[340] Tena kho pana samayena bhaddiyo sakyarājā sakyānaṃ
rajjaṃ kāreti 2- . so ca 3- anuruddhassa sakkassa sahāyo hoti.
Athakho anuruddhassa sakkassa mātā ayaṃ kho bhaddiyo sakyarājā
sakyānaṃ rajjaṃ kāreti anuruddhassa sakkassa sahāyo so na
ussahati agārasmā anagāriyaṃ pabbajitunti anuruddhaṃ sakkaṃ etadavoca
sace tāta anuruddha bhaddiyo sakyarājā agārasmā anagāriyaṃ
pabbajati evaṃ tvampi pabbajāhīti . athakho anuruddho sakko
@Footnote: 1 Ma. Yu. Rā. ammāti na dissati. 2 Ma. kāresi. 3 Yu. so cāti natthi.
Yena bhaddiyo sakyarājā tenupasaṅkami upasaṅkamitvā bhaddiyaṃ
sakyarājānaṃ etadavoca mama kho samma pabbajjā tava paṭibaddhāti .
Sace te samma pabbajjā mama paṭibaddhā vā 1- appaṭibaddhā
vā 1- sā hotu ahaṃ tayā yathāsukhaṃ pabbajāhīti . ehi samma
ubho agārasmā anagāriyaṃ pabbajissāmāti . nāhaṃ samma sakkomi
agārasmā anagāriyaṃ pabbajituṃ 2- yaṃ te sakkā aññaṃ mayā
kātuṃ tyāhaṃ karissāmi tvaṃ pabbajāhīti . mātā kho maṃ
samma evamāha sace tāta anuruddha bhaddiyo sakyarājā
agārasmā anagāriyaṃ pabbajati evaṃ tvaṃpi pabbajāhīti .
Bhāsitā kho pana te samma esā vācā sace te samma pabbajjā
mama paṭibaddhā vā 1- appaṭibaddhā vā 1- sā hotu ahaṃ tayā
yathāsukhaṃ pabbajāhīti . ehi samma ubho agārasmā anagāriyaṃ
pabbajissāmāti.
{340.1} Tena kho pana samayena manussā saccavādino honti
saccapaṭiññātā 3- . athakho bhaddiyo sakyarājā anuruddhaṃ
sakkaṃ etadavoca āgamehi samma satta vassāni sattannaṃ vassānaṃ
accayena ubhopi 4- agārasmā anagāriyaṃ pabbajissāmāti .
Aticiraṃ samma satta vassāni nāhaṃ sakkomi satta vassāni
āgametunti . āgamehi samma cha vassāni .pe. pañca vassāni
cattāri vassāni tīṇi vassāni dve vassāni ekaṃ vassaṃ ekassa
@Footnote: 1 Yu. Rā. vāsaddo na dissati. 2 Ma. pabbajitunti. 3 Ma. Yu. saccapaṭiññā.
@4 Ma. Yu. ubho.
Vassassa accayena ubhopi agārasmā anagāriyaṃ pabbajissāmāti .
Aticiraṃ samma ekaṃ vassaṃ nāhaṃ sakkomi ekaṃ vassaṃ āgametunti .
Āgamehi samma satta māse sattannaṃ māsānaṃ accayena ubhopi
agārasmā anagāriyaṃ pabbajissāmāti . aticiraṃ samma satta
māsā nāhaṃ sakkomi satta māse āgametunti . āgamehi
samma cha māse .pe. pañca māse cattāro māse tayo māse
dve māse ekaṃ māsaṃ aḍḍhamāsaṃ aḍḍhamāsassa accayena
ubhopi agārasmā anagāriyaṃ pabbajissāmāti . aticiraṃ samma
aḍḍhamāso nāhaṃ sakkomi aḍḍhamāsaṃ āgametunti . āgamehi
samma sattāhaṃ yāvāhaṃ putte ca bhātaro ca rajjaṃ niyyādessāmīti 1-.
Na ciraṃ samma sattāho āgamessāmīti.
[341] Athakho bhaddiyo ca sakyarājā anuruddho ca ānando
ca bhaggu ca kimilo ca 2- devadatto ca upālikappakena sattamā
yathā pure ca 3- caturaṅginiyā senāya uyyānabhūmiṃ niyyanti evameva
caturaṅginiyā senāya niyyiṃsu . te dūraṃ gantvā senaṃ nivattāpetvā
paravisayaṃ okkamitvā ābharaṇaṃ omuñcitvā uttarāsaṅgena 4- bhaṇḍikaṃ
bandhitvā upāliṃ kappakaṃ etadavocuṃ handa bhaṇe upāli nivattassu
alante ettakaṃ jīvikāyāti.
[342] Athakho upālissa kappakassa nivattantassa etadahosi
@Footnote: 1 Ma. Yu. niyyādemīti. 2 Yu. bhagu ca kimbilo ca. 3 Ma. casaddo
@natthi. Yu. āmeḍitaṃ. 4 Yu. uttarāsaṅge.
Caṇḍā kho sākiyā iminā kumārā nippātitāti ghātāpeyyuṃpi
maṃ ime hi nāma sakyakumārā agārasmā anagāriyaṃ pabbajissanti
kimaṅgaṃ panāhanti . so bhaṇḍikaṃ muñcitvā taṃ bhaṇḍaṃ rukkhe
ālaggetvā yo passati dinnaṃyeva haratūti vatvā yena te sakyakumārā
tenupasaṅkami . addasaṃsu kho te sakyakumārā upāliṃ kappakaṃ dūrato
va āgacchantaṃ disvāna upāliṃ kappakaṃ etadavocuṃ kissa bhaṇe upāli
nivattosīti . idha me ayyaputtā nivattantassa etadahosi caṇḍā
kho sākiyā iminā kumārā nippātitāti ghātāpeyyuṃpi maṃ ime hi
nāma sakyakumārā agārasmā anagāriyaṃ pabbajissanti kimaṅgaṃ
panāhanti so kho ahaṃ ayyaputtā bhaṇḍikaṃ muñcitvā taṃ bhaṇḍaṃ
rukkhe ālaggetvā yo passati dinnaṃyeva haratūti vatvā tatomhi
paṭinivattoti . suṭṭhu bhaṇe upāli akāsi yaṃ pana nivatto 1- caṇḍā
kho 2- sākiyā iminā kumārā nippātitāti ghātāpeyyuṃpi tanti.
[343] Athakho te sakyakumārā upāliṃ kappakaṃ ādāya yena
bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te sakyakumārā
bhagavantaṃ etadavocuṃ mayaṃ bhante sākiyā nāma mānassino
@Footnote: 1 Ma. Yu. yaṃpi na nivatto. 2 Yu. khosaddo na dissati.
Ayaṃ bhante upāli kappako amhākaṃ dīgharattaṃ paricārako imaṃ
bhagavā paṭhamaṃ pabbājetu imassa mayaṃ abhivādanaṃ paccuṭṭhānaṃ
añjalikammaṃ sāmīcikammaṃ karissāma evaṃ amhākaṃ sākiyānaṃ
sākiyamāno nimmādayissatīti 1- . athakho bhagavā upāliṃ
kappakaṃ paṭhamaṃ pabbājesi pacchā te sakyakumāre.
[344] Athakho āyasmā bhaddiyo teneva antaravassena tisso
vijjā sacchākāsi . āyasmā anuruddho dibbacakkhuṃ uppādesi .
Āyasmā ānando sotāpattiphalaṃ sacchākāsi . devadatto
pothujjanikaṃ iddhiṃ abhinipphādeti 2-.
[345] Tena kho pana samayena āyasmā bhaddiyo araññagatopi
rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udāneti 3- aho
sukhaṃ aho sukhanti . athakho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ
nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ āyasmā bhante bhaddiyo
araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ
udānesi 4- aho sukhaṃ aho sukhanti nissaṃsayaṃ kho bhante āyasmā bhaddiyo
anabhirato va brahmacariyaṃ carati taṃyeva vā purimaṃ rajjasukhaṃ samanussaranto
araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ
@Footnote: 1 Ma. nimmānāyissatīti Yu. nimmāniyissati. 2 Ma. abhinipphādesi.
@3 Ma. udānesi. 4 Yu. udāneti.
Udānesi 1- aho sukhaṃ aho sukhanti . athakho bhagavā aññataraṃ
bhikkhuṃ āmantesi ehi tvaṃ bhikkhu mama vacanena bhaddiyaṃ bhikkhuṃ
āmantehi satthā taṃ āvuso bhaddiya āmantetīti . evaṃ
bhanteti kho so bhikkhu bhagavato paṭissutvā yenāyasmā bhaddiyo
tenupasaṅkami upasaṅkamitvā āyasmantaṃ bhaddiyaṃ etadavoca satthā
taṃ āvuso bhaddiya āmantetīti.
[346] Evamāvusoti kho āyasmā bhaddiyo tassa bhikkhuno paṭissutvā
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho āyasmantaṃ bhaddiyaṃ bhagavā
etadavoca saccaṃ kira tvaṃ bhaddiya araññagatopi rukkhamūlagatopi
suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi aho sukhaṃ aho
sukhanti . evambhanteti . kiṃ pana tvaṃ bhaddiya atthavasaṃ sampassamāno
araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ
udānesi aho sukhaṃ aho sukhanti . Pubbe me bhante rañño satopi 2-
antopi antepure rakkhā susaṃvihitā hoti bahipi antepure rakkhā
susaṃvihitā hoti antopi nagare rakkhā susaṃvihitā hoti bahipi nagare
rakkhā susaṃvihitā hoti antopi janapade rakkhā susaṃvihitā hoti
bahipi janapade rakkhā susaṃvihitā hoti so kho ahaṃ bhante
@Footnote: 1 Yu. udāneti. 2 Yu. Rā. rañño sato.
Evaṃ rakkhitopi 1- gopitopi santo bhīto ubbiggo ussaṅkī utrasto
viharāmi etarahi kho panāhaṃ eko 2- bhante araññagatopi
rukkhamūlagatopi suññāgāragatopi abhīto anubbiggo anussaṅkī
anutrasto apposukko pannalomo paradattavutto migabhūtena
cetasā viharāmīti imaṃ kho ahaṃ bhante atthavasaṃ sampassamāno
araññagatopi .pe. abhikkhaṇaṃ udānaṃ udānemi aho sukhaṃ
aho sukhanti . athakho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ
imaṃ udānaṃ udānesi
[347] Yassantarato na santi kopā
itibhavābhavatañca vītivatto
taṃ vigatabhayaṃ sukhaṃ 4- asokaṃ
devā nānubhavanti dassanāyāti.
[348] Athakho bhagavā anupiyāyaṃ yathābhirantaṃ viharitvā yena
kosambī tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno
yena kosambī tadavasari . tatra sudaṃ bhagavā kosambiyaṃ viharati
ghositārāme.
The Pali Tipitaka in Roman Character Volume 7 page 157-163.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=340&items=9
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=340&items=9&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=340&items=9
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=7&item=340&items=9
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=7&i=340
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=8764
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=8764
Contents of The Tipitaka Volume 7
http://84000.org/tipitaka/read/?index_7
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com