[487] Kusalo dhammo kusalassa dhammassa ārammaṇapaccayena
paccayo dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ
paccavekkhati pubbe suciṇṇāni paccavekkhati jhānā vuṭṭhahitvā
jhānaṃ paccavekkhati sekkhā gotrabhuṃ paccavekkhanti vodānaṃ
paccavekkhanti sekkhā maggā vuṭṭhahitvā maggaṃ paccavekkhanti
sekkhā vā puthujjanā vā kusalaṃ aniccato dukkhato anattato
vipassanti cetopariyañāṇena kusalacittasamaṅgissa cittaṃ jānanti
ākāsānañcāyatanakusalaṃ viññāṇañcāyatanakusalassa ārammaṇapaccayena
paccayo ākiñcaññāyatanakusalaṃ nevasaññānāsaññāyatanakusalassa
ārammaṇapaccayena paccayo kusalā khandhā iddhividhañāṇassa
cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa
anāgataṃsañāṇassa ārammaṇapaccayena paccayo.
[488] Kusalo dhammo akusalassa dhammassa ārammaṇapaccayena
paccayo dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ
assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati
vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ uppajjati pubbe
suciṇṇāni assādeti abhinandati taṃ ārabbha rāgo uppajjati
diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ
uppajjati jhānā vuṭṭhahitvā jhānaṃ assādeti abhinandati taṃ
Ārabbha rāgo uppajjati diṭṭhi uppajjati vicikicchā uppajjati
uddhaccaṃ uppajjati jhāne parihīne vippaṭisārissa domanassaṃ
uppajjati.
[489] Kusalo dhammo abyākatassa dhammassa ārammaṇapaccayena
paccayo arahā maggā vuṭṭhahitvā maggaṃ paccavekkhati pubbe
suciṇṇāni paccavekkhati kusalaṃ aniccato dukkhato anattato
vipassati cetopariyañāṇena kusalacittasamaṅgissa cittaṃ jānāti
sekkhā vā puthujjanā vā kusalaṃ aniccato dukkhato anattato
vipassanti kusale niruddhe vipāko tadārammaṇatā uppajjati kusalaṃ
assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati
vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ uppajjati akusale
niruddhe vipāko tadārammaṇatā uppajjati ākāsānañcāyatanakusalaṃ
viññāṇañcāyatanavipākassa ca kiriyassa ca ārammaṇapaccayena
paccayo ākiñcaññāyatanakusalaṃ nevasaññānāsaññāyatanavipākassa
ca kiriyassa ca ārammaṇapaccayena paccayo kusalā khandhā
cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
[490] Akusalo dhammo akusalassa dhammassa ārammaṇapaccayena
paccayo rāgaṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati
diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ
Uppajjati diṭṭhiṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati
diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ
uppajjati vicikicchaṃ ārabbha vicikicchā uppajjati diṭṭhi uppajjati
uddhaccaṃ uppajjati domanassaṃ uppajjati uddhaccaṃ ārabbha uddhaccaṃ
uppajjati diṭṭhi uppajjati vicikicchā uppajjati domanassaṃ uppajjati
domanassaṃ ārabbha domanassaṃ uppajjati diṭṭhi uppajjati vicikicchā
uppajjati uddhaccaṃ uppajjati.
[491] Akusalo dhammo kusalassa dhammassa ārammaṇapaccayena
paccayo sekkhā pahīnakilese paccavekkhanti vikkhambhitakilese
paccavekkhanti pubbe samudāciṇṇe kilese jānanti sekkhā vā
puthujjanā vā akusalaṃ aniccato dukkhato anattato vipassanti
cetopariyañāṇena akusalacittasamaṅgissa cittaṃ jānanti akusalā
khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa
yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya
ārammaṇapaccayena paccayo.
[492] Akusalo dhammo abyākatassa dhammassa ārammaṇapaccayena
paccayo arahā pahīnakilese paccavekkhati pubbe samudāciṇṇe kilese
jānāti akusalaṃ aniccato dukkhato anattato vipassati cetopariyañāṇena
akusalacittasamaṅgissa cittaṃ jānāti sekkhā vā puthujjanā vā akusalaṃ
aniccato dukkhato anattato
Vipassanti akusale niruddhe vipāko tadārammaṇatā uppajjati
akusalaṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati
diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati
domanassaṃ uppajjati akusale niruddhe vipāko tadārammaṇatā
uppajjati akusalā khandhā cetopariyañāṇassa
pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
[493] Abyākato dhammo abyākatassa dhammassa ārammaṇapaccayena
paccayo arahā phalaṃ paccavekkhati nibbānaṃ paccavekkhati
nibbānaṃ phalassa āvajjanāya ārammaṇapaccayena paccayo arahā
cakkhuṃ aniccato dukkhato anattato vipassati sotaṃ ... ghānaṃ
jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe vatthuṃ ...
Vipākābyākate kiriyābyākate khandhe aniccato dukkhato anattato
vipassati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā
saddaṃ suṇāti cetopariyañāṇena vipākābyākatakiriyābyākatacittasamaṅgissa
cittaṃ jānāti ākāsānañcāyatanakiriyaṃ viññāṇañcāyatanakiriyassa
ārammaṇapaccayena paccayo ākiñcaññāyatanakiriyaṃ
nevasaññānāsaññāyatanakiriyassa ārammaṇapaccayena paccayo
rūpāyatanaṃ cakkhuviññāṇassa ārammaṇapaccayena paccayo saddāyatanaṃ
sotaviññāṇassa gandhāyatanaṃ ghānaviññāṇassa rasāyatanaṃ jivhāviññāṇassa
Phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena
paccayo abyākatā khandhā iddhividhañāṇassa cetopariyañāṇassa
pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa āvajjanāya
ārammaṇapaccayena paccayo.
[494] Abyākato dhammo kusalassa dhammassa ārammaṇapaccayena
paccayo sekkhā phalaṃ paccavekkhanti nibbānaṃ paccavekkhanti
nibbānaṃ gotrabhussa vodānassa maggassa ārammaṇapaccayena
paccayo sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato
anattato vipassanti sotaṃ ... ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe
rase phoṭṭhabbe vatthuṃ ... vipākābyākate kiriyābyākate khandhe
aniccato dukkhato anattato vipassanti dibbena cakkhunā rūpaṃ
passanti dibbāya sotadhātuyā saddaṃ suṇanti cetopariyañāṇena
vipākābyākatakiriyābyākatacittasamaṅgissa cittaṃ jānanti abyākatā
khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa
anāgataṃsañāṇassa ārammaṇapaccayena paccayo.
[495] Abyāto dhammo akusalassa dhammassa ārammaṇapaccayena
paccayo cakkhuṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati
diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ
uppajjati sotaṃ ... ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase
phoṭṭhabbe vatthuṃ ... vipākābyākate kiriyābyākate khandhe assādeti
Abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati vicikicchā
uppajjati uddhaccaṃ uppajjati domanassaṃ uppajjati.
The Pali Tipitaka in Roman Character Volume 40 page 155-160.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=487&items=9
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=487&items=9&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=487&items=9
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=40&item=487&items=9
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=40&i=487
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11291
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11291
Contents of The Tipitaka Volume 40
http://84000.org/tipitaka/read/?index_40
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com