ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [614]  Athakho  āyasmā  mahākassapo  bhikkhū āmantesi ekamidāhaṃ
āvuso    samayaṃ    pāvāya    kusināraṃ    addhānamaggapaṭipanno   mahatā
bhikkhusaṅghena    saddhiṃ    pañcamattehi    bhikkhusatehi   athakhvāhaṃ   āvuso
maggā    okkamma   aññatarasmiṃ   rukkhamūle   nisīdiṃ   tena   kho   pana
samayena    aññataro   ājīvako   kusinārāyaṃ   mandāravapupphaṃ   gahetvā
pāvaṃ   addhānamaggapaṭipanno   hoti   addasaṃ   kho   ahaṃ   āvuso   taṃ
ājīvakaṃ   dūrato   va   āgacchantaṃ   disvāna   taṃ   ājīvakaṃ  etadavocaṃ
apāvuso     amhākaṃ    satthāraṃ    jānāsīti    āmāvuso    jānāmi
ajja    sattāhaparinibbuto    samaṇo    gotamo    tato    me    idaṃ
mandāravapupphaṃ    gahitanti    tatrāvuso   ye   te   bhikkhū   avītarāgā
appekacce    bāhā   paggayha   kandanti   chinnapādāva   patanti   1-
āvaṭṭanti     vivaṭṭanti    atikhippaṃ    bhagavā    parinibbuto    atikhippaṃ
sugato    parinibbuto    atikhippaṃ    cakkhuṃ    loke   antarahitanti   ye
pana    te   bhikkhū   vītarāgā   te   satā   sampajānā   adhivāsenti
aniccā    saṅkhārā    taṃ    kutettha    labbhāti   athakhvāhaṃ   āvuso
te   bhikkhū   etadavocaṃ   alaṃ   āvuso  mā  socittha  mā  paridevittha
nanvetaṃ   āvuso   bhagavatā   paṭikacceva   akkhātaṃ   sabbeheva  piyehi
@Footnote: 1 Ma. chinnapātaṃ papatanti. Yu. chinnapapātaṃ papatanti.

--------------------------------------------------------------------------------------------- page380.

Manāpehi nānābhāvo vinābhāvo aññathābhāvo taṃ kutettha āvuso 1- labbhā yantaṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjatīti tena kho panāvuso samayena subhaddo nāma vuḍḍhapabbajito tassaṃ parisāyaṃ nisinno hoti athakho āvuso subhaddo vuḍḍhapabbajito te bhikkhū etadavoca alaṃ āvuso mā socittha mā paridevittha sumuttā mayaṃ tena mahāsamaṇena upaddūtā ca mayaṃ homa idaṃ vo kappati idaṃ vo na kappatīti idāni pana mayaṃ yaṃ icchissāma taṃ karissāma yaṃ na icchissāma na taṃ karissāmāti handa mayaṃ āvuso dhammañca vinayañca saṅgāyāma pure adhammo dippati dhammo paṭibāhiyati avinayo dippati vinayo paṭibāhiyati pure adhammavādino balavanto honti dhammavādino dubbalā honti avinayavādino balavanto honti vinayavādino dubbalā hontīti. [615] Tenahi bhante thero bhikkhū uccinātūti . athakho āyasmā mahākassapo ekenūnapañcaarahantasatāni uccini . bhikkhū āyasmantaṃ mahākassapaṃ etadavocuṃ ayaṃ bhante āyasmā ānando kiñcāpi sekkho samāno abhabbo chandā dosā mohā bhayā agatiṃ gantuṃ bahu canena bhagavato santike dhammo ca vinayo ca pariyatto tenahi bhante thero āyasmantaṃpi ānandaṃ @Footnote: 1 idaṃ ālapanaṃ atirekaṃ maññe.

--------------------------------------------------------------------------------------------- page381.

Uccinātūti . athakho āyasmā mahākassapo āyasmantaṃpi ānandaṃ uccini . athakho therānaṃ bhikkhūnaṃ etadahosi kattha nu kho mayaṃ dhammañca vinayañca saṅgāyeyyāmāti . athakho therānaṃ bhikkhūnaṃ etadahosi rājagahaṃ kho mahāgocaraṃ pahūtasenāsanaṃ yannūna mayaṃ rājagahe vassaṃ vasantā dhammañca vinayañca saṅgāyeyyāma na aññe bhikkhū rājagahe vassaṃ upagaccheyyunti . athakho āyasmā mahākassapo saṅghaṃ ñāpesi {615.1} suṇātu me āvuso saṅgho yadi saṅghassa pattakallaṃ saṅgho imāni pañca bhikkhusatāni sammanneyya rājagahe vassaṃ vasantāni 1- dhammañca vinayañca saṅgāyituṃ na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti. Esā ñatti. {615.2} Suṇātu me āvuso saṅgho saṅgho imāni pañca bhikkhusatāni sammannati rājagahe vassaṃ vasantāni dhammañca vinayañca saṅgāyituṃ na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti . Yassāyasmato khamati imesaṃ pañcannaṃ bhikkhusatānaṃ sammati rājagahe vassaṃ vasantānaṃ 2- dhammañca vinayañca saṅgāyituṃ na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti so tuṇhassa yassa nakkhamati so bhāseyya. {615.3} Sammatāni 3- saṅghena imāni pañca bhikkhusatāni rājagahe vassaṃ vasantāni dhammañca vinayañca saṅgāyituṃ na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti . khamati saṅghassa tasmā tuṇhī . @Footnote: 1 Yu. vasantā. 2 Yu. vasantā. 3 Yu. sammatā.

--------------------------------------------------------------------------------------------- page382.

Evametaṃ dhārayāmīti. [616] Athakho therā bhikkhū rājagahaṃ agamaṃsu dhammañca vinayañca saṅgāyituṃ . athakho therānaṃ bhikkhūnaṃ etadahosi bhagavatā kho āvuso khaṇḍaphullapaṭisaṅkharaṇaṃ vaṇṇitaṃ handa mayaṃ āvuso paṭhamaṃ māsaṃ khaṇḍaphullaṃ paṭisaṅkharoma majjhimaṃ māsaṃ sannipatitvā dhammañca vinayañca saṅgāyissāmāti . athakho therā bhikkhū paṭhamaṃ māsaṃ khaṇḍaphullaṃ paṭisaṅkhariṃsu. [617] Athakho āyasmā ānando sve sannipāto na kho me taṃ paṭirūpaṃ yohaṃ sekkho samāno sannipātaṃ gaccheyyanti bahudeva rattiṃ kāyagatāya satiyā vītināmetvā rattiyā paccūsasamayaṃ nipajjissāmīti kāyaṃ āvaṭṭesi 1- . appattañca sīsaṃ bimbohanaṃ . Bhūmito ca pādā muttā . etasmiṃ antare anupādāya āsavehi cittaṃ vimucci . athakho āyasmā ānando arahā samāno sannipātaṃ agamāsi.


             The Pali Tipitaka in Roman Character Volume 7 page 379-382. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=614&items=4&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=614&items=4&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=614&items=4&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=614&items=4&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=614              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9323              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9323              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :