ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [403] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {403.1}  suṇātu  me  bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ
āpajji   sañcetanikaṃ   sukkavisaṭṭhiṃ  pañcāhapaṭicchannaṃ  so  saṅghaṃ  ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     pañcāhapaṭicchannāya
pañcāhaparivāsaṃ  yāci  .  saṅgho  udāyissa  bhikkhuno  ekissā āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā     pañcāhapaṭicchannāya    pañcāhaparivāsaṃ
adāsi  .  so  parivasanto  antarā  ekaṃ  āpattiṃ  āpajji  sañcetanikaṃ
sukkavisaṭṭhiṃ   appaṭicchannaṃ   so   saṅghaṃ   antarā   ekissā  āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya    paṭikassanaṃ
yāci    .   saṅgho   udāyiṃ   bhikkhuṃ   antarā   ekissā   āpattiyā
sañcetanikāya   sukkavisaṭṭhiyā   appaṭicchannāya   mūlāya  paṭikassi  .  so
parivutthaparivāso    mānattāraho    antarā   ekaṃ   āpattiṃ   āpajji
Sañcetanikaṃ   sukkavisaṭṭhiṃ   appaṭicchannaṃ   so   saṅghaṃ   antarā  ekissā
āpattiyā    sañcetanikāya    sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya
paṭikassanaṃ    yāci    .   saṅgho   udāyiṃ   bhikkhuṃ   antarā   ekissā
āpattiyā    sañcetanikāya    sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya
paṭikassi   .   so   parivutthaparivāso  saṅghaṃ  tissannaṃ  āpattīnaṃ  chārattaṃ
mānattaṃ    yācati   .   yadi   saṅghassa   pattakallaṃ   saṅgho   udāyissa
bhikkhuno   tissannaṃ   āpattīnaṃ   chārattaṃ   mānattaṃ   dadeyya  .  esā
ñatti.
     {403.2}   Suṇātu  me  bhante  saṅgho  ayaṃ  udāyi  bhikkhu  ekaṃ
āpattiṃ    āpajji    sañcetanikaṃ    sukkavisaṭṭhiṃ   pañcāhapaṭicchannaṃ   so
saṅghaṃ      ekissā     āpattiyā     sañcetanikāya     sukkavisaṭṭhiyā
pañcāhapaṭicchannāya    pañcāhaparivāsaṃ    yāci    .   saṅgho   udāyissa
bhikkhuno     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
pañcāhapaṭicchannāya    pañcāhaparivāsaṃ    adāsi    .   so   parivasanto
antarā   ekaṃ   āpattiṃ   āpajji  sañcetanikaṃ  sukkavisaṭṭhiṃ  appaṭicchannaṃ
so   saṅghaṃ   antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
appaṭicchannāya  mūlāya  paṭikassanaṃ  yāci  .  saṅgho  udāyiṃ  bhikkhuṃ antarā
ekissā    āpattiyā    sañcetanikāya   sukkavisaṭṭhiyā   appaṭicchannāya
mūlāya   paṭikassi  .  so  parivutthaparivāso  mānattāraho  antarā  ekaṃ
āpattiṃ   āpajji   sañcetanikaṃ   sukkavisaṭṭhiṃ   appaṭicchannaṃ   so   saṅghaṃ
antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā appaṭicchannāya
Mūlāya   paṭikassanaṃ   yāci   .  saṅgho  udāyiṃ  bhikkhuṃ  antarā  ekissā
āpattiyā       sañcetanikāya       sukkavisaṭṭhiyā      appaṭicchannāya
mūlāya   paṭikassi   .   so   parivutthaparivāso  saṅghaṃ  tissannaṃ  āpattīnaṃ
chārattaṃ   mānattaṃ   yācati   .   saṅgho   udāyissa   bhikkhuno  tissannaṃ
āpattīnaṃ   chārattaṃ   mānattaṃ   deti  .  yassāyasmato  khamati  udāyissa
bhikkhuno   tissannaṃ   āpattīnaṃ   chārattaṃ  mānattassa  dānaṃ  so  tuṇhassa
yassa nakkhamati so bhāseyya.
     {403.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi   .pe.   dinnaṃ   saṅghena  udāyissa  bhikkhuno  tissannaṃ  āpattīnaṃ
chārattaṃ mānattaṃ khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [404]   So  mānattaṃ  caranto  antarā  ekaṃ  āpattiṃ  āpajji
sañcetanikaṃ    sukkavisaṭṭhiṃ   appaṭicchannaṃ   .   so   bhikkhūnaṃ   ārocesi
ahaṃ    āvuso    ekaṃ    āpattiṃ   āpajjiṃ   sañcetanikaṃ   sukkavisaṭṭhiṃ
pañcāhapaṭicchannaṃ    sohaṃ   saṅghaṃ   ekissā   āpattiyā   sañcetanikāya
sukkavisaṭṭhiyā     pañcāhapaṭicchannāya    pañcāhaparivāsaṃ    yāciṃ    tassa
me    saṅgho    ekissā    āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā
pañcāhapaṭicchannāya     pañcāhaparivāsaṃ     adāsi    sohaṃ    parivasanto
antarā   ekaṃ   āpattiṃ   āpajjiṃ  sañcetanikaṃ  sukkavisaṭṭhiṃ  appaṭicchannaṃ
sohaṃ   saṅghaṃ  antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
appaṭicchannāya   mūlāya   paṭikassanaṃ   yāciṃ   taṃ   maṃ   saṅgho   antarā
Ekissā    āpattiyā    sañcetanikāya   sukkavisaṭṭhiyā   appaṭicchannāya
mūlāya    paṭikassi    sohaṃ    parivutthaparivāso   mānattāraho   antarā
ekaṃ   āpattiṃ   āpajjiṃ   sañcetanikaṃ   sukkavisaṭṭhiṃ   appaṭicchannaṃ  sohaṃ
saṅghaṃ    antarā   ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā
appaṭicchannāya   mūlāya   paṭikassanaṃ   yāciṃ   taṃ   maṃ   saṅgho   antarā
ekissā    āpattiyā    sañcetanikāya   sukkavisaṭṭhiyā   appaṭicchannāya
mūlāya   paṭikassi   sohaṃ   parivutthaparivāso   saṅghaṃ   tissannaṃ   āpattīnaṃ
chārattaṃ    mānattaṃ   yāciṃ   tassa   me   saṅgho   tissannaṃ   āpattīnaṃ
chārattaṃ   mānattaṃ   adāsi   sohaṃ   mānattaṃ   caranto   antarā  ekaṃ
āpattiṃ    āpajjiṃ    sañcetanikaṃ    sukkavisaṭṭhiṃ    appaṭicchannaṃ    kathaṃnu
kho    mayā    paṭipajjitabbanti   .   te   bhikkhū   bhagavato   etamatthaṃ
ārocesuṃ  .  tenahi  bhikkhave  saṅgho  udāyiṃ  bhikkhuṃ  antarā  ekissā
āpattiyā    sañcetanikāya    sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya
paṭikassitvā chārattaṃ mānattaṃ detu.



             The Pali Tipitaka in Roman Character Volume 6 page 186-189. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=403&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=403&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=403&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=403&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=403              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :