ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1117] Diṭṭhaṃ diṭṭhena sameti             diṭṭhena saṃsandate diṭṭhaṃ
                diṭṭhaṃ paṭicca na upeti           asuddhaparisaṅkito
                so puggalo paṭiññāya         kātabbā tena pavāraṇā.
                Sutaṃ sutena sameti                  sutena saṃsandate sutaṃ
                sutaṃ paṭicca na upeti              asuddhaparisaṅkito
                so puggalo paṭiññāya         kātabbā tena pavāraṇā.
                Mutaṃ mutena sameti                  mutena saṃsandate mutaṃ
                mutaṃ paṭicca na upeti              asuddhaparisaṅkito
                so puggalo paṭiññāya         kātabbā tena pavāraṇāti.
     [1118]   Kinte   diṭṭhanti   katamā  pucchā  kinti  te  diṭṭhanti
katamā   pucchā   kadā   te   diṭṭhanti   katamā   pucchā   kattha   te
diṭṭhanti katamā pucchā.
     [1119]   Kinte  diṭṭhanti  vatthupucchā  vipattipucchā  āpattipucchā
ajjhācārapucchā     .    vatthupucchāti    aṭṭhapārājikānaṃ    vatthupucchā
tevīsasaṅghādisesānaṃ      vatthupucchā      dveaniyatānaṃ      vatthupucchā
dvecattāḷīsanissaggiyānaṃ   vatthupucchā   aṭṭhāsītisatapācittiyānaṃ  vatthupucchā
dvādasapāṭidesanīyānaṃ   vatthupucchā   dukkaṭānaṃ   vatthupucchā   dubbhāsitānaṃ
vatthupucchā    .    vipattipucchāti    sīlavipattipucchā   ācāravipattipucchā
Diṭṭhivipattipucchā  ājīvavipattipucchā  .  āpattipucchāti pārājikāpattipucchā
saṅghādisesāpattipucchā      thullaccayāpattipucchā     pācittiyāpattipucchā
pāṭidesanīyāpattipucchā    dukkaṭāpattipucchā    dubbhāsitāpattipucchā   .
Ajjhācārapucchāti dvayandvayasamāpattipucchā.
     [1120]    Kinti    te   diṭṭhanti   liṅgapucchā   iriyāpathapucchā
ākārapucchā   vippakārapucchā   .   liṅgapucchāti   dīghaṃ  vā  rassaṃ  vā
kaṇhaṃ   vā   odātaṃ   vā   .   iriyāpathapucchāti   gacchantaṃ  vā  ṭhitaṃ
vā   nisinnaṃ   vā   nipannaṃ   vā   .   ākārapucchāti  gihiliṅge  vā
titthiyaliṅge   vā   pabbajitaliṅge   vā   .   vippakārapucchāti  gacchantaṃ
vā ṭhitaṃ vā nisinnaṃ vā nipannaṃ vā.
     [1121]   Kadā  te  diṭṭhanti  kālapucchā  samayapucchā  divasapucchā
utupucchā   .   kālapucchāti   pubbaṇhakāle   vā   majjhantikakāle  vā
sāyaṇhakāle   vā   .  samayapucchāti  pubbaṇhasamaye  vā  majjhantikasamaye
vā  sāyaṇhasamaye  vā  .  divasapucchāti  purebhattaṃ  vā  pacchābhattaṃ  vā
rattiṃ  vā  divā  vā  kāḷe  vā  juṇhe vā. Utupucchāti hemante vā
gimhe vā vasse vā.
     [1122]  Kattha  te  diṭṭhanti  ṭhānapucchā  bhūmipucchā  okāsapucchā
padesapucchā   .   ṭhānapucchāti   bhūmiyā   vā   paṭhaviyā   vā  dharaṇiyā
vā   jagatiyā  vā  .  bhūmipucchāti  bhūmiyā  vā  pabbate  vā  pāsāṇe
vā   pāsāde   vā   .   okāsapucchāti   puratthime   vā  okāse
Pacchime  vā  okāse  uttare  vā  okāse  dakkhiṇe vā okāse.
Padesapucchāti   puratthime   vā  padese  pacchime  vā  padese  uttare
vā padese dakkhiṇe vā padeseti.
                             Mahāsaṅgāmaṃ niṭṭhitaṃ.
                                      Tassuddānaṃ
     [1123] Vatthu nidānaṃ ākāro         pubbāparaṃ katākataṃ
                kammādhikaraṇañceva           samatho chandagāmi ca
                dosā mohā bhayā ceva       saññā nijjhāpanena ca
                pekkhā pasāde pakkhomhi   sutatheratarena ca
                asampattañca sampattaṃ      dhammena vinayena ca
                satthussa sāsanenāpi         mahāsaṅgāmañāpanāti.
                                          -------------



             The Pali Tipitaka in Roman Character Volume 8 page 423-425. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1117&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1117&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1117&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1117&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1117              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :