ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

page374.

[1048] Vivādādhikaraṇaṃ kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ kiṃsambhāraṃ kiṃsamuṭṭhānaṃ . anuvādādhikaraṇaṃ kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ kiṃsambhāraṃ kiṃsamuṭṭhānaṃ . āpattādhikaraṇaṃ kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ kiṃsambhāraṃ kiṃsamuṭṭhānaṃ . Kiccādhikaraṇaṃ kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ kiṃsambhāraṃ kiṃsamuṭṭhānaṃ . vivādādhikaraṇaṃ vivādanidānaṃ vivādasamudayaṃ vivādajātikaṃ vivādappabhavaṃ vivādasambhāraṃ vivādasamuṭṭhānaṃ . anuvādādhikaraṇaṃ anuvādanidānaṃ anuvādasamudayaṃ anuvādajātikaṃ anuvādappabhavaṃ anuvādasambhāraṃ anuvādasamuṭṭhānaṃ . āpattādhikaraṇaṃ āpattinidānaṃ āpattisamudayaṃ āpattijātikaṃ āpattippabhavaṃ āpattisambhāraṃ āpattisamuṭṭhānaṃ . kiccādhikaraṇaṃ kiccanidānaṃ 1- kiccasamudayaṃ kiccajātikaṃ kiccappabhavaṃ kiccasambhāraṃ kiccasamuṭṭhānaṃ. {1048.1} Vivādādhikaraṇaṃ kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ kiṃsambhāraṃ kiṃsamuṭṭhānaṃ . anuvādādhikaraṇaṃ .pe. āpattādhikaraṇaṃ kiccādhikaraṇaṃ kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ kiṃsambhāraṃ kiṃsamuṭṭhānaṃ . vivādādhikaraṇaṃ hetunidānaṃ hetusamudayaṃ hetujātikaṃ hetuppabhavaṃ hetusambhāraṃ hetusamuṭṭhānaṃ . anuvādādhikaraṇaṃ .pe. Āpattādhikaraṇaṃ kiccādhikaraṇaṃ hetunidānaṃ hetusamudayaṃ hetujātikaṃ hetuppabhavaṃ hetusambhāraṃ hetusamuṭṭhānaṃ . vivādādhikaraṇaṃ kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ kiṃsambhāraṃ kiṃsamuṭṭhānaṃ . @Footnote: 1 Po. Ma. kiccayanidānaṃ.

--------------------------------------------------------------------------------------------- page375.

Anuvādādhikaraṇaṃ .pe. āpattādhikaraṇaṃ kiccādhikaraṇaṃ kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ kiṃsambhāraṃ kiṃsamuṭṭhānaṃ . vivādādhikaraṇaṃ paccayanidānaṃ paccayasamudayaṃ paccayajātikaṃ paccayappabhavaṃ paccayasambhāraṃ paccayasamuṭṭhānaṃ . anuvādādhikaraṇaṃ .pe. Āpattādhikaraṇaṃ kiccādhikaraṇaṃ paccayanidānaṃ paccayasamudayaṃ paccayajātikaṃ paccayappabhavaṃ paccayasambhāraṃ paccayasamuṭṭhānaṃ.


             The Pali Tipitaka in Roman Character Volume 8 page 374-375. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1048&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1048&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1048&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1048&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1048              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11034              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11034              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :