataṃ
ekaṃ      khandhaṃ      paṭicca     tayo     khandhā     cittasamuṭṭhānañca
Rūpaṃ    tayo    khandhe    paṭicca    eko    khandho   cittasamuṭṭhānañca
rūpaṃ    dve    khandhe    paṭicca    dve    khandhā    cittasamuṭṭhānañca
rūpaṃ         ahetukapaṭisandhikkhaṇe         vipākābyākataṃ        ekaṃ
khandhaṃ   paṭicca   tayo   khandhā   kaṭattā  ca  rūpaṃ  tayo  khandhe  paṭicca
eko   khandho   kaṭattā   ca  rūpaṃ  dve  khandhe  paṭicca  dve  khandhā
kaṭattā    ca   rūpaṃ   khandhe   paṭicca   vatthu   vatthuṃ   paṭicca   khandhā
ekaṃ   mahābhūtaṃ   paṭicca   tayo   mahābhūtā   tayo   mahābhūte   paṭicca
ekaṃ   mahābhūtaṃ   dve   mahābhūte   paṭicca   dve  mahābhūtā  mahābhūte
paṭicca    cittasamuṭṭhānaṃ    rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   bāhiraṃ   ..
Āhārasamuṭṭhānaṃ   ...  utusamuṭṭhānaṃ  ...  asaññasattānaṃ  ekaṃ  mahābhūtaṃ
paṭicca   tayo   mahābhūtā   tayo   mahābhūte   paṭicca   ekaṃ   mahābhūtaṃ
dve   mahābhūte   paṭicca  dve  mahābhūtā  mahābhūte  paṭicca  kaṭattārūpaṃ
upādārūpaṃ.
     [88]    Kusalaṃ   dhammaṃ   paṭicca   abyākato   dhammo   uppajjati
naārammaṇapaccayā    kusale   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  .
Akusalaṃ   dhammaṃ   paṭicca   abyākato  dhammo  uppajjati  naārammaṇapaccayā
akusale    khandhe    paṭicca    cittasamuṭṭhānaṃ    rūpaṃ    .    abyākataṃ
dhammaṃ    paṭicca    abyākato    dhammo    uppajjati   naārammaṇapaccayā
vipākābyākate   kiriyābyākate   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ
paṭisandhikkhaṇe    vipākābyākate   khandhe   paṭicca   kaṭattārūpaṃ   khandhe
Paṭicca    vatthu    ekaṃ    mahābhūtaṃ   paṭicca   tayo   mahābhūtā   tayo
mahābhūte  paṭicca  ekaṃ  mahābhūtaṃ  dve  mahābhūte  paṭicca  dve mahābhūtā
mahābhūte    paṭicca    cittasamuṭṭhānaṃ    rūpaṃ    kaṭattārūpaṃ    upādārūpaṃ
bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ
mahābhūtaṃ   paṭicca   tayo   mahābhūtā   tayo   mahābhūte   paṭicca   ekaṃ
mahābhūtaṃ    dve    mahābhūte    paṭicca    dve   mahābhūtā   mahābhūte
paṭicca    kaṭattārūpaṃ    upādārūpaṃ   .   kusalañca   abyākatañca   dhammaṃ
paṭicca    abyākato    dhammo    uppajjati   naārammaṇapaccayā   kusale
khandhe   ca   mahābhūte   ca   paṭicca   cittasamuṭṭhānaṃ  rūpaṃ  .  akusalañca
abyākatañca     dhammaṃ     paṭicca     abyākato    dhammo    uppajjati
naārammaṇapaccayā  akusale  khandhe  ca  mahābhūte  ca  paṭicca cittasamuṭṭhānaṃ
rūpaṃ.
     [89]  Kusalaṃ  dhammaṃ  paṭicca  kusalo  dhammo uppajjati naadhipatipaccayā
kusalaṃ    ekaṃ    khandhaṃ    paṭicca    tayo    khandhā    tayo    khandhe
paṭicca   eko   khandho   dve  khandhe  paṭicca  dve  khandhā  .  kusalaṃ
dhammaṃ   paṭicca   abyākato   dhammo   uppajjati   naadhipatipaccayā  kusale
khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   .   kusalaṃ  dhammaṃ  paṭicca  kusalo
ca   abyākato   ca   dhammā   uppajjanti   naadhipatipaccayā  kusalaṃ  ekaṃ
khandhaṃ   paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo   khandhe
paṭicca   eko   khandho   cittasamuṭṭhānañca   rūpaṃ   dve  khandhe  paṭicca
Dve khandhā cittasamuṭṭhānañca rūpaṃ.
     {89.1}   Akusalaṃ   dhammaṃ   paṭicca   akusalo   dhammo   uppajjati
naadhipatipaccayā   akusalaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  tayo  khandhe
paṭicca  eko  khandho  dve  khandhe  paṭicca  dve  khandhā. Akusalaṃ dhammaṃ
paṭicca   abyākato   dhammo   uppajjati  naadhipatipaccayā  akusale  khandhe
paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  .  akusalaṃ  dhammaṃ  paṭicca akusalo ca abyākato
ca   dhammā   uppajjanti   naadhipatipaccayā   akusalaṃ   ekaṃ  khandhaṃ  paṭicca
tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo   khandhe   paṭicca  eko
khandho   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   paṭicca   dve  khandhā
cittasamuṭṭhānañca rūpaṃ.
     {89.2}   Abyākataṃ   dhammaṃ  paṭicca  abyākato  dhammo  uppajjati
naadhipatipaccayā    vipākābyākataṃ   kiriyābyākataṃ   ekaṃ   khandhaṃ   paṭicca
tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  tayo  khandhe  paṭicca  eko  khandho
cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  paṭicca  dve  khandhā cittasamuṭṭhānañca
rūpaṃ   paṭisandhikkhaṇe   vipākābyākataṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
kaṭattā  ca  rūpaṃ  tayo  khandhe  paṭicca  eko khandho kaṭattā ca rūpaṃ dve
khandhe  paṭicca  dve  khandhā  kaṭattā  ca  rūpaṃ  khandhe  paṭicca vatthu vatthuṃ
paṭicca   khandhā  ekaṃ  mahābhūtaṃ  paṭicca  tayo  mahābhūtā  tayo  mahābhūte
paṭicca  ekaṃ  mahābhūtaṃ  dve  mahābhūte  paṭicca  dve  mahābhūtā mahābhūte
paṭicca    cittasamuṭṭhānaṃ   rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   bāhiraṃ   ...
Āhārasamuṭṭhānaṃ   ...  utusamuṭṭhānaṃ  ...  asaññasattānaṃ  ekaṃ  mahābhūtaṃ
paṭicca   tayo   mahābhūtā  tayo  mahābhūte  paṭicca  ekaṃ  mahābhūtaṃ  dve
mahābhūte    paṭicca   dve   mahābhūtā   mahābhūte   paṭicca   kaṭattārūpaṃ
upādārūpaṃ.
     {89.3}    Kusalañca    abyākatañca   dhammaṃ   paṭicca   abyākato
dhammo   uppajjati   naadhipatipaccayā   kusale   khandhe   ca  mahābhūte  ca
paṭicca    cittasamuṭṭhānaṃ    rūpaṃ    .    akusalañca   abyākatañca   dhammaṃ
paṭicca    abyākato    dhammo    uppajjati    naadhipatipaccayā   akusale
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [90]    Kusalaṃ   dhammaṃ   paṭicca   abyākato   dhammo   uppajjati
naanantarapaccayā    ...    nasamanantarapaccayā   kusale   khandhe   paṭicca
cittasamuṭṭhānaṃ     rūpaṃ     .    naanantarapaccayampi    nasamanantarapaccayampi
naārammaṇapaccayasadisaṃ.
     [91]    Kusalaṃ   dhammaṃ   paṭicca   abyākato   dhammo   uppajjati
naaññamaññapaccayā    kusale   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  .
Akusalaṃ   dhammaṃ   paṭicca   abyākato  dhammo  uppajjati  naaññamaññapaccayā
akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     {91.1}    Abyākataṃ    dhammaṃ    paṭicca    abyākato    dhammo
uppajjati naaññamaññapaccayā vipākābyākate
kiriyābyākate    khandhe    paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe
vipākābyākate    khandhe    paṭicca    kaṭattārūpaṃ    mahābhūte   paṭicca
cittasamuṭṭhānaṃ    rūpaṃ    kaṭattārūpaṃ    upādārūpaṃ    bāhire   mahābhūte
Paṭicca   upādārūpaṃ   āhārasamuṭṭhāne   mahābhūte   paṭicca   upādārūpaṃ
utusamuṭṭhāne   mahābhūte   paṭicca   upādārūpaṃ   asaññasattānaṃ  mahābhūte
paṭicca kaṭattārūpaṃ upādārūpaṃ.
     {91.2}   Kusalañca  abyākatañca  dhammaṃ  paṭicca  abyākato  dhammo
uppajjati   naaññamaññapaccayā   kusale   khandhe  ca  mahābhūte  ca  paṭicca
cittasamuṭṭhānaṃ   rūpaṃ  .  akusalañca  abyākatañca  dhammaṃ  paṭicca  abyākato
dhammo   uppajjati   naaññamaññapaccayā  akusale  khandhe  ca  mahābhūte  ca
paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [92]    Kusalaṃ   dhammaṃ   paṭicca   abyākato   dhammo   uppajjati
naupanissayapaccayā    kusale   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  .
Naupanissayapaccayaṃ naārammaṇapaccayasadisaṃ.
     [93]    Kusalaṃ    dhammaṃ    paṭicca    kusalo   dhammo   uppajjati
napurejātapaccayā  arūpe  kusalaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  tayo
khandhe   paṭicca  eko  khandho  dve   khandhe  paṭicca  dve  khandhā .
Kusalaṃ   dhammaṃ   paṭicca   abyākato   dhammo  uppajjati  napurejātapaccayā
kusale   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  .  akusalaṃ  dhammaṃ  paṭicca
akusalo   dhammo   uppajjati   napurejātapaccayā   arūpe   akusalaṃ  ekaṃ
khandhaṃ  paṭicca  tayo  khandhā  tayo  khandhe paṭicca eko khandho dve khandhe
paṭicca   dve   khandhā   .    akusalaṃ  dhammaṃ  paṭicca  abyākato  dhammo
uppajjati   napurejātapaccayā   akusale   khandhe   paṭicca   cittasamuṭṭhānaṃ
Rūpaṃ.
     {93.1}   Abyākataṃ   dhammaṃ  paṭicca  abyākato  dhammo  uppajjati
napurejātapaccayā   arūpe   vipākābyākataṃ   kiriyābyākataṃ   ekaṃ  khandhaṃ
paṭicca  tayo  khandhā  tayo  khandhe paṭicca eko khandho dve khandhe paṭicca
dve  khandhā  vipākābyākate  kiriyābyākate  khandhe paṭicca cittasamuṭṭhānaṃ
rūpaṃ   paṭisandhikkhaṇe   vipākābyākataṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
kaṭattā  ca  rūpaṃ  tayo  khandhe  paṭicca  eko khandho kaṭattā ca rūpaṃ dve
khandhe  paṭicca  dve  khandhā  kaṭattā  ca  rūpaṃ  khandhe  paṭicca vatthu vatthuṃ
paṭicca   khandhā  ekaṃ  mahābhūtaṃ  paṭicca  tayo  mahābhūtā  tayo  mahābhūte
paṭicca  ekaṃ  mahābhūtaṃ  dve  mahābhūte  paṭicca  dve  mahābhūtā mahābhūte
paṭicca    cittasamuṭṭhānaṃ    rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   bāhiraṃ   ..
Āhārasamuṭṭhānaṃ   ...  utusamuṭṭhānaṃ  ...  asaññasattānaṃ  ekaṃ  mahābhūtaṃ
paṭicca   tayo   mahābhūtā   tayo   mahābhūte   paṭicca   ekaṃ   mahābhūtaṃ
dve    mahābhūte    paṭicca    dve    mahābhūtā    mahābhūte   paṭicca
kaṭattārūpaṃ upādārūpaṃ.
     {93.2}    Kusalañca    abyākatañca   dhammaṃ   paṭicca   abyākato
dhammo   uppajjati   napurejātapaccayā   kusale   khandhe   ca   mahābhūte
ca   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   .   akusalañca   abyākatañca   dhammaṃ
paṭicca    abyākato    dhammo   uppajjati   napurejātapaccayā   akusale
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [94]  Kusalaṃ  dhammaṃ paṭicca kusalo dhammo uppajjati napacchājātapaccayā
Kusalaṃ ekaṃ khandhaṃ paṭicca .pe.
     [95]  Kusalaṃ  dhammaṃ  paṭicca kusalo dhammo uppajjati naāsevanapaccayā
kusalaṃ   ekaṃ   khandhaṃ  paṭicca  .  napacchājātapaccayampi  naāsevanapaccayampi
naadhipatipaccayasadisaṃ.
     [96]  Kusalaṃ  dhammaṃ  paṭicca  kusalo  dhammo  uppajjati nakammapaccayā
kusale  khandhe  paṭicca  kusalā  cetanā  .  akusalaṃ  dhammaṃ  paṭicca akusalo
dhammo   uppajjati   nakammapaccayā   akusale   khandhe   paṭicca   akusalā
cetanā   .   abyākataṃ   dhammaṃ   paṭicca   abyākato  dhammo  uppajjati
nakammapaccayā   kiriyābyākate   khandhe   paṭicca  kiriyābyākatā  cetanā
bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ  ekaṃ  mahābhūtaṃ  paṭicca
tayo  mahābhūtā  tayo  mahābhūte  paṭicca  ekaṃ  mahābhūtaṃ  dve  mahābhūte
paṭicca dve mahābhūtā mahābhūte paṭicca upādārūpaṃ.
     [97]    Kusalaṃ    dhammaṃ    paṭicca    kusalo   dhammo   uppajjati
navipākapaccayā   kusalaṃ   ekaṃ   khandhaṃ   paṭicca   tīṇi   .  akusalaṃ  dhammaṃ
paṭicca akusalo dhammo uppajjati navipākapaccayā. Tīṇi.
     {97.1}   Abyākataṃ   dhammaṃ  paṭicca  abyākato  dhammo  uppajjati
navipākapaccayā    kiriyābyākataṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā
cittasamuṭṭhānañca  rūpaṃ  tayo  khandhe  paṭicca  eko khandho cittasamuṭṭhānañca
rūpaṃ    dve    khandhe    paṭicca    dve    khandhā    cittasamuṭṭhānañca
Rūpaṃ   ekaṃ   mahābhūtaṃ  paṭicca  tayo  mahābhūtā  .pe.  mahābhūte  paṭicca
cittasamuṭṭhānaṃ   rūpaṃ   upādārūpaṃ   bāhiraṃ   ...   āhārasamuṭṭhānaṃ  ..
Utusamuṭṭhānaṃ    ...    asaññasattānaṃ   ekaṃ   mahābhūtaṃ   paṭicca   tayo
mahābhūtā .pe. Mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ.
     {97.2}   Kusalañca  abyākatañca  dhammaṃ  paṭicca  abyākato  dhammo
uppajjati  navipākapaccayā  kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ
rūpaṃ   .   akusalañca   abyākatañca   dhammaṃ   paṭicca   abyākato  dhammo
uppajjati   navipākapaccayā   akusale   khandhe   ca  mahābhūte  ca  paṭicca
cittasamuṭṭhānaṃ rūpaṃ.
     [98]   Abyākataṃ   dhammaṃ   paṭicca   abyākato  dhammo  uppajjati
naāhārapaccayā   bāhiraṃ   ...  utusamuṭṭhānaṃ  ...  asaññasattānaṃ  ekaṃ
mahābhūtaṃ    paṭicca    tayo    mahābhūtā    .pe.    mahābhūte   paṭicca
kaṭattārūpaṃ upādārūpaṃ.
     [99]   Abyākataṃ   dhammaṃ   paṭicca   abyākato  dhammo  uppajjati
naindriyapaccayā  bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ  ekaṃ
mahābhūtaṃ    paṭicca    tayo    mahābhūtā    .pe.    mahābhūte   paṭicca
upādārūpaṃ asaññasattānaṃ mahābhūte paṭicca rūpajīvitindriyaṃ.
     [100]   Abyākataṃ   dhammaṃ   paṭicca  abyākato  dhammo  uppajjati
najhānapaccayā     pañcaviññāṇasahagataṃ    ekaṃ    khandhaṃ    paṭicca    tayo
khandhā   tayo   khandhe   paṭicca   eko   khandho  dve  khandhe  paṭicca
Dve    khandhā   bāhiraṃ   āhārasamuṭṭhānaṃ   ...   utusamuṭṭhānaṃ   ...
Asaññasattānaṃ   ekaṃ  mahābhūtaṃ  paṭicca  tayo  mahābhūtā  .pe.  mahābhūte
paṭicca kaṭattārūpaṃ upādārūpaṃ.
     [101]   Abyākataṃ   dhammaṃ   paṭicca  abyākato  dhammo  uppajjati
namaggapaccayā    ahetukaṃ   vipākābyākataṃ   kiriyābyākataṃ   ekaṃ   khandhaṃ
paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo   khandhe  paṭicca
eko   khandho   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   paṭicca  dve
khandhā    cittasamuṭṭhānañca    rūpaṃ   ahetukapaṭisandhikkhaṇe   vipākābyākataṃ
ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   kaṭattā  ca  rūpaṃ  tayo  khandhe
paṭicca   eko   khandho   kaṭattā  ca  rūpaṃ  dve  khandhe  paṭicca  dve
khandhā   kaṭattā   ca  rūpaṃ  khandhā  paṭicca   vatthu  vatthuṃ  paṭicca  khandhe
ekaṃ   mahābhūtaṃ   paṭicca   tayo   mahābhūtā   tayo   mahābhūte   paṭicca
ekaṃ    mahābhūtaṃ   mahābhūte   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   kaṭattārūpaṃ
upādārūpaṃ   bāhiraṃ   ...   āhārasamuṭṭhānaṃ   ...  utusamuṭṭhānaṃ  ...
Asaññasattānaṃ    ekaṃ    mahābhūtaṃ    paṭicca   tayo   mahābhūtā   .pe.
Mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ.
     [102]   Kusalaṃ   dhammaṃ   paṭicca   abyākato   dhammo   uppajjati
nasampayuttapaccayā    kusale   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  .
Naārammaṇapaccayasadisaṃ.
     [103]  Kusalaṃ  dhammaṃ paṭicca kusalo dhammo uppajjati navippayuttapaccayā
Arūpe    kusalaṃ    ekaṃ    khandhaṃ    paṭicca    tayo    khandhā    tayo
khandhe   paṭicca   eko  khandho  dve  khandhe  paṭicca  dve  khandhā .
Akusalaṃ   dhammaṃ   paṭicca   akusalo   dhammo   uppajjati  navippayuttapaccayā
arūpe   akusalaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   tayo  khandhe
paṭicca  eko  khandho  dve  khandhe  paṭicca  dve  khandhā  .  abyākataṃ
dhammaṃ    paṭicca    abyākato    dhammo    uppajjati   navippayuttapaccayā
arūpe   vipākābyākataṃ  kiriyābyākataṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
tayo   khandhe   paṭicca   eko   khandho   dve   khandhe  paṭicca  dve
khandhā  bāhiraṃ  ...  āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ
ekaṃ    mahābhūtaṃ    paṭicca    tayo    mahābhūtā    .pe.    mahābhūte
paṭicca kaṭattārūpaṃ upādārūpaṃ.
     [104]   Kusalaṃ   dhammaṃ   paṭicca   abyākato   dhammo   uppajjati
nonatthipaccayā  ...  novigatapaccayā  kusale  khandhe  paṭicca cittasamuṭṭhānaṃ
rūpaṃ. Naārammaṇapaccayasadisaṃ.
     [105]   Nahetuyā   dve   naārammaṇe   pañca  naadhipatiyā  nava
naanantare     pañca     nasamanantare     pañca    naaññamaññe    pañca
naupanissaye     pañca     napurejāte    satta    napacchājāte    nava
naāsevane   nava   nakamme   tīṇi   navipāke   nava   naāhāre  ekaṃ
naindriye    ekaṃ    najhāne    ekaṃ   namagge   ekaṃ   nasampayutte
pañca navippayutte tīṇi nonatthiyā pañca novigate pañca.
     [106]  Nahetupaccayā  naārammaṇe  ekaṃ  ...  naadhipatiyā  dve
naanantare   ekaṃ   nasamanantare   ekaṃ  naaññamaññe  ekaṃ  naupanissaye
ekaṃ  napurejāte  dve  napacchājāte  dve  naāsevane  dve nakamme
ekaṃ   navipāke   dve   naāhāre   ekaṃ  naindriye  ekaṃ  najhāne
ekaṃ   namagge  ekaṃ  nasampayutte  ekaṃ  navippayutte  dve  nonatthiyā
ekaṃ novigate ekaṃ.
     [107]    Nahetupaccayā    naārammaṇapaccayā   naadhipatiyā   ekaṃ
naanantare     ekaṃ     nasamanantare     ekaṃ    naaññamaññe    ekaṃ
naupanissaye   ekaṃ  napurejāte  ekaṃ  napacchājāte  ekaṃ  naāsevane
ekaṃ   nakamme   ekaṃ   navipāke   ekaṃ  naāhāre  ekaṃ  naindriye
ekaṃ   najhāne   ekaṃ   namagge  ekaṃ  nasampayutte  ekaṃ  navippayutte
ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
     [108]   Nahetupaccayā   naārammaṇapaccayā   naadhipatipaccayā  ...
Naanantarapaccayā   nasamanantarapaccayā   naaññamaññapaccayā  naupanissayapaccayā
napurejātapaccayā         napacchājātapaccayā         naāsevanapaccayā
nakammapaccayā     navipākapaccayā     naāhārapaccayā    naindriyapaccayā
najhānapaccayā     namaggapaccayā    nasampayuttapaccayā    navippayuttapaccayā
nonatthipaccayā ... Novigate ekaṃ.
                    Nahetumūlakaṃ niṭṭhitaṃ.
     [109]  Naārammaṇapaccayā  nahetuyā  ekaṃ  ...  naadhipatiyā pañca
naanantare     pañca     nasamanantare     pañca    naaññamaññe    pañca
naupanissaye   pañca  napurejāte  pañca  napacchājāte  pañca  naāsevane
pañca     nakamme    ekaṃ    navipāke    pañca    naāhāre    ekaṃ
naindriye    ekaṃ    najhāne    ekaṃ   namagge   ekaṃ   nasampayutte
pañca navippayutte ekaṃ nonatthiyā pañca  novigate pañca.
     [110]     Naārammaṇapaccayā     nahetupaccayā    naadhipatipaccayā
naanantare ekaṃ ... Nonatthiyā ekaṃ novigate ekaṃ.
     [111]  Naadhipatipaccayā  nahetuyā  dve  ...  naārammaṇe  pañca
naanantare     pañca     nasamanantare     pañca    naaññamaññe    pañca
naupanissaye   pañca   napurejāte  satta  napacchājāte  nava  naāsevane
nava   nakamme   tīṇi   navipāke   nava   naāhāre   ekaṃ   naindriye
ekaṃ   najhāne   ekaṃ   namagge  ekaṃ  nasampayutte  pañca  navippayutte
tīṇi nonatthiyā pañca novigate pañca.
     [112]    Naadhipatipaccayā    nahetupaccayā    naārammaṇe   ekaṃ
...    naanantare    ekaṃ   nasamanantare   ekaṃ   naaññamaññe   ekaṃ
naupanissaye   ekaṃ  napurejāte  dve  napacchājāte  dve  naāsevane
dve   nakamme   ekaṃ   navipāke  dve  naāhāre   ekaṃ  naindriye
ekaṃ     najhāne    ekaṃ    namagge    ekaṃ    nasampayutte    ekaṃ
navippayutte dve nonatthiyā ekaṃ novigate ekaṃ.
     [113]     Naadhipatipaccayā     nahetupaccayā    naārammaṇapaccayā
naanantare  ekaṃ  (sabbattha  ekaṃ)  ...  navippayutte  ekaṃ  nonatthiyā
ekaṃ novigate ekaṃ.
     [114]    Naanantarapaccayā    ...    nasamanantarapaccayā    ...
Naaññamaññapaccayā ... Naupanissayapaccayā .... Naārammaṇapaccayasadisaṃ.
     [115]  Napurejātapaccayā  nahetuyā  dve  ... Naārammaṇe pañca
naadhipatiyā   satta   naanantare   pañca   nasamanantare  pañca  naaññamaññe
pañca     naupanissaye    pañca    napacchājāte    satta    naāsevane
satta   nakamme   tīṇi   navipāke   satta   naāhāre  ekaṃ  naindriye
ekaṃ   najhāne   ekaṃ   namagge  ekaṃ  nasampayutte  pañca  navippayutte
tīṇi nonatthiyā pañca novigate pañca.
     [116]    Napurejātapaccayā   nahetupaccayā   naārammaṇe   ekaṃ
...  naadhipatiyā  dve  naanantare  ekaṃ  nasamanantare  ekaṃ naaññamaññe
ekaṃ     naupanissaye    ekaṃ    napacchājāte    dve    naāsevane
dve   nakamme   ekaṃ   navipāke   dve  naāhāre  ekaṃ  naindriye
ekaṃ   najhāne   ekaṃ   namagge  ekaṃ  nasampayutte  ekaṃ  navippayutte
dve nonatthiyā ekaṃ novigate ekaṃ.
     [117]    Napurejātapaccayā    nahetupaccayā    naārammaṇapaccayā
naadhipatiyā   ekaṃ  ...  naanantare  ekaṃ  (sabbattha  ekaṃ)  nonatthiyā
ekaṃ novigate ekaṃ.
     [118]  Napacchājātapaccayā  ...  naāsevanapaccayā nahetuyā dve
...    naārammaṇe    pañca    naadhipatiyā    nava   naanantare   pañca
nasamanantare     pañca     naaññamaññe    pañca    naupanissaye    pañca
napurejāte    satta    napacchājāte   nava   nakamme   tīṇi   navipāke
nava   naāhāre   ekaṃ   naindriye   ekaṃ   najhāne   ekaṃ  namagge
ekaṃ    nasampayutte    pañca    navippayutte   tīṇi   nonatthiyā   pañca
novigate pañca.
     [119]    Naāsevanapaccayā   nahetupaccayā   naārammaṇe   ekaṃ
...  naadhipatiyā  dve  naanantare  ekaṃ  nasamanantare  ekaṃ naaññamaññe
ekaṃ     naupanissaye    ekaṃ    napurejāte    dve    napacchājāte
dve   nakamme   ekaṃ   navipāke   dve  naāhāre  ekaṃ  naindriye
ekaṃ   najhāne   ekaṃ   namagge  ekaṃ  nasampayutte  ekaṃ  navippayutte
dve nonatthiyā ekaṃ novigate ekaṃ.
     [120]    Naāsevanapaccayā    nahetupaccayā    naārammaṇapaccayā
naadhipatiyā  ekaṃ  ...  naanantare  ekaṃ (sabbattha ekaṃ) ... Nonatthiyā
ekaṃ novigate ekaṃ.
     [121]   Nakammapaccayā  nahetuyā  ekaṃ  ...  naārammaṇe  ekaṃ
naadhipatiyā   tīṇi   naanantare   ekaṃ   nasamanantare   ekaṃ  naaññamaññe
ekaṃ     naupanissaye     ekaṃ    napurejāte    tīṇi    napacchājāte
tīṇi   naāsevane   tīṇi   navipāke   tīṇi  naāhāre  ekaṃ  naindriye
Ekaṃ   najhāne   ekaṃ   namagge  ekaṃ  nasampayutte  ekaṃ  navippayutte
tīṇi nonatthiyā ekaṃ novigate ekaṃ.
     [122]    Nakammapaccayā    nahetupaccayā    naārammaṇe    ekaṃ
... Naadhipatiyā ekaṃ (sabbattha ekaṃ) nonatthiyā ekaṃ novigate ekaṃ.
     [123]  Navipākapaccayā  nahetuyā  dve  ...  naārammaṇe  pañca
naadhipatiyā   nava   naanantare   pañca   nasamanantare   pañca  naaññamaññe
pañca     naupanissaye    pañca    napurejāte    satta    napacchājāte
nava   naāsevane   nava   nakamme   tīṇi   naāhāre  ekaṃ  naindriye
ekaṃ   najhāne   ekaṃ   namagge  ekaṃ  nasampayutte  pañca  navippayutte
tīṇi nonatthiyā pañca novigate pañca.
     [124]    Navipākapaccayā    nahetupaccayā    naārammaṇe   ekaṃ
...  naadhipatiyā  dve  naanantare  ekaṃ  nasamanantare  ekaṃ naaññamaññe
ekaṃ   naupanissaye   ekaṃ   napurejāte   dve   napacchājāte   dve
naāsevane   dve   nakamme  ekaṃ  naāhāre  ekaṃ  naindriye  ekaṃ
najhāne   ekaṃ   namagge   ekaṃ  nasampayutte  ekaṃ  navippayutte  dve
nonatthiyā ekaṃ novigate ekaṃ.
     [125]     Navipākapaccayā     nahetupaccayā    naārammaṇapaccayā
naadhipatiyā ekaṃ (sabbattha ekaṃ) ... Nonatthiyā ekaṃ novigate ekaṃ.
     [126]  Naāhārapaccayā  ...  naindriyapaccayā ... Najhānapaccayā
...  namaggapaccayā  nahetuyā  ekaṃ (sabbattha ekaṃ) ... Nonatthiyā ekaṃ
Novigate ekaṃ.
     [127]   Nasampayuttapaccayā   nahetuyā   ekaṃ  ...  naārammaṇe
pañca. Naārammaṇapaccayasadisaṃ. ... Novigate pañca.
     [128]  Navippayuttapaccayā  nahetuyā  dve  ... Naārammaṇe ekaṃ
naadhipatiyā   tīṇi   naanantare   ekaṃ   nasamanantare   ekaṃ  naaññamaññe
ekaṃ    naupanissaye    ekaṃ   napurejāte   tīṇi   napacchājāte   tīṇi
naāsevane   tīṇi   nakamme   tīṇi   navipāke   tīṇi   naāhāre  ekaṃ
naindriye    ekaṃ    najhāne    ekaṃ   namagge   ekaṃ   nasampayutte
ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
     [129]    Navippayuttapaccayā   nahetupaccayā   naārammaṇe   ekaṃ
...  naadhipatiyā  dve  naanantare  ekaṃ  nasamanantare  ekaṃ naaññamaññe
ekaṃ     naupanissaye    ekaṃ    napurejāte    dve    napacchājāte
dve   naāsevane   dve   nakamme  ekaṃ  navipāke  dve  naāhāre
ekaṃ   naindriye   ekaṃ   najhāne   ekaṃ  namagge  ekaṃ  nasampayutte
ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
     [130]    Navippayuttapaccayā    nahetupaccayā    naārammaṇapaccayā
naadhipatiyā  ekaṃ  ...  naanantare  ekaṃ (sabbattha ekaṃ) ... Nonatthiyā
ekaṃ novigate ekaṃ.
     [131]    Nonatthipaccayā    novigatapaccayā    nahetuyā    ekaṃ
...  naārammaṇe  pañca  naadhipatiyā  pañca  naanantare  pañca nasamanantare
Pañca    naaññamaññe   pañca   naupanissaye   pañca   napurejāte   pañca
napacchājāte   pañca   naāsevane   pañca   nakamme   ekaṃ   navipāke
pañca   naāhāre   ekaṃ   naindriye   ekaṃ   najhāne  ekaṃ  namagge
ekaṃ nasampayutte pañca navippayutte ekaṃ nonatthiyā pañca.
     [132]    Novigatapaccayā    nahetupaccayā    naārammaṇe   ekaṃ
...   naadhipatiyā   ekaṃ   (sabbattha   ekaṃ)  ...  navippayutte  ekaṃ
nonatthiyā ekaṃ.
                     Paccanīyaṃ niṭṭhitaṃ.
     [133]   Hetupaccayā   naārammaṇe  pañca  ...  naadhipatiyā  nava
naanantare     pañca     nasamanantare     pañca    naaññamaññe    pañca
naupanissaye   pañca   napurejāte  satta  napacchājāte  nava  naāsevane
nava   nakamme   tīṇi   navipāke   nava   nasampayutte  pañca  navippayutte
tīṇi nonatthiyā pañca novigate pañca.
     [134]     Hetupaccayā    ārammaṇapaccayā    naadhipatiyā    tīṇi
...   napurejāte   tīṇi  napacchājāte  tīṇi  naāsevane  tīṇi  nakamme
tīṇi navipāke tīṇi navippayutte tīṇi.
     [135]   Hetupaccayā  ārammaṇapaccayā  adhipatipaccayā  napurejāte
tīṇi    ...   napacchājāte   tīṇi   naāsevane   tīṇi   nakamme   tīṇi
navipāke tīṇi navippayutte tīṇi.
     [136]  Hetupaccayā  ārammaṇapaccayā  adhipatipaccayā anantarapaccayā
Samanantarapaccayā            sahajātapaccayā           aññamaññapaccayā
nissayapaccayā    upanissayapaccayā   purejātapaccayā   napacchājāte   tīṇi
... Naāsevane tīṇi nakamme tīṇi navipāke tīṇi.
     [137] Hetupaccayā ārammaṇapaccayā purejātapaccayā āsevanapaccayā
napacchājāte tīṇi ... Nakamme tīṇi navipāke tīṇi.
     [138] Hetupaccayā ārammaṇapaccayā purejātapaccayā āsevanapaccayā
kammapaccayā       āhārapaccayā      indriyapaccayā      jhānapaccayā
maggapaccayā   sampayuttapaccayā  vippayuttapaccayā  atthipaccayā  natthipaccayā
vigatapaccayā avigatapaccayā napacchājāte tīṇi ... Navipāke tīṇi.
     [139]  Hetupaccayā  ārammaṇapaccayā  purejātapaccayā kammapaccayā
vipākapaccayā napacchājāte ekaṃ ... Naāsevane ekaṃ.
     [140]  Hetupaccayā  ārammaṇapaccayā  purejātapaccayā kammapaccayā
vipākapaccayā      āhārapaccayā      indriyapaccayā      jhānapaccayā
maggapaccayā   sampayuttapaccayā  vippayuttapaccayā  atthipaccayā  natthipaccayā
vigatapaccayā         avigatapaccayā         napacchājāte        ekaṃ
... Naāsevane ekaṃ.
     [141]   Ārammaṇapaccayā  nahetuyā  dve  ...  naadhipatiyā  tīṇi
napurejāte   tīṇi   napacchājāte   tīṇi  naāsevane  tīṇi  nakamme  tīṇi
navipāke tīṇi najhāne ekaṃ namagge ekaṃ navippayutte tīṇi.
     [142]     Ārammaṇapaccayā    hetupaccayā    naadhipatiyā    tīṇi
...  Napurejāte  tīṇi  napacchājāte  tīṇi  naāsevane  tīṇi nakamme tīṇi
navipāke   tīṇi   navippayutte   tīṇi   .  ārammaṇamūlakaṃ  yathā  hetumūlakaṃ
evaṃ vitthāretabbaṃ.
     [143]  Adhipatipaccayā  naārammaṇe  pañca  ...  naanantare  pañca
nasamanantare     pañca     naaññamaññe    pañca    naupanissaye    pañca
napurejāte   satta   napacchājāte  nava  naāsevane  nava  nakamme  tīṇi
navipāke    nava   nasampayutte   pañca   navippayutte   tīṇi   nonatthiyā
pañca novigate pañca.
     [144]   Adhipatipaccayā  hetupaccayā  ārammaṇapaccayā  napurejāte
tīṇi    ...   napacchājāte   tīṇi   naāsevane   tīṇi   nakamme   tīṇi
navipāke   tīṇi   navippayutte   tīṇi  .  anantarapaccayā  samanantarapaccayā
yathā ārammaṇapaccayā evaṃ vitthāretabbā.
     [145]  Sahajātapaccayā  nahetuyā  dve  ...  naārammaṇe  pañca
naadhipatiyā   nava   naanantare   pañca   nasamanantare   pañca  naaññamaññe
pañca    naupanissaye   pañca   napurejāte   satta   napacchājāte   nava
naāsevane   nava   nakamme   tīṇi   navipāke   nava   naāhāre  ekaṃ
naindriye   ekaṃ   najhāne   ekaṃ   namagge  ekaṃ  nasampayutte  pañca
navippayutte tīṇi nonatthiyā pañca novigate pañca.
     [146]    Sahajātapaccayā    hetupaccayā    naārammaṇe    pañca
...  naadhipatiyā  nava  naanantare  pañca  nasamanantare  pañca  naaññamaññe
Pañca    naupanissaye   pañca   napurejāte   satta   napacchājāte   nava
naāsevane   nava   nakamme   tīṇi   navipāke   nava  nasampayutte  pañca
navippayutte tīṇi nonatthiyā pañca novigate pañca.
     [147]      Sahajātapaccayā     hetupaccayā     ārammaṇapaccayā
naadhipatiyā  tīṇi  ...  napurejāte  tīṇi  napacchājāte  tīṇi  naāsevane
tīṇi   nakamme   tīṇi   navipāke   tīṇi   navippayutte   tīṇi   .   yathā
hetumūlakaṃ.
     [148]  Aññamaññapaccayā  nahetuyā  dve  ...  naārammaṇe ekaṃ
naadhipatiyā   tīṇi   naanantare   ekaṃ   nasamanantare   ekaṃ  naupanissaye
ekaṃ    napurejāte    tīṇi    napacchājāte   tīṇi   naāsevane   tīṇi
nakamme   tīṇi   navipāke   tīṇi   naāhāre   ekaṃ   naindriye  ekaṃ
najhāne   ekaṃ   namagge   ekaṃ   nasampayutte  ekaṃ  navippayutte  tīṇi
nonatthiyā ekaṃ novigate ekaṃ.
     [149]    Aññamaññapaccayā    hetupaccayā    naārammaṇe   ekaṃ
...  naadhipatiyā  tīṇi  naanantare  ekaṃ  nasamanantare  ekaṃ  naupanissaye
ekaṃ    napurejāte    tīṇi    napacchājāte   tīṇi   naāsevane   tīṇi
nakamme   tīṇi   navipāke   tīṇi   nasampayutte   ekaṃ  navippayutte  tīṇi
nonatthiyā ekaṃ novigate ekaṃ.
     [150]     Aññamaññapaccayā     hetupaccayā     ārammaṇapaccayā
naadhipatiyā  tīṇi  ...  napurejāte  tīṇi napacchājāte tīṇi naāsevane tīṇi
Nakamme tīṇi navipāke tīṇi navippayutte tīṇi. Yathā hetumūlakaṃ.
     [151]  Nissayapaccayā  nahetuyā  dve  ...  naārammaṇe pañca.
Nissayapaccayā  ...  yathā  sahajātamūlakaṃ  .  upanissayapaccayā  ...  yathā
ārammaṇamūlakaṃ.
     [152]   Purejātapaccayā  nahetuyā  dve  ...  naadhipatiyā  tīṇi
...   napacchājāte   tīṇi   naāsevane   tīṇi  nakamme  tīṇi  navipāke
tīṇi najhāne ekaṃ namagge ekaṃ.
     [153]     Purejātapaccayā    hetupaccayā    naadhipatiyā    tīṇi
...   pacchājāte   tīṇi   naāsevane   tīṇi   nakamme  tīṇi  navipāke
tīṇi. Yathā hetumūlakaṃ evaṃ vitthāretabbaṃ.
     [154]   Āsevanapaccayā  nahetuyā  dve  ...  naadhipatiyā  tīṇi
napurejāte   tīṇi   napacchājāte   tīṇi   nakamme   tīṇi  navipāke  tīṇi
namagge ekaṃ navippayutte tīṇi.
     [155] Āsevanapaccayā hetupaccayā naadhipatiyā tīṇi ... Napurejāte
tīṇi     napacchājāte     tīṇi     nakamme    tīṇi    navipāke    tīṇi
navippayutte tīṇi. Yathā hetumūlakaṃ.
     [156]   Kammapaccayā   nahetuyā  dve  ...  naārammaṇe  pañca
naadhipatiyā   nava   naanantare   pañca   nasamanantare   pañca  naaññamaññe
pañca    naupanissaye   pañca   napurejāte   satta   napacchājāte   nava
naāsevane   nava   navipāke   nava  naāhāre  ekaṃ  naindriye  ekaṃ
Najhāne    ekaṃ    namagge   ekaṃ   nasampayutte   pañca   navippayutte
tīṇi nonatthiyā pañca novigate pañca.
     [157]     Kammapaccayā     hetupaccayā    naārammaṇe    pañca
...  naadhipatiyā  nava  naanantare  pañca  nasamanantare  pañca  naaññamaññe
pañca    naupanissaye   pañca   napurejāte   satta   napacchājāte   nava
naāsevane   nava   navipāke   nava   nasampayutte   pañca   navippayutte
tīṇi nonatthiyā pañca novigate pañca.
     [158]   Kammapaccayā   hetupaccayā   ārammaṇapaccayā  naadhipatiyā
tīṇi    ...    napurejāte    tīṇi   napacchājāte   tīṇi   naāsevane
tīṇi navipāke tīṇi navippayutte tīṇi. Yathā hetumūlakaṃ.
     [159]   Vipākapaccayā  nahetuyā  ekaṃ  ...  naārammaṇe  ekaṃ
naadhipatiyā   ekaṃ   naanantare   ekaṃ   nasamanantare  ekaṃ  naaññamaññe
ekaṃ   naupanissaye   ekaṃ   napurejāte   ekaṃ   napacchājāte   ekaṃ
naāsevane   ekaṃ   najhāne   ekaṃ  namagge  ekaṃ  nasampayutte  ekaṃ
navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
     [160]  Vipākapaccayā  hetupaccayā naārammaṇe ekaṃ ... Adhipatiyā
ekaṃ    naanantare    ekaṃ   nasamanantare   ekaṃ   naaññamaññe   ekaṃ
naupanissaye     ekaṃ    napurejāte    ekaṃ    napacchājāte    ekaṃ
naāsevane   ekaṃ   nasampayutte   ekaṃ  navippayutte  ekaṃ  nonatthiyā
ekaṃ novigate ekaṃ.
     [161]   Vipākapaccayā   hetupaccayā  ārammaṇapaccayā  naadhipatiyā
ekaṃ   ...  napurejāte  ekaṃ  napacchājāte  ekaṃ  naāsevane  ekaṃ
navippayutte ekaṃ.
     [162]  Vipākapaccayā  hetupaccayā  ārammaṇapaccayā  adhipatipaccayā
napurejāte   ekaṃ   ...   napacchājāte   ekaṃ   naāsevane   ekaṃ
navippayutte ekaṃ.
     [163]      Vipākapaccayā      hetupaccayā     ārammaṇapaccayā
adhipatipaccayā     anantarapaccayā     samanantarapaccayā     sahajātapaccayā
aññamaññapaccayā     nissayapaccayā    upanissayapaccayā    purejātapaccayā
kammapaccayā   āhārapaccayā   indriyapaccayā   jhānapaccayā  maggapaccayā
sampayuttapaccayā      vippayuttapaccayā      atthipaccayā     natthipaccayā
vigatapaccayā         avigatapaccayā         napacchājāte        ekaṃ
... Naāsevane ekaṃ.
     [164]  Āhārapaccayā  nahetuyā  dve  ...  naārammaṇe  pañca
naadhipatiyā   nava   naanantare   pañca   nasamanantare   pañca  naaññamaññe
pañca     naupanissaye    pañca    napurejāte    satta    napacchājāte
nava   naāsevane   nava  nakamme  tīṇi  navipāke  nava  naindriye  ekaṃ
najhāne    ekaṃ    namagge   ekaṃ   nasampayutte   pañca   navippayutte
tīṇi nonatthiyā pañca novigate pañca.
     [165]    Āhārapaccayā    hetupaccayā    naārammaṇe    pañca
...  Naadhipatiyā  nava  naanantare  pañca  nasamanantare  pañca  naaññamaññe
pañca    naupanissaye   pañca   napurejāte   satta   napacchājāte   nava
naāsevane   nava   nakamme   tīṇi   navipāke   nava  nasampayutte  pañca
navippayutte tīṇi nonatthiyā pañca novigate pañca.
     [166]   Āhārapaccayā  hetupaccayā  ārammaṇapaccayā  naadhipatiyā
tīṇi   ...   napurejāte   tīṇi   napacchājāte   tīṇi  naāsevane  tīṇi
nakamme   tīṇi   navipāke   tīṇi   navippayutte  tīṇi  .  yathā  hetumūlakaṃ
evaṃ vitthāretabbaṃ.
     [167]  Indriyapaccayā  nahetuyā  dve  ...  naārammaṇe  pañca
naadhipatiyā   nava   naanantare   pañca   nasamanantare   pañca  naaññamaññe
pañca    naupanissaye   pañca   napurejāte   satta   napacchājāte   nava
naāsevane   nava   nakamme   tīṇi   navipāke   nava   naāhāre  ekaṃ
najhāne    ekaṃ    namagge   ekaṃ   nasampayutte   pañca   navippayutte
tīṇi nonatthiyā pañca novigate pañca.
     [168]   Indriyapaccayā   hetupaccayā   naārammaṇe  pañca  ...
Naadhipatiyā   nava   naanantare   pañca   nasamanantare   pañca  naaññamaññe
pañca    naupanissaye   pañca   napurejāte   satta   napacchājāte   nava
naāsevane   nava   nakamme   tīṇi   navipāke   nava  nasampayutte  pañca
navippayutte tīṇi nonatthiyā pañca novigate pañca.
     [169]      Indriyapaccayā     hetupaccayā     ārammaṇapaccayā
Naadhipatiyā  tīṇi  ...  napurejāte  tīṇi napacchājāte tīṇi naāsevane tīṇi
nakamme   tīṇi   navipāke   tīṇi   navippayutte  tīṇi  .  yathā  hetumūlakaṃ
evaṃ vitthāretabbaṃ.
     [170]   Jhānapaccayā   nahetuyā  dve  ...  naārammaṇe  pañca
naadhipatiyā   nava   naanantare   pañca   nasamanantare   pañca  naaññamaññe
pañca    naupanissaye   pañca   napurejāte   satta   napacchājāte   nava
naāsevane    nava   nakamme   tīṇi   navipāke   nava   namagge   ekaṃ
nasampayutte     pañca     navippayutte     tīṇi     nonatthiyā    pañca
novigate pañca.
     [171]     Jhānapaccayā     hetupaccayā    naārammaṇe    pañca
...  naadhipatiyā  nava  naanantare  pañca  nasamanantare  pañca  naaññamaññe
pañca    naupanissaye   pañca   napurejāte   satta   napacchājāte   nava
naāsevane   nava   nakamme   tīṇi   navipāke   nava  nasampayutte  pañca
navippayutte tīṇi nonatthiyā pañca novigate pañca.
     [172]   Jhānapaccayā   hetupaccayā   ārammaṇapaccayā  naadhipatiyā
tīṇi   ...   napurejāte   tīṇi   napacchājāte   tīṇi  naāsevane  tīṇi
nakamme   tīṇi   navipāke   tīṇi   navippayutte  tīṇi  .  yathā  hetumūlakaṃ
evaṃ vitthāretabbaṃ.
     [173]   Maggapaccayā   nahetuyā  ekaṃ  ...  naārammaṇe  pañca
naadhipatiyā   nava   naanantare   pañca   nasamanantare   pañca  naaññamaññe
Pañca    naupanissaye   pañca   napurejāte   satta   napacchājāte   nava
naāsevane   nava   nakamme   tīṇi   navipāke   nava  nasampayutte  pañca
navippayutte tīṇi nonatthiyā pañca novigate pañca.
     [174]  Maggapaccayā  hetupaccayā naārammaṇe pañca ... Naadhipatiyā
nava    naanantare    pañca    nasamanantare   pañca   naaññamaññe   pañca
naupanissaye   pañca   napurejāte  satta  napacchājāte  nava  naāsevane
nava   nakamme   tīṇi   navipāke   nava   nasampayutte  pañca  navippayutte
tīṇi nonatthiyā pañca novigate pañca.
     [175]   Maggapaccayā   hetupaccayā   ārammaṇapaccayā  naadhipatiyā
tīṇi  ...  napurejāte  tīṇi  napacchājāte  tīṇi  naāsevane tīṇi nakamme
tīṇi   navipāke   tīṇi   navippayutte   tīṇi   .   yathā  hetumūlakaṃ  evaṃ
vitthāretabbaṃ.
     [176]   Sampayuttapaccayā  nahetuyā  dve  ...  naadhipatiyā  tīṇi
napurejāte    tīṇi   napacchājāte   tīṇi   naāsevane   tīṇi   nakamme
tīṇi navipāke tīṇi najhāne ekaṃ namagge ekaṃ navippayutte tīṇi.
     [177]     Sampayuttapaccayā    hetupaccayā    naadhipatiyā    tīṇi
...  napurejāte  tīṇi  napacchājāte  tīṇi  naāsevane  tīṇi nakamme tīṇi
navipāke tīṇi navippayutte tīṇi. Yathā hetumūlakaṃ.
     [178]  Vippayuttapaccayā   nahetuyā  dve  ... Naārammaṇe pañca
naadhipatiyā   nava   anantare   pañca   nasamanantare   pañca   naaññamaññe
Pañca    naupanissaye   pañca   napurejāte   pañca   napacchājāte   nava
naāsevane    nava   nakamme   tīṇi   navipāke   nava   najhāne   ekaṃ
namagge ekaṃ nasampayutte pañca nonatthiyā pañca novigate pañca.
     [179]    Vippayuttapaccayā    hetupaccayā    naārammaṇe   pañca
...  naadhipatiyā  nava  naanantare  pañca  nasamanantare  pañca  naaññamaññe
pañca    naupanissaye   pañca   napurejāte   pañca   napacchājāte   nava
naāsevane   nava   nakamme   tīṇi   navipāke   nava  nasampayutte  pañca
nonatthiyā pañca novigate pañca.
     [180]     Vippayuttapaccayā     hetupaccayā     ārammaṇapaccayā
naadhipatiyā  tīṇi  ...  napurejāte  ekaṃ  napacchājāte  tīṇi naāsevane
tīṇi nakamme tīṇi navipāke tīṇi.
     [181]     Vippayuttapaccayā     hetupaccayā     ārammaṇapaccayā
adhipatipaccayā   napacchājāte  tīṇi  ...  naāsevane  tīṇi  nakamme  tīṇi
navipāke tīṇi.
     [182]     Vippayuttapaccayā     hetupaccayā     ārammaṇapaccayā
adhipatipaccayā     anantarapaccayā     samanantarapaccayā     sahajātapaccayā
aññamaññapaccayā     nissayapaccayā    upanissayapaccayā    purejātapaccayā
napacchājāte   tīṇi   ...   naāsevane   tīṇi  nakamme  tīṇi  navipāke
tīṇi.
     [183] Vippayuttapaccayā hetupaccayā purejātapaccayā āsevanapaccayā
Kammapaccayā       āhārapaccayā      avigatapaccayā      napacchājāte
tīṇi ... Navipāke tīṇi.
     [184]  Vippayuttapaccayā  hetupaccayā  purejātapaccayā kammapaccayā
vipākapaccayā napacchājāte ekaṃ ... Naāsevane ekaṃ.
     [185]  Vippayuttapaccayā  hetupaccayā  purejātapaccayā kammapaccayā
vipākapaccayā      āhārapaccayā      avigatapaccayā      napacchājāte
ekaṃ ... Naāsevane ekaṃ.
     [186]   Atthipaccayā   nahetuyā  dve  ...  naārammaṇe  pañca
naadhipatiyā   nava   naanantare   pañca   nasamanantare   pañca  naaññamaññe
pañca    naupanissaye   pañca   napurejāte   satta   napacchājāte   nava
naāsevane   nava   nakamme   tīṇi   navipāke   nava   naāhāre  ekaṃ
naindriye   ekaṃ   najhāne   ekaṃ   namagge  ekaṃ  nasampayutte  pañca
navippayutte tīṇi nonatthiyā pañca novigate pañca.
     [187]     Atthipaccayā     hetupaccayā    naārammaṇe    pañca
...  naadhipatiyā  nava  naanantare  pañca  nasamanantare  pañca  naaññamaññe
pañca    naupanissaye   pañca   napurejāte   satta   napacchājāte   nava
naāsevane   nava   nakamme   tīṇi   navipāke   nava  nasampayutte  pañca
navippayutte tīṇi nonatthiyā pañca novigate pañca.
     [188]   Atthipaccayā   hetupaccayā   ārammaṇapaccayā  naadhipatiyā
tīṇi   ...   napurejāte   tīṇi   napacchājāte   tīṇi  naāsevane  tīṇi
Nakamme   tīṇi   navipāke   tīṇi   navippayutte  tīṇi  .  yathā  hetumūlakaṃ
evaṃ vitthāretabbaṃ.
     [189]   Natthipaccayā   ...  vigatapaccayā  nahetuyā  dve  ...
Naadhipatiyā   tīṇi  napurejāte  tīṇi  napacchājāte  tīṇi  naāsevane  tīṇi
nakamme  tīṇi  navipāke  tīṇi  najhāne  ekaṃ  namagge  ekaṃ  navippayutte
tīṇi. Yathā ārammaṇamūlakaṃ evaṃ vitthāretabbaṃ.
     [190]   Avigatapaccayā  nahetuyā  dve  ...  naārammaṇe  pañca
naadhipatiyā   nava   naanantare   pañca   nasamanantare   pañca  naaññamaññe
pañca    naupanissaye   pañca   napurejāte   satta   napacchājāte   nava
naāsevane   nava   nakamme   tīṇi   navipāke   nava   naāhāre  ekaṃ
naindriye   ekaṃ   najhāne   ekaṃ   namagge  ekaṃ  nasampayutte  pañca
navippayutte tīṇi nonatthiyā pañca novigate pañca.
     [191]     Avigatapaccayā    hetupaccayā    naārammaṇe    pañca
...  naadhipatiyā  nava  naanantare  pañca  nasamanantare  pañca  naaññamaññe
pañca    naupanissaye   pañca   napurejāte   satta   napacchājāte   nava
naāsevane   nava   nakamme   tīṇi   navipāke   nava  nasampayutte  pañca
navippayutte    tīṇi   nonatthiyā   pañca   novigate   pañca   .   yathā
hetumūlakaṃ evaṃ vitthāretabbaṃ.
                Anulomapaccanīyagaṇanā niṭṭhitā.
     [192] Nahetupaccayā ārammaṇe dve ... Anantare dve samanantare
dve   sahajāte   dve   aññamaññe   dve  nissaye  dve  upanissaye
dve   purejāte  dve  āsevane  dve  kamme  dve  vipāke  ekaṃ
āhāre  dve  indriye  dve  jhāne  dve  magge  ekaṃ  sampayutte
dve   vippayutte   dve   atthiyā  dve  natthiyā  dve  vigate  dve
avigate dve.
     [193]   Nahetupaccayā   naārammaṇapaccayā  sahajāte  ekaṃ  ...
Aññamaññe  ekaṃ  nissaye  ekaṃ  kamme  ekaṃ  vipāke  ekaṃ  āhāre
ekaṃ   indriye   ekaṃ  jhāne  ekaṃ  vippayutte  ekaṃ  atthiyā  ekaṃ
avigate ekaṃ.
     [194]     Nahetupaccayā     naārammaṇapaccayā    naadhipatipaccayā
naanantarapaccayā     nasamanantarapaccayā     naaññamaññapaccayā    sahajāte
ekaṃ  ...  nissaye  ekaṃ  kamme  ekaṃ  vipāke  ekaṃ  āhāre ekaṃ
indriye  ekaṃ  jhāne  ekaṃ  vippayutte  ekaṃ  atthiyā  ekaṃ  avigate
ekaṃ (sabbattha ekaṃ).
     [195]     Nahetupaccayā     naārammaṇapaccayā    naadhipatipaccayā
naanantarapaccayā   nasamanantarapaccayā   naaññamaññapaccayā  naupanissayapaccayā
napurejātapaccayā      napacchājātapaccayā      naāsevanapaccayā    .
Yāvāsevanā     sabbaṃ     sadisaṃ     .    nakamme    gaṇite    pañca
pañhā  honti  .  ...  nakammapaccayā  sahajāte ekaṃ ... Nissaye ekaṃ
Āhāre ekaṃ atthiyā ekaṃ avigate ekaṃ.
     [196]     Nahetupaccayā     naārammaṇapaccayā    naadhipatipaccayā
naanantarapaccayā   nasamanantarapaccayā   naaññamaññapaccayā  naupanissayapaccayā
napurejātapaccayā         napacchājātapaccayā         naāsevanapaccayā
nakammapaccayā    navipākapaccayā    naāhārapaccayā    sahajāte    ekaṃ
... Nissaye ekaṃ atthiyā ekaṃ avigate ekaṃ.
     [197]     Nahetupaccayā     naārammaṇapaccayā    naadhipatipaccayā
naanantarapaccayā   nasamanantarapaccayā   naaññamaññapaccayā  naupanissayapaccayā
napurejātapaccayā         napacchājātapaccayā         naāsevanapaccayā
nakammapaccayā     navipākapaccayā     naāhārapaccayā    naindriyapaccayā
najhānapaccayā     namaggapaccayā    nasampayuttapaccayā    navippayuttapaccayā
nonatthipaccayā   novigatapaccayā   sahajāte   ekaṃ  ...  nissaye  ekaṃ
atthiyā ekaṃ avigate ekaṃ.
     [198]   Naārammaṇapaccayā  hetuyā  pañca  ...  adhipatiyā  pañca
sahajāte   pañca   aññamaññe   ekaṃ   nissaye   pañca   kamme   pañca
vipāke    ekaṃ   āhāre   pañca   indriye   pañca   jhāne   pañca
magge pañca vippayutte pañca atthiyā pañca avigate pañca.
     [199]   Naārammaṇapaccayā   nahetupaccayā  sahajāte  ekaṃ  ...
Aññamaññe  ekaṃ  nissaye  ekaṃ  kamme  ekaṃ  vipāke  ekaṃ  āhāre
ekaṃ   indriye   ekaṃ  jhāne  ekaṃ  vippayutte  ekaṃ  atthiyā  ekaṃ
Avigate ekaṃ. Yathā nahetumūlakaṃ.
     [200]  Naadhipatipaccayā  hetuyā  nava ... Ārammaṇe tīṇi anantare
tīṇi    samanantare   tīṇi   sahajāte   nava   aññamaññe   tīṇi   nissaye
nava   upanissaye   tīṇi   purejāte   tīṇi  āsevane  tīṇi  kamme  nava
vipāke   ekaṃ  āhāre  nava  indriye  nava  jhāne  nava  magge  nava
sampayutte    tīṇi    vippayutte   nava   atthiyā   nava   natthiyā   tīṇi
vigate tīṇi avigate nava.



             The Pali Tipitaka in Roman Character Volume 40 page 1-72. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=1&items=200              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=1&items=200&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=1&items=200              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=1&items=200              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=8803              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=8803              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :