[147] Tena kho pana samayena bhikkhū chakaṇenapi paṇḍumattikāyapi
cīvaraṃ rajenti 1- . cīvaraṃ dubbaṇṇaṃ hoti . bhagavato etamatthaṃ
ārocesuṃ . anujānāmi bhikkhave cha rajanāni mūlarajanaṃ khandharajanaṃ
tacarajanaṃ pattarajanaṃ puppharajanaṃ phalarajananti.
{147.1} Tena kho pana samayena bhikkhū sītūdakāya 2- cīvaraṃ rajenti.
Cīvaraṃ duggandhaṃ hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi
bhikkhave rajanaṃ pacituṃ cūḷarajanakumbhinti 3- . rajanaṃ uttariyati. Bhagavato
etamatthaṃ ārocesuṃ . anujānāmi bhikkhave uttarāḷuvaṃ 4- bandhitunti.
Tena kho pana samayena bhikkhū na jānanti rajanaṃ pakkaṃ vā apakkaṃ vā. Bhagavato
etamatthaṃ ārocesuṃ . anujānāmi bhikkhave udake vā nakhapiṭṭhikāya vā
@Footnote: 1 Ma. Yu. rajanti. 2 Sī. sītundakāya. Ma. sītudakāya. Yu. situnnakāya.
@3 Po. Yu. culla-. Ma. cullaṃ. 4 Ma. Yu. uttarāḷumpaṃ.
Thevakaṃ dātunti.
{147.2} Tena kho pana samayena bhikkhū rajanaṃ oropentā
kumbhiṃ āvaṭṭanti 1- kumbhī bhijjati . bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi bhikkhave rajanuḷuṅkaṃ daṇḍakathālikanti 2- . tena kho pana
samayena bhikkhūnaṃ rajanabhājanaṃ na saṃvijjati . bhagavato etamatthaṃ
ārocesuṃ . anujānāmi bhikkhave rajanakolambaṃ rajanaghaṭanti .
Tena kho pana samayena bhikkhū pātiyāpi pattepi cīvaraṃ maddanti .
Cīvaraṃ paribhijjati . bhagavato etamatthaṃ ārocesuṃ . anujānāmi
bhikkhave rajanadoṇikanti.
{147.3} Tena kho pana samayena bhikkhū chamāyaṃ cīvaraṃ pattharanti
cīvaraṃ paṃsukitaṃ hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi
bhikkhave tiṇasanthārakanti . tiṇasanthārako upacikāhi khajjati .
Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave cīvaravaṃsaṃ cīvararajjunti.
Majjhena laggenti rajanaṃ ubhato galati . Bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi bhikkhave kaṇṇe bandhitunti . kaṇṇo jīrati . bhagavato
etamatthaṃ ārocesuṃ . anujānāmi bhikkhave kaṇṇasuttakanti . rajanaṃ
ekato galati . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave
samparivattakaṃ samparivattakaṃ rajetuṃ na ca acchinne theve pakkamitunti.
{147.4} Tena kho pana samayena cīvaraṃ patthinnaṃ hoti. Bhagavato
etamatthaṃ ārocesuṃ . anujānāmi bhikkhave udake osādetunti 3-.
Tena kho pana samayena cīvaraṃ pharusaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ.
@Footnote: 1 Po. Yu. āvajjanti. Sī. āviñjanti. Ma. āvicchanti. 2 Ma. thālakanti.
@3 Ma. Yu. osāretunti.
Anujānāmi bhikkhave pāṇinā ākoṭetunti.
The Pali Tipitaka in Roman Character Volume 5 page 200-202.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=147&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=147&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=147&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=5&item=147&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=5&i=147
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4846
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4846
Contents of The Tipitaka Volume 5
http://84000.org/tipitaka/read/?index_5
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com