ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1048]    Vivādādhikaraṇaṃ   kiṃnidānaṃ   kiṃsamudayaṃ   kiṃjātikaṃ   kiṃpabhavaṃ
kiṃsambhāraṃ     kiṃsamuṭṭhānaṃ    .    anuvādādhikaraṇaṃ    kiṃnidānaṃ    kiṃsamudayaṃ
kiṃjātikaṃ     kiṃpabhavaṃ     kiṃsambhāraṃ    kiṃsamuṭṭhānaṃ    .    āpattādhikaraṇaṃ
kiṃnidānaṃ    kiṃsamudayaṃ    kiṃjātikaṃ    kiṃpabhavaṃ    kiṃsambhāraṃ   kiṃsamuṭṭhānaṃ  .
Kiccādhikaraṇaṃ     kiṃnidānaṃ     kiṃsamudayaṃ    kiṃjātikaṃ    kiṃpabhavaṃ    kiṃsambhāraṃ
kiṃsamuṭṭhānaṃ   .   vivādādhikaraṇaṃ   vivādanidānaṃ   vivādasamudayaṃ  vivādajātikaṃ
vivādappabhavaṃ     vivādasambhāraṃ    vivādasamuṭṭhānaṃ    .    anuvādādhikaraṇaṃ
anuvādanidānaṃ       anuvādasamudayaṃ      anuvādajātikaṃ      anuvādappabhavaṃ
anuvādasambhāraṃ        anuvādasamuṭṭhānaṃ        .       āpattādhikaraṇaṃ
āpattinidānaṃ       āpattisamudayaṃ      āpattijātikaṃ      āpattippabhavaṃ
āpattisambhāraṃ    āpattisamuṭṭhānaṃ   .   kiccādhikaraṇaṃ   kiccanidānaṃ   1-
kiccasamudayaṃ kiccajātikaṃ kiccappabhavaṃ kiccasambhāraṃ kiccasamuṭṭhānaṃ.
     {1048.1}   Vivādādhikaraṇaṃ   kiṃnidānaṃ   kiṃsamudayaṃ   kiṃjātikaṃ  kiṃpabhavaṃ
kiṃsambhāraṃ    kiṃsamuṭṭhānaṃ    .   anuvādādhikaraṇaṃ   .pe.   āpattādhikaraṇaṃ
kiccādhikaraṇaṃ     kiṃnidānaṃ     kiṃsamudayaṃ    kiṃjātikaṃ    kiṃpabhavaṃ    kiṃsambhāraṃ
kiṃsamuṭṭhānaṃ    .    vivādādhikaraṇaṃ   hetunidānaṃ   hetusamudayaṃ   hetujātikaṃ
hetuppabhavaṃ    hetusambhāraṃ   hetusamuṭṭhānaṃ   .   anuvādādhikaraṇaṃ   .pe.
Āpattādhikaraṇaṃ    kiccādhikaraṇaṃ    hetunidānaṃ    hetusamudayaṃ    hetujātikaṃ
hetuppabhavaṃ      hetusambhāraṃ     hetusamuṭṭhānaṃ     .     vivādādhikaraṇaṃ
kiṃnidānaṃ    kiṃsamudayaṃ    kiṃjātikaṃ    kiṃpabhavaṃ    kiṃsambhāraṃ   kiṃsamuṭṭhānaṃ  .
@Footnote: 1 Po. Ma. kiccayanidānaṃ.
Anuvādādhikaraṇaṃ     .pe.     āpattādhikaraṇaṃ    kiccādhikaraṇaṃ    kiṃnidānaṃ
kiṃsamudayaṃ   kiṃjātikaṃ   kiṃpabhavaṃ   kiṃsambhāraṃ   kiṃsamuṭṭhānaṃ   .   vivādādhikaraṇaṃ
paccayanidānaṃ        paccayasamudayaṃ        paccayajātikaṃ       paccayappabhavaṃ
paccayasambhāraṃ      paccayasamuṭṭhānaṃ     .     anuvādādhikaraṇaṃ     .pe.
Āpattādhikaraṇaṃ    kiccādhikaraṇaṃ   paccayanidānaṃ   paccayasamudayaṃ   paccayajātikaṃ
paccayappabhavaṃ paccayasambhāraṃ paccayasamuṭṭhānaṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 374-375. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1048&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1048&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1048&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1048&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1048              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11034              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11034              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :