![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
![]() |
![]() |
[644] Athakho āyasmato sāḷhassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi ke nu kho dhammavādino pācīnakā vā bhikkhū pāṭheyyakā vāti . athakho āyasmato sāḷhassa dhammañca vinayañca [1]- paccavekkhantassa etadahosi adhammavādino pācīnakā bhikkhū dhammavādino pāṭheyyakā bhikkhūti . athakho aññatarā suddhāvāsakāyikā devatā āyasmato sāḷhassa cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva suddhāvāsesu devesu antarahitā āyasmato sāḷhassa sammukhe pāturahosi . athakho sā devatā āyasmantaṃ sāḷhaṃ etadavoca sādhu sādhu 2- bhante sāḷha adhammavādino pācīnakā bhikkhū dhammavādino pāṭheyyakā bhikkhū tenahi bhante sāḷha yathā dhammo tathā tiṭṭhāhīti . pubbecāhaṃ 3- devate etarahi ca yathā dhammo tathā ṭhito apicāhaṃ na tāva diṭṭhiṃ āvikaromi appevanāma 4- maṃ imasmiṃ adhikaraṇe sammanneyyāti.The Pali Tipitaka in Roman Character Volume 7 page 411. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=644&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=644&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=644&items=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=644&items=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=644 Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com