ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [78]   Tena   kho  pana  samayena  abhiññātā  abhiññātā  licchavī
santhāgāre   sannisinnā   sannipatitā   anekapariyāyena   buddhassa  vaṇṇaṃ
bhāsanti    dhammassa    vaṇṇaṃ   bhāsanti   saṅghassa   vaṇṇaṃ   bhāsanti  .
Tena    kho   pana   samayena   sīho   senāpati   nigaṇṭhasāvako   tassaṃ
parisāyaṃ   nisinno   hoti   .   athakho  sīhassa  senāpatissa  etadahosi
nissaṃsayaṃ   kho   so   bhagavā   arahaṃ   sammāsambuddho   bhavissati   tathā
hīme    abhiññātā    abhiññātā    licchavī    santhāgāre   sannisinnā
sannipatitā    anekapariyāyena    buddhassa    vaṇṇaṃ    bhāsanti   dhammassa
vaṇṇaṃ    bhāsanti   saṅghassa   vaṇṇaṃ   bhāsanti   yannūnāhaṃ   taṃ   bhagavantaṃ
dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddhanti.
     {78.1}   Athakho   sīho   senāpati   yena  nigaṇṭho  nāṭaputto
tenupasaṅkami     upasaṅkamitvā     nigaṇṭhaṃ     nāṭaputtaṃ    abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ  nisinno  kho  sīho  senāpati  nigaṇṭhaṃ
nāṭaputtaṃ   1-   etadavoca   icchāmahaṃ  bhante  samaṇaṃ  gotamaṃ  dassanāya
upasaṅkamitunti   .   kiṃ   pana  tvaṃ  sīha  kiriyavādo  samāno  akiriyavādaṃ
samaṇaṃ   gotamaṃ   dassanāya   upasaṅkamissasi   samaṇo   hi   sīha   gotamo
akiriyavādo   akiriyāya   dhammaṃ  deseti  tena  ca  sāvake  vinetīti .
Athakho  sīhassa  senāpatissa  yo  ahosi  gamikābhisaṅkhāro  2-   bhagavantaṃ
dassanāya  so  paṭippassambhi  .  dutiyampi kho .pe. Tatiyampi kho abhiññātā
@Footnote: 1 Ma. Yu. abhivādetvā .pe. nāṭaputtanti pāṭhā na dissanti .  2 Po. gamiyā-.
Abhiññātā      licchavī      santhāgāre     sannisinnā     sannipatitā
anekapariyāyena     buddhassa     vaṇṇaṃ     bhāsanti    dhammassa    vaṇṇaṃ
bhāsanti    saṅghassa    vaṇṇaṃ    bhāsanti    .   tatiyampi   kho   sīhassa
senāpatissa    etadahosi    nissaṃsayaṃ    kho    so    bhagavā    arahaṃ
sammāsambuddho    bhavissati    tathā    hīme    abhiññātā    abhiññātā
licchavī     santhāgāre     sannisinnā    sannipatitā    anekapariyāyena
buddhassa    vaṇṇaṃ    bhāsanti    dhammassa    vaṇṇaṃ    bhāsanti    saṅghassa
vaṇṇaṃ   bhāsanti   kiṃ   hi   me   karissanti   nigaṇṭhā   apalokitā  vā
anapalokitā   vā   yannūnāhaṃ   anapaloketvā  va  nigaṇṭhe  taṃ  bhagavantaṃ
dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddhanti.
     {78.2}  Athakho  sīho  senāpati  pañcahi  rathasatehi  divā  divassa
vesāliyā    niyyāsi   bhagavantaṃ   dassanāya   yāvatikā   yānassa   bhūmi
yānena   gantvā   yānā   paccorohitvā   pattiko  va  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi    .    ekamantaṃ    nisinno   kho   sīho   senāpati   bhagavantaṃ
etadavoca     sutammetaṃ    bhante    akiriyavādo    samaṇo    gotamo
akiriyāya   dhammaṃ  deseti  tena  ca  sāvake  vinetīti  ye  te  bhante
evamāhaṃsu     akiriyavādo     samaṇo    gotamo    akiriyāya    dhammaṃ
deseti   tena   ca   sāvake   vinetīti   kacci   te  bhante  bhagavato
vuttavādino      na     ca     bhagavantaṃ     abhūtena     abbhācikkhanti
dhammassa    ca    anudhammaṃ    byākaronti   na   ca   koci   sahadhammiko
Vādānuvādo     1-    gārayhaṭṭhānaṃ    āgacchati    anabbhakkhātukāmā
hi mayaṃ bhante bhagavantanti.
     [79]  Atthi  sīha  pariyāyo  yena  maṃ  pariyāyena sammā vadamāno
vadeyya    akiriyavādo   samaṇo   gotamo   akiriyāya   dhammaṃ   deseti
tena   ca   sāvake   vinetīti   .   atthi   sīha   pariyāyo  yena  maṃ
pariyāyena   sammā   vadamāno   vadeyya   kiriyavādo   samaṇo  gotamo
kiriyāya   dhammaṃ   deseti   tena   ca  sāvake  vinetīti  .  atthi  sīha
pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya  ucchedavādo
samaṇo    gotamo   ucchedāya   dhammaṃ   deseti   tena   ca   sāvake
vinetīti   .   atthi   sīha   pariyāyo   yena   maṃ   pariyāyena  sammā
vadamāno    vadeyya   jegucchī   samaṇo   gotamo   jegucchitāya   dhammaṃ
deseti tena ca sāvake vinetīti.
     {79.1}   Atthi   sīha   pariyāyo   yena  maṃ  pariyāyena  sammā
vadamāno    vadeyya    venayiko    samaṇo   gotamo   vinayāya   dhammaṃ
deseti  tena  ca  sāvake  vinetīti  .  atthi  sīha  pariyāyo  yena  maṃ
pariyāyena    sammā    vadamāno   vadeyya   tapassī   samaṇo   gotamo
tapassitāya  dhammaṃ  deseti  tena  ca sāvake vinetīti. Atthi sīha pariyāyo
yena   maṃ   pariyāyena   sammā   vadamāno   vadeyya  apagabbho  samaṇo
gotamo  apagabbhatāya  dhammaṃ  deseti  tena  ca  sāvake  vinetīti. Atthi
@Footnote: 1 Sī. vādānupāto.
Sīha   pariyāyo   yena   maṃ   pariyāyena   sammā   vadamāno   vadeyya
assattho   samaṇo   gotamo   assāsāya   dhammaṃ   deseti   tena   ca
sāvake vinetīti.
     {79.2}  Katamo  ca  sīha  pariyāyo  yena  maṃ  pariyāyena  sammā
vadamāno   vadeyye   akiriyavādo   samaṇo   gotamo   akiriyāya  dhammaṃ
deseti   tena   ca   sāvake  vinetīti  .  ahañhi  sīha  akiriyaṃ  vadāmi
kāyaduccaritassa      vacīduccaritassa      manoduccaritassa     anekavihitānaṃ
pāpakānaṃ    akusalānaṃ    dhammānaṃ    akiriyaṃ   vadāmi   ayaṃ   kho   sīha
pariyāyo   yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya  akiriyavādo
samaṇo gotamo akiriyāya dhammaṃ deseti tena ca sāvake vinetīti.
     {79.3}  Katamo  ca  sīha  pariyāyo  yena  maṃ  pariyāyena  sammā
vadamāno    vadeyya    kiriyavādo   samaṇo   gotamo   kiriyāya   dhammaṃ
deseti   tena   ca   sāvake   vinetīti  .  ahañhi  sīha  kiriyaṃ  vadāmi
kāyasucaritassa    vacīsucaritassa    manosucaritassa    anekavihitānaṃ   kusalānaṃ
dhammānaṃ   kiriyaṃ   vadāmi  ayaṃ  kho  sīha  pariyāyo  yena  maṃ  pariyāyena
sammā    vadamāno   vadeyya   kiriyavādo   samaṇo   gotamo   kiriyāya
dhammaṃ deseti tena ca sāvake vinetīti.
     {79.4}  Katamo ca sīha pariyāyo yena maṃ pariyāyena sammā vadamāno
vadeyya  ucchedavādo  samaṇo  gotamo  ucchedāya  dhammaṃ  deseti  tena
ca  sāvake  vinetīti . Ahañhi sīha ucchedaṃ vadāmi rāgassa dosassa mohassa
anekavihitānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ   ucchedaṃ   vadāmi   ayaṃ
Kho   sīha   pariyāyo   yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya
ucchedavādo    samaṇo   gotamo   ucchedāya   dhammaṃ   deseti   tena
ca sāvake vinetīti.
     {79.5}  Katamo  ca  sīha  pariyāyo  yena  maṃ  pariyāyena  sammā
vadamāno    vadeyya   jegucchī   samaṇo   gotamo   jegucchitāya   dhammaṃ
deseti   tena   ca   sāvake   vinetīti   .   ahañhi   sīha  jigucchāmi
kāyaduccaritena      vacīduccaritena      manoduccaritena     anekavihitānaṃ
pāpakānaṃ    akusalānaṃ    dhammānaṃ    samāpattiyā    jigucchitāya    dhammaṃ
desemi  ayaṃ  kho  sīha  pariyāyo  yena  maṃ  pariyāyena  sammā vadamāno
vadeyya   jegucchī   samaṇo   gotamo  jegucchitāya  dhammaṃ  deseti  tena
ca sāvake vinetīti.
     {79.6}  Katamo  ca  sīha  pariyāyo  yena  maṃ  pariyāyena  sammā
vadamāno   vadeyya   venayiko  samaṇo  gotamo  vinayāya  dhammaṃ  deseti
tena   ca   sāvake   vinetīti  .  ahañhi  sīha  vinayāya  dhammaṃ  desemi
rāgassa    dosassa    mohassa    anekavihitānaṃ    pāpakānaṃ   akusalānaṃ
dhammānaṃ   vinayāya   dhammaṃ   desemi  ayaṃ  kho  sīha  pariyāyo  yena  maṃ
pariyāyena   sammā   vadamāno   vadeyya   venayiko   samaṇo   gotamo
vinayāya dhammaṃ deseti tena ca sāvake vinetīti.
     {79.7}   Katamo   ca   sīha   pariyāyo   yena   maṃ  pariyāyena
sammā    vadamāno    vadeyya   tapassī   samaṇo   gotamo   tapassitāya
dhammaṃ   deseti   tena   ca   sāvake   vinetīti   .   tapanīyāhaṃ   sīha
pāpake     akusale     dhamme    vadāmi    kāyaduccaritaṃ    vacīduccaritaṃ
manoduccaritaṃ     yassa    kho    sīha    tapanīyā    pāpakā    akusalā
Dhammā     pahīnā    ucchinnamūlā    tālāvatthukatā    anabhāvaṃ    katā
āyatiṃ     anuppādadhammā     tamahaṃ    tapassīti    vadāmi    tathāgatassa
kho   sīha   tapanīyā   pāpakā   akusalā   dhammā   pahīnā  ucchinnamūlā
tālāvatthukatā    anabhāvaṃ   katā   āyatiṃ   anuppādadhammā   ayaṃ   kho
sīha   pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya  tapassī
samaṇo gotamo tapassitāya dhammaṃ deseti tena ca sāvake vinetīti.
     {79.8}  Katamo  ca  sīha  pariyāyo  yena  maṃ  pariyāyena  sammā
vadamāno   vadeyya   apagabbho   samaṇo   gotamo   apagabbhatāya   dhammaṃ
deseti  tena  ca  sāvake  vinetīti  .  yassa kho sīha āyatiṃ gabbhaseyyā
punabbhavābhinibbatti    pahīnā    ucchinnamūlā    tālāvatthukatā    anabhāvaṃ
katā   āyatiṃ   anuppādadhammā   tamahaṃ   apagabbhoti   vadāmi  tathāgatassa
kho   sīha   āyatiṃ   gabbhaseyyā  punabbhavābhinibbatti  pahīnā  ucchinnamūlā
tālāvatthukatā   anabhāvaṃ   katā   āyatiṃ  anuppādadhammā  ayaṃ  kho  sīha
pariyāyo   yena   maṃ   pariyāyena  sammā  vadamāno  vadeyya  apagabbho
samaṇo gotamo apagabbhatāya dhammaṃ deseti tena ca sāvake vinetīti.
     {79.9}  Katamo ca sīha pariyāyo yena maṃ pariyāyena sammā vadamāno
vadeyya  assattho  samaṇo gotamo assāsāya dhammaṃ deseti tena ca sāvake
vinetīti  .  ahañhi  sīha  assattho  paramena assāsena assāsāya ca dhammaṃ
desemi  tena  ca  sāvake vinemi ayaṃ kho sīha pariyāyo yena maṃ pariyāyena
Sammā   vadamāno  vadeyya  assattho  samaṇo  gotamo  assāsāya  dhammaṃ
deseti tena ca sāvake vinetīti.
     [80]  Evaṃ  vutte  sīho  senāpati  bhagavantaṃ etadavoca abhikkantaṃ
bhante  abhikkantaṃ  bhante  seyyathāpi  bhante  nikkujjitaṃ  vā  ukkujjeyya
paṭicchannaṃ   vā   vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre
vā   telappajjotaṃ   dhāreyya   cakkhumanto  rūpāni  dakkhantīti  evamevaṃ
bhagavatā   anekapariyāyena   dhammo   pakāsito  esāhaṃ  bhante  bhagavantaṃ
saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ  bhagavā  dhāretu
ajjatagge  pāṇupetaṃ  saraṇaṃ  gatanti  .  anuviccakāraṃ  1-  kho sīha karohi
anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti.
     {80.1}   Imināpāhaṃ   bhante   bhagavato  vacanena  2-  bhiyyoso
mattāya   attamano   abhiraddho   yaṃ   maṃ  bhagavā  evamāha  anuviccakāraṃ
kho  sīha  karohi  anuviccakāro  tumhādisānaṃ  ñātamanussānaṃ  sādhu  hotīti
maṃ  3-  hi  bhante  aññatitthiyā  sāvakaṃ  labhitvā  kevalakappaṃ vesāliṃ 4-
paṭākaṃ   parihareyyuṃ   sīho  kho  amhākaṃ  senāpati  sāvakattaṃ  upagatoti
atha  ca  pana  maṃ  bhagavā evamāha anuviccakāraṃ kho sīha karohi anuviccakāro
tumhādisānaṃ   ñātamanussānaṃ   sādhu   hotīti   esāhaṃ   bhante  dutiyampi
bhagavantaṃ    saraṇaṃ    gacchāmi    dhammañca    bhikkhusaṅghañca    upāsakaṃ   maṃ
@Footnote: 1 Yu. anuvijja- .   2 Ma. Yu. ayaṃ pāṭho natthi.
@3 Ma. Yu. mamaṃ .   4 Po. vesāliyaṃ.
Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
     {80.2}  Dīgharattaṃ  kho  te  sīha  nigaṇṭhānaṃ  opānabhūtaṃ  kulaṃ yena
nesaṃ   upagatānaṃ   piṇḍakaṃ   1-   dātabbaṃ  maññeyyāsīti  .  imināpāhaṃ
bhante   bhagavato   vacanena   bhiyyoso   mattāya   attamano   abhiraddho
yaṃ   maṃ  bhagavā  evamāha  dīgharattaṃ  kho  te  sīha  nigaṇṭhānaṃ  opānabhūtaṃ
kulaṃ    yena    nesaṃ    upagatānaṃ    piṇḍakaṃ    dātabbaṃ   maññeyyāsīti
sutammetaṃ    bhante    samaṇo    gotamo   evamāha   mayhameva   dānaṃ
dātabbaṃ   na   aññesaṃ   dānaṃ   dātabbaṃ   mayhameva   sāvakānaṃ   dānaṃ
dātabbaṃ   na   aññesaṃ   sāvakānaṃ   dānaṃ   dātabbaṃ   mayhameva   dinnaṃ
mahapphalaṃ   na   aññesaṃ   dinnaṃ   mahapphalaṃ   mayhameva   sāvakānaṃ   dinnaṃ
mahapphalaṃ   na   aññesaṃ   sāvakānaṃ   dinnaṃ   mahapphalanti   atha   ca  pana
maṃ   bhagavā   nigaṇṭhesupi   dāne   samādapeti   apica  bhante  mayamettha
kālaṃ   jānissāma   esāhaṃ   bhante   tatiyampi  bhagavantaṃ  saraṇaṃ  gacchāmi
dhammañca    bhikkhusaṅghañca    upāsakaṃ   maṃ   bhagavā   dhāretu   ajjatagge
pāṇupetaṃ saraṇaṃ gatanti.
     {80.3}    Athakho    bhagavā   sīhassa   senāpatissa   anupubbīkathaṃ
kathesi    seyyathīdaṃ    dānakathaṃ    sīlakathaṃ   saggakathaṃ   kāmānaṃ   ādīnavaṃ
okāraṃ    saṅkilesaṃ    nekkhamme    ānisaṃsaṃ    pakāsesi   .   yadā
bhagavā    aññāsi   sīhaṃ   senāpatiṃ   kallacittaṃ   muducittaṃ   vinīvaraṇacittaṃ
udaggacittaṃ     pasannacittaṃ     atha     yā     buddhānaṃ    sāmukkaṃsikā
@Footnote: 1 Yu. piṇḍapātaṃ.
Dhammadesanā   taṃ   pakāsesi  dukkhaṃ  samudayaṃ  nirodhaṃ  maggaṃ  .  seyyathāpi
nāma    suddhaṃ    vatthaṃ   apagatakāḷakaṃ   sammadeva   rajanaṃ   paṭiggaṇheyya
evameva   sīhassa   senāpatissa  tasmiṃyevāsane  virajaṃ  vītamalaṃ  dhammacakkhuṃ
udapādi    yaṅkiñci   samudayadhammaṃ   sabbantaṃ   nirodhadhammanti   .   athakho
sīho   senāpati   diṭṭhadhammo   pattadhammo  viditadhammo  pariyogāḷhadhammo
tiṇṇavicikiccho      vigatakathaṃkatho      vesārajjappatto     aparappaccayo
satthu   sāsane   bhagavantaṃ   etadavoca   adhivāsetu  me  bhante  bhagavā
svātanāya    bhattaṃ    saddhiṃ   bhikkhusaṅghenāti   .   adhivāsesi   bhagavā
tuṇhībhāvena   .   athakho   sīho  senāpati  bhagavato  adhivāsanaṃ  viditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     {80.4}   Athakho   sīho   senāpati   aññataraṃ  purisaṃ  āṇāpesi
gaccha   bhaṇe   pavattamaṃsaṃ   jānāhīti  .  athakho  sīho  senāpati  tassā
rattiyā    accayena    paṇītaṃ    khādanīyaṃ    bhojanīyaṃ    paṭiyādāpetvā
bhagavato   kālaṃ   ārocāpesi   kālo   bhante   niṭṭhitaṃ   bhattanti .
Athakho    bhagavā    pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   yena
sīhassa      senāpatissa     nivesanaṃ     tenupasaṅkami     upasaṅkamitvā
paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.
     {80.5}   Tena  kho  pana  samayena  sambahulā  nigaṇṭhā  vesāliyaṃ
rathiyāya     rathiyaṃ     siṅghāṭakena     siṅghāṭakaṃ     bāhā    paggayha
kandanti     ajja    sīhena    senāpatinā    thullaṃ    pasuṃ    vadhitvā
samaṇassa     gotamassa     bhattaṃ     kataṃ     taṃ     samaṇo    gotamo
Jānaṃ    uddissa    kataṃ   maṃsaṃ   paribhuñjati   paṭiccakammanti   .   athakho
aññataro   puriso   yena   sīho   senāpati  tenupasaṅkami  upasaṅkamitvā
sīhassa     senāpatissa    upakaṇṇake    ārocesi    yagghe    bhante
jāneyyāsi   ete   sambahulā   nigaṇṭhā   vesāliyaṃ   rathiyāya   rathiyaṃ
siṅghāṭakena    siṅghāṭakaṃ    bāhā   paggayha   kandanti   ajja   sīhena
senāpatinā   thullaṃ   pasuṃ   vadhitvā   samaṇassa   gotamassa   bhattaṃ   kataṃ
taṃ  samaṇo  gotamo  jānaṃ  uddissa  kataṃ  maṃsaṃ  paribhuñjati  paṭiccakammanti.
Alaṃ   ayya   1-   dīgharattaṃpi   te   āyasmantā  avaṇṇakāmā  buddhassa
avaṇṇakāmā    dhammassa    avaṇṇakāmā   saṅghassa   na   ca   pana   te
āyasmantā   kīranti   2-   taṃ   bhagavantaṃ  asatā  tucchā  musā  [3]-
abhūtena   abbhācikkhantā   na   ca  mayaṃ  jīvitahetupi  4-  sañcicca  pāṇaṃ
jīvitā voropeyyāmāti.
     {80.6}   Athakho  sīho  senāpati  buddhappamukhaṃ  bhikkhusaṅghaṃ  paṇītena
khādanīyena     bhojanīyena    sahatthā    santappetvā    sampavāretvā
bhagavantaṃ    bhuttāviṃ   onītapattapāṇiṃ   ekamantaṃ   nisīdi   .   ekamantaṃ
nisinnaṃ   kho   sīhaṃ   senāpatiṃ   bhagavā   dhammiyā  kathāya  sandassetvā
samādapetvā      samuttejetvā      sampahaṃsetvā      uṭṭhāyāsanā
pakkāmi   .   athakho   bhagavā   etasmiṃ   nidāne   etasmiṃ   pakaraṇe
dhammiṃ    kathaṃ    katvā    bhikkhū    āmantesi    na    bhikkhave   jānaṃ
@Footnote: 1 Sī. Ma. Yu. ayyo. 2 Po. Yu. jīranti. Ma. jīridanti. 3 Ma. Yu. va.
@4 Sī. jīvitahetumpi.
Uddissa    kataṃ    maṃsaṃ    paribhuñjitabbaṃ    yo    paribhuñjeyya   āpatti
dukkaṭassa    anujānāmi    bhikkhave    tikoṭiparisuddhaṃ    macchamaṃsaṃ   adiṭṭhaṃ
assutaṃ aparisaṅkitanti.



             The Pali Tipitaka in Roman Character Volume 5 page 98-108. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=78&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=78&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=78&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=78&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=78              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4045              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4045              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :