ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [439] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {439.1}  suṇātu  me  bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ
āpajji   sañcetanikaṃ   sukkavisaṭṭhiṃ   pakkhapaṭicchannaṃ   so  saṅghaṃ  ekissā
āpattiyā       sañcetanikāya      sukkavisaṭṭhiyā      pakkhapaṭicchannāya
pakkhaparivāsaṃ   yāci  .  saṅgho  udāyissa  bhikkhuno  ekissā  āpattiyā
sañcetanikāya      sukkavisaṭṭhiyā      pakkhapaṭicchannāya      pakkhaparivāsaṃ
adāsi.
     {439.2}   So   parivasanto   antarā   ekaṃ  āpattiṃ  āpajji
sañcetanikaṃ   sukkavisaṭṭhiṃ   pañcāhapaṭicchannaṃ  so  saṅghaṃ  antarā  ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     pañcāhapaṭicchannāya
mūlāya   paṭikassanaṃ   yāci   .  saṅgho  udāyiṃ  bhikkhuṃ  antarā  ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     pañcāhapaṭicchannāya
mūlāya   paṭikassi    .   so   saṅghaṃ   antarā   ekissā   āpattiyā
sañcetanikāya       sukkavisaṭṭhiyā      pañcāhapaṭicchannāya      purimāya
āpattiyā   samodhānaparivāsaṃ   yāci   .   saṅgho   udāyissa   bhikkhuno
antarā     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi.
     {439.3}   So   parivutthaparivāso   mānattāraho  antarā  ekaṃ
āpattiṃ āpajji sañcetanikaṃ
Sukkavisaṭṭhiṃ     pañcāhapaṭicchannaṃ    so    saṅghaṃ    antarā    ekissā
āpattiyā    sañcetanikāya   sukkavisaṭṭhiyā   pañcāhapaṭicchannāya   mūlāya
paṭikassanaṃ  yāci  .  saṅgho  udāyiṃ  bhikkhuṃ  antarā  ekissā  āpattiyā
sañcetanikāya   sukkavisaṭṭhiyā   pañcāhapaṭicchannāya   mūlāya   paṭikassi .
So   saṅghaṃ   antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
pañcāhapaṭicchannāya   purimāya   āpattiyā   samodhānaparivāsaṃ   yāci  .
Saṅgho   udāyissa  bhikkhuno  antarā  ekissā  āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā   pañcāhapaṭicchannāya   purimāya  āpattiyā  samodhānaparivāsaṃ
adāsi.
     {439.4}    So   parivutthaparivāso   saṅghaṃ   tissannaṃ   āpattīnaṃ
chārattaṃ   mānattaṃ   yāci   .   saṅgho   udāyissa   bhikkhuno   tissannaṃ
āpattīnaṃ   chārattaṃ  mānattaṃ  adāsi  .  so  mānattaṃ  caranto  antarā
ekaṃ    āpattiṃ    āpajji   sañcetanikaṃ   sukkavisaṭṭhiṃ   pañcāhapaṭicchannaṃ
so   saṅghaṃ   antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
pañcāhapaṭicchannāya    mūlāya    paṭikassanaṃ   yāci   .   saṅgho   udāyiṃ
bhikkhuṃ    antarā   ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassi.
     {439.5}  So  saṅghaṃ  antarā  ekissā  āpattiyā sañcetanikāya
sukkavisaṭṭhiyā       pañcāhapaṭicchannāya       purimāya       āpattiyā
samodhānaparivāsaṃ  yāci  .  saṅgho  udāyissa  bhikkhuno  antarā  ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     pañcāhapaṭicchannāya
purimāya     āpattiyā     samodhānaparivāsaṃ     adāsi     .     so
Parivutthaparivāso   saṅghaṃ   antarā   ekissā   āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā    pañcāhapaṭicchannāya    chārattaṃ    mānattaṃ    yāci  .
Saṅgho   udāyissa  bhikkhuno  antarā  ekissā  āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā   pañcāhapaṭicchannāya   chārattaṃ   mānattaṃ   adāsi  .  so
ciṇṇamānatto  abbhānāraho  antarā  ekaṃ  āpattiṃ  āpajji  sañcetanikaṃ
sukkavisaṭṭhiṃ   pañcāhapaṭicchannaṃ   so  saṅghaṃ  antarā  ekissā  āpattiyā
sañcetanikāya    sukkavisaṭṭhiyā    pañcāhapaṭicchannāya   mūlāya   paṭikassanaṃ
yāci  .  saṅgho  udāyiṃ  bhikkhuṃ  antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā   pañcāhapaṭicchannāya   mūlāya   paṭikassi   .   so   saṅghaṃ
antarā     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
pañcāhapaṭicchannāya   purimāya   āpattiyā   samodhānaparivāsaṃ   yāci  .
Saṅgho   udāyissa  bhikkhuno  antarā  ekissā  āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā   pañcāhapaṭicchannāya   purimāya  āpattiyā  samodhānaparivāsaṃ
adāsi.
     {439.6}  So  parivutthaparivāso  saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya    sukkavisaṭṭhiyā    pañcāhapaṭicchannāya   chārattaṃ   mānattaṃ
yāci   .   saṅgho   udāyissa   bhikkhuno  antarā  ekissā  āpattiyā
sañcetanikāya       sukkavisaṭṭhiyā      pañcāhapaṭicchannāya      chārattaṃ
mānattaṃ   adāsi   .   so   ciṇṇamānatto   saṅghaṃ  abbhānaṃ  yācati .
Yadi   saṅghassa   pattakallaṃ   saṅgho   udāyiṃ  bhikkhuṃ  abbheyya  .  esā
ñatti.
     {439.7}   Suṇātu  me  bhante  saṅgho  ayaṃ  udāyi  bhikkhu  ekaṃ
Āpattiṃ    āpajji    sañcetanikaṃ    sukkavisaṭṭhiṃ   pakkhapaṭicchannaṃ   .pe.
So   ciṇṇamānatto   saṅghaṃ   abbhānaṃ   yācati  .  saṅgho  udāyiṃ  bhikkhuṃ
abbheti   .   yassāyasmato   khamati   udāyissa   bhikkhuno  abbhānaṃ  so
tuṇhassa    yassa   nakkhamati   so   bhāseyya   .   dutiyampi   etamatthaṃ
vadāmi   .pe.   tatiyampi   etamatthaṃ   vadāmi  .pe.  abbhīto  saṅghena
udāyi    bhikkhu    khamati    saṅghassa    tasmā    tuṇhī   .   evametaṃ
dhārayāmīti.
                     Sukkavisaṭṭhi samattā
     [440]   Tena   kho   pana   samayena  aññataro  bhikkhu  sambahulā
saṅghādisesā     āpattiyo    āpanno    hoti    ekā    āpatti
ekāhapaṭicchannā   ekā   āpatti   dvīhapaṭicchannā   ekā   āpatti
tīhapaṭicchannā    ekā    āpatti    catūhapaṭicchannā   ekā   āpatti
pañcāhapaṭicchannā     ekā     āpatti     chāhapaṭicchannā     ekā
āpatti     sattāhapaṭicchannā    ekā    āpatti    aṭṭhāhapaṭicchannā
ekā   āpatti   navāhapaṭicchannā  ekā  āpatti  dasāhapaṭicchannā .
So    bhikkhūnaṃ    ārocesi   ahaṃ   āvuso   sambahulā   saṅghādisesā
āpattiyo    āpajjiṃ    ekā    āpatti   ekāhapaṭicchannā   .pe.
Ekā  āpatti  dasāhapaṭicchannā  kathaṃ  nu  kho  mayā  paṭipajjitabbanti .
Te     bhikkhū     bhagavato     etamatthaṃ    ārocesuṃ    .    tenahi
bhikkhave    saṅgho   tassa   bhikkhuno   tāsaṃ   āpattīnaṃ   yā   āpatti
Dasāhapaṭicchannā tassā agghena samodhānaparivāsaṃ detu.



             The Pali Tipitaka in Roman Character Volume 6 page 215-219. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=439&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=439&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=439&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=439&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=439              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :