ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [86]  Athakho  bhagavā  anupubbena  cārikaṃ caramāno yena āpaṇaṃ 2-
tadavasari  .  assosi  kho keṇiyo jaṭilo samaṇo khalu bho gotamo sakyaputto
sakyakulā   pabbajito   āpaṇaṃ   anuppatto  taṃ  kho  pana  bhavantaṃ  gotamaṃ
evaṃkalyāṇo kittisaddo abbhuggato
     {86.1}  itipi  so  bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno
sugato   lokavidū  anuttaro  purisadammasārathi  satthā  devamanussānaṃ  buddho
bhagavā   so   imaṃ   lokaṃ  sadevakaṃ  samārakaṃ  sabrahmakaṃ  sassamaṇabrāhmaṇiṃ
pajaṃ  sadevamanussaṃ  sayaṃ  abhiññā  sacchikatvā  pavedeti  so  dhammaṃ deseti
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ  pakāseti  sādhu  kho  pana  tathārūpānaṃ
arahataṃ dassanaṃ hotīti.
     {86.2}  Athakho  keṇiyassa jaṭilassa etadahosi kinnu kho ahaṃ samaṇassa
gotamassa  harāpeyyanti  .  athakho  keṇiyassa jaṭilassa etadahosi yepi kho
@Footnote: 1 si. hiraññe. Ma. Yu. hiraññaṃ. 2 Sī. āpanaṃ.
Te    brāhmaṇānaṃ    pubbakā   isayo   mantānaṃ   kattāro   mantānaṃ
pavattāro    yesamidaṃ   etarahi   brāhmaṇā   porāṇaṃ   mantapadaṃ   gītaṃ
pavuttaṃ     samihitaṃ     tadanugāyanti     tadanubhāsanti     bhāsitamanubhāsanti
vācitamanuvācenti     seyyathīdaṃ     aṭṭhako     vāmako     vāmadevo
vessāmitto   yamataggi   aṅgiraso   bhāradvājo   vāseṭṭho   kassapo
bhagu    rattūparatā   viratā   vikālabhojanā   te   evarūpāni   pānāni
sādiyiṃsu    samaṇopi    gotamo    rattūparato    virato    vikālabhojanā
arahati    samaṇopi    gotamo    evarūpāni   pānāni   1-   sāditunti
pahūtaṃ   pānaṃ   paṭiyādāpetvā   kājehi   gāhāpetvā   yena  bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi.
     {86.3}  Ekamantaṃ  ṭhito  kho  keṇiyo  jaṭilo bhagavantaṃ etadavoca
paṭiggaṇhātu  me  bhavaṃ  gotamo  pānanti . Tenahi keṇiya bhikkhūnaṃ dehīti.
Bhikkhū    kukkuccāyantā    nappaṭiggaṇhanti    .    paṭiggaṇhatha   bhikkhave
paribhuñjathāti   .  athakho  keṇiyo  jaṭilo  buddhappamukhaṃ  bhikkhusaṅghaṃ  pahūtehi
pānehi   sahatthā   santappetvā   sampavāretvā   bhagavantaṃ   dhotahatthaṃ
onītapattapāṇiṃ  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinnaṃ  kho  keṇiyaṃ  jaṭilaṃ
bhagavā  dhammiyā  kathāya  sandassesi  samādapesi  samuttejesi sampahaṃsesi.
Athakho    keṇiyo    jaṭilo    bhagavatā   dhammiyā   kathāya   sandassito
samādapito   samuttejito   sampahaṃsito   bhagavantaṃ   etadavoca  adhivāsetu
@Footnote: 1 Po. pānādīni sādiyitunti.
Me   bhavaṃ   gotamo   svātanāya  bhattaṃ  saddhiṃ  bhikkhusaṅghenāti  .  mahā
kho     keṇiya     bhikkhusaṅgho    aḍḍhaterasāni    bhikkhusatāni    tvañca
brāhmaṇesu    abhippasannoti    .    dutiyampi   kho   keṇiyo   jaṭilo
bhagavantaṃ    etadavoca    kiñcāpi    bho    gotama   mahā   bhikkhusaṅgho
aḍḍhaterasāni     bhikkhusatāni     ahañca     brāhmaṇesu    abhippasanno
adhivāsetu  me  bhavaṃ  gotamo  svātanāya  bhattaṃ  saddhiṃ  bhikkhusaṅghenāti.
Mahā    kho   keṇiya   bhikkhusaṅgho   aḍḍhaterasāni   bhikkhusatāni   tvañca
brāhmaṇesu    abhippasannoti    .    tatiyampi   kho   keṇiyo   jaṭilo
bhagavantaṃ    etadavoca    kiñcāpi    bho    gotama   mahā   bhikkhusaṅgho
aḍḍhaterasāni     bhikkhusatāni     ahañca     brāhmaṇesu    abhippasanno
adhivāsetu  me  bhavaṃ  gotamo  svātanāya  bhattaṃ  saddhiṃ  bhikkhusaṅghenāti.
Adhivāsesi    bhagavā    tuṇhībhāvena    .    athakho   keṇiyo   jaṭilo
bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā pakkāmi.
     {86.4}  Athakho  bhagavā  etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ
katvā   bhikkhū  āmantesi  anujānāmi  bhikkhave  aṭṭha  pānāni  ambapānaṃ
jambupānaṃ    cocapānaṃ    mocapānaṃ    madhupānaṃ   muddikapānaṃ   sālukapānaṃ
phārusakapānaṃ  .  anujānāmi  bhikkhave  sabbaṃ  phalarasaṃ ṭhapetvā dhaññaphalarasaṃ.
Anujānāmi  bhikkhave  sabbaṃ  pattarasaṃ  1-  ṭhapetvā  pakkaḍākarasaṃ  2- .
Anujānāmi    bhikkhave    sabbaṃ   puppharasaṃ   ṭhapetvā   madhukapuppharasaṃ  .
Anujānāmi   bhikkhave   ucchurasanti   .   athakho  keṇiyo  jaṭilo  tassā
@Footnote: 1 Ma. Yu. phalarasaṃ. 2 Po. sākarasaṃ. Ma. Yu. dhaññaphalarasaṃ.
Rattiyā  accayena  sake  assame  paṇītaṃ  khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā
bhagavato   kālaṃ   ārocāpesi  kālo  bho  gotama  niṭṭhitaṃ  bhattanti .
Athakho     bhagavā     pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya
yena    keṇiyassa    jaṭilassa    assamo    tenupasaṅkami   upasaṅkamitvā
paññatte   āsane   nīsīdi   saddhiṃ   bhikkhusaṅghena   .   athakho  keṇiyo
jaṭilo    buddhappamukhaṃ    bhikkhusaṅghaṃ    paṇītena    khādanīyena   bhojanīyena
sahatthā      santappetvā     sampavāretvā     bhagavantaṃ     bhuttāviṃ
onītapattapāṇiṃ   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ  kho  keṇiyaṃ
jaṭilaṃ bhagavā imāhi gāthāhi anumodi



             The Pali Tipitaka in Roman Character Volume 5 page 121-124. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=86&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=86&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=86&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=86&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=86              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4166              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4166              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :