ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
                                           Kaṭhinabhedaṃ
     [1124]   Kassa   kaṭhinaṃ   anatthataṃ   kassa   kaṭhinaṃ   atthataṃ  kinti
kaṭhinaṃ anatthataṃ kinti kaṭhinaṃ atthataṃ.
     [1125]   Kassa   kaṭhinaṃ   anatthatanti   dvinnaṃ  puggalānaṃ  anatthataṃ
hoti   kaṭhinaṃ   anatthārakassa   ca   ananumodakassa   ca   imesaṃ   dvinnaṃ
puggalānaṃ anatthataṃ hoti kaṭhinaṃ.
     [1126]   Kassa  kaṭhinaṃ  atthatanti  dvinnaṃ  puggalānaṃ  atthataṃ  hoti
kaṭhinaṃ   atthārakassa   ca   anumodakassa   ca   imesaṃ   dvinnaṃ  puggalānaṃ
atthataṃ hoti kaṭhinaṃ.
     [1127]  Kinti  kaṭhinaṃ  anatthatanti  catuvīsatiyā  ākārehi  anatthataṃ
hoti    kaṭhinaṃ    na    ullikhitamattena    atthataṃ    hoti    kaṭhinaṃ   na
dhovanamattena   atthataṃ   hoti   kaṭhinaṃ   na   cīvaravicāraṇamattena   atthataṃ
hoti   kaṭhinaṃ   na   chedanamattena  atthataṃ  hoti  kaṭhinaṃ  na  bandhanamattena
atthataṃ      hoti     kaṭhinaṃ     na     ovaṭṭikakaraṇamattena     atthataṃ
hoti    kaṭhinaṃ    na    kaṇḍūsakaraṇamattena    atthataṃ   hoti   kaṭhinaṃ   na
daḷhīkammakaraṇamattena    atthataṃ    hoti   kaṭhinaṃ   na   anuvātakaraṇamattena
atthataṃ   hoti   kaṭhinaṃ   na   paribhaṇḍakaraṇamattena   atthataṃ   hoti   kaṭhinaṃ
na  ovaṭṭeyyakaraṇamattena  1-  atthataṃ  hoti  kaṭhinaṃ  na kamalamaddanamattena
atthataṃ    hoti    kaṭhinaṃ    na    nimittakatena    atthataṃ   hoti   kaṭhinaṃ
@Footnote: 1 Ma. ovaddheyyakaraṇamattena.
Na   parikathākatena   atthataṃ   hoti   kaṭhinaṃ  na  kukkukatena  atthataṃ  hoti
kaṭhinaṃ    na    sannidhikatena    atthataṃ   hoti   kaṭhinaṃ   na   nissaggiyena
atthataṃ    hoti   kaṭhinaṃ   na   akappakatena   atthataṃ   hoti   kaṭhinaṃ   na
aññatra     saṅghāṭiyā     atthataṃ     hoti    kaṭhinaṃ    na    aññatra
uttarāsaṅgena    atthataṃ   hoti   kaṭhinaṃ   na   aññatra   antaravāsakena
atthataṃ   hoti   kaṭhinaṃ   na   aññatra   pañcakena   vā  atirekapañcakena
vā   tadaheva   sañchinnena   samaṇḍalīkatena   atthataṃ   hoti   kaṭhinaṃ   na
aññatra    puggalassa    atthārā   atthataṃ   hoti   kaṭhinaṃ   na   sammā
ceva    atthataṃ    hoti    kaṭhinaṃ   tañce   nissīmaṭṭho   anumodati  .
Evampi anatthataṃ hoti kaṭhinaṃ.
     [1128]   Nimittakammaṃ   nāma   nimittaṃ   karoti   iminā  dussena
kaṭhinaṃ    attharissāmīti   .   parikathā   nāma   parikathaṃ   karoti   imāya
parikathāya   kaṭhinadussaṃ   nibbattessāmīti   .  kukkukataṃ  nāma  anādiyadānaṃ
vuccati   .   sannidhi   nāma   dve   sannidhiyo   karaṇasannidhi   ca   1-
nicayasannidhi  ca  1-  .  nissaggiyaṃ nāma kayiramāne 2- aruṇaṃ udriyati 3-.
Imehi catuvīsatiyā ākārehi anatthataṃ hoti kaṭhinaṃ.
     [1129]   Kinti   kaṭhinaṃ   atthatanti  sattarasahi  ākārehi  atthataṃ
hoti    kaṭhinaṃ   ahatena   atthataṃ   hoti   kaṭhinaṃ   ahatakappena   atthataṃ
hoti    kaṭhinaṃ   pilotikāya   atthataṃ   hoti   kaṭhinaṃ   paṃsukūlena   atthataṃ
hoti    kaṭhinaṃ    pāpaṇikena    atthataṃ    hoti    kaṭhinaṃ   animittakatena
@Footnote: 1 Ma. vā  2 Yu. kariyamāne .  3 Ma. uṭṭhahati.
Atthataṃ   hoti   kaṭhinaṃ   aparikathākatena  atthataṃ  hoti  kaṭhinaṃ  akukkukatena
atthataṃ     hoti     kaṭhinaṃ    asannidhikatena    atthataṃ    hoti    kaṭhinaṃ
anissaggiyena   atthataṃ   hoti   kaṭhinaṃ   kappakatena   atthataṃ  hoti  kaṭhinaṃ
saṅghāṭiyā    atthataṃ    hoti    kaṭhinaṃ   uttarāsaṅgena   atthataṃ   hoti
kaṭhinaṃ    antaravāsakena    atthataṃ    hoti    kaṭhinaṃ    pañcakena    vā
atirekapañcakena    vā    tadaheva   sañchinnena   samaṇḍalīkatena   atthataṃ
hoti    kaṭhinaṃ    puggalassa   atthārā   atthataṃ   hoti   kaṭhinaṃ   sammā
ceva   atthataṃ   hoti   kaṭhinaṃ   tañce   sīmaṭṭho  anumodati  .  evampi
atthataṃ hoti kaṭhinaṃ. Imehi sattarasahi ākārehi atthataṃ hoti kaṭhinaṃ.
     [1130]   Saha  kaṭhinassa  atthārā  kati  dhammā  jāyanti  .  saha
kaṭhinassa   atthārā   paṇṇarasa   dhammā   jāyanti   aṭṭha  mātikā  dve
palibodhā   pañca   ānisaṃsā  .  saha  kaṭhinassa  atthārā  ime  paṇṇarasa
dhammā jāyanti.



             The Pali Tipitaka in Roman Character Volume 8 page 426-428. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1124&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1124&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1124&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1124&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1124              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11497              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11497              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :