ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [583]   Idha   pana   bhikkhave   bhikkhu   sambahulā   saṅghādisesā
āpattiyo    āpajjati   parimāṇampi   aparimāṇampi   .pe.   vavatthitampi
sambhinnampi   .  so  saṅghaṃ  tāsaṃ  āpattīnaṃ  samodhānaparivāsaṃ  yācati .
Tassa  saṅgho  tāsaṃ  āpattīnaṃ  samodhānaparivāsaṃ  deti  .  so parivasanto
antarā      sambahulā      saṅghādisesā     āpattiyo     āpajjati
parimāṇāyopi    aparimāṇāyopi   paṭicchannāyopi   appaṭicchannāyopi  .
So   saṅghaṃ  antarā  āpattīnaṃ  mūlāya  paṭikassanaṃ  yācati  .  taṃ  saṅgho
antarā   āpattīnaṃ   mūlāya   paṭikassati   adhammikena   kammena  kuppena
aṭṭhānārahena   adhammena   samodhānaparivāsaṃ   deti  .  so  parivasāmīti
Maññamāno      antarā     sambahulā     saṅghādisesā     āpattiyo
āpajjati       parimāṇāyopi       aparimāṇāyopi      paṭicchannāyopi
appaṭicchannāyopi.
     {583.1}   So   tasmiṃ   bhūmiyaṃ   ṭhito   purimāāpattīnaṃ  antarā
āpattiyo    sarati   aparāāpattīnaṃ   antarā   āpattiyo   sarati  .
Tassa   evaṃ   hoti   ahaṃ   kho   sambahulā   saṅghādisesā  āpattiyo
āpajjiṃ     parimāṇampi     aparimāṇampi    ekanāmampi    nānānāmampi
sabhāgampi    visabhāgampi   vavatthitampi   sambhinnampi   sohaṃ   saṅghaṃ   tāsaṃ
āpattīnaṃ   samodhānaparivāsaṃ   yāciṃ   tassa  me  saṅgho  tāsaṃ  āpattīnaṃ
samodhānaparivāsaṃ    adāsi    sohaṃ    parivasanto    antarā   sambahulā
saṅghādisesā    āpattiyo    āpajjiṃ    parimāṇāyopi   aparimāṇāyopi
paṭicchannāyopi    appaṭicchannāyopi   sohaṃ   saṅghaṃ   antarā   āpattīnaṃ
mūlāya   paṭikassanaṃ   yāciṃ   taṃ   maṃ   saṅgho  antarā  āpattīnaṃ  mūlāya
paṭikassi    adhammikena    kammena   kuppena   aṭṭhānārahena   adhammena
samodhānaparivāsaṃ    adāsi    sohaṃ    parivasāmīti   maññamāno   antarā
sambahulā     saṅghādisesā     āpattiyo     āpajjiṃ    parimāṇāyopi
aparimāṇāyopi   paṭicchannāyopi   appaṭicchannāyopi   sohaṃ   tasmiṃ  bhūmiyaṃ
ṭhito    purimāāpattīnaṃ   antarā   āpattiyo   sarāmi   aparāāpattīnaṃ
antarā    āpattiyo    sarāmi    yannūnāhaṃ    saṅghaṃ    purimāāpattīnaṃ
antarā   āpattīnañca   aparāāpattīnaṃ   antarā   āpattīnañca   mūlāya
paṭikassanaṃ    yāceyyaṃ    dhammikena    kammena   akuppena   ṭhānārahena
Dhammena   samodhānaparivāsaṃ   dhammena   mānattaṃ   dhammena  abbhānanti .
So    saṅghaṃ    purimāāpattīnaṃ   antarā   āpattīnañca   aparāāpattīnaṃ
antarā   āpattīnañca   mūlāya   paṭikassanaṃ   yācati   dhammikena  kammena
akuppena   ṭhānārahena   dhammena   samodhānaparivāsaṃ   dhammena   mānattaṃ
dhammena    abbhānaṃ    .    taṃ    saṅgho    purimāāpattīnaṃ    antarā
āpattīnañca   aparāāpattīnaṃ   antarā   āpattīnañca   mūlāya  paṭikassati
dhammikena   kammena   akuppena   ṭhānārahena   dhammena  samodhānaparivāsaṃ
deti   dhammena   mānattaṃ   deti   dhammena   abbheti  .  so  bhikkhave
bhikkhu visuddho tāhi āpattīhīti 1-.
                           Samuccayakkhandhakaṃ niṭṭhitaṃ tatiyaṃ.
                                          ------------



             The Pali Tipitaka in Roman Character Volume 6 page 295-297. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=583&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=583&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=583&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=583&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=583              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :