ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
                               Samuṭṭhānaṃ
     [1230]   Atthāpatti   acittako   āpajjati   sacittako  vuṭṭhāti
atthāpatti    sacittako    āpajjati    acittako   vuṭṭhāti   atthāpatti
acittako    āpajjati    acittako    vuṭṭhāti    atthāpatti   sacittako
āpajjati   sacittako   vuṭṭhāti   .   atthāpatti   kusalacitto  āpajjati
kusalacitto   vuṭṭhāti   atthāpatti   kusalacitto   āpajjati   akusalacitto
vuṭṭhāti   atthāpatti   kusalacitto   āpajjati   abyākatacitto   vuṭṭhāti
atthāpatti   akusalacitto   āpajjati   kusalacitto   vuṭṭhāti   atthāpatti
akusalacitto      āpajjati     akusalacitto     vuṭṭhāti     atthāpatti
akusalacitto    āpajjati    abyākatacitto    vuṭṭhāti   .   atthāpatti
abyākatacitto     āpajjati     kusalacitto     vuṭṭhāti     atthāpatti
abyākatacitto     āpajjati     akusalacitto     vuṭṭhāti    atthāpatti
abyākatacitto āpajjati abyākatacitto vuṭṭhāti.
     [1231]   Paṭhamaṃ   pārājikaṃ   katīhi   samuṭṭhānehi   samuṭṭhāti .
Paṭhamaṃ    pārājikaṃ    ekena    samuṭṭhānena   samuṭṭhāti   kāyato   ca
cittato   ca   samuṭṭhāti   na   vācato   .   dutiyaṃ   pārājikaṃ   katīhi
samuṭṭhānehi    samuṭṭhāti    .    dutiyaṃ   pārājikaṃ   tīhi   samuṭṭhānehi
samuṭṭhāti   siyā   kāyato   ca   cittato   ca   samuṭṭhāti  na  vācato
siyā   vācato   ca  cittato  ca  samuṭṭhāti  na  kāyato  siyā  kāyato
Ca   vācato   ca   cittato   ca   samuṭṭhāti  .  tatiyaṃ  pārājikaṃ  katīhi
samuṭṭhānehi   samuṭṭhāti  .  tatiyaṃ  pārājikaṃ  tīhi  samuṭṭhānehi  samuṭṭhāti
siyā   kāyato   ca  cittato  ca  samuṭṭhāti  na  vācato  siyā  vācato
ca   cittato   ca   samuṭṭhāti   na  kāyato  siyā  kāyato  ca  vācato
ca   cittato   ca   samuṭṭhāti   .  catutthaṃ  pārājikaṃ  katīhi  samuṭṭhānehi
samuṭṭhāti   .   catutthaṃ   pārājikaṃ   tīhi   samuṭṭhānehi  samuṭṭhāti  siyā
kāyato   ca   cittato   ca   samuṭṭhāti  na  vācato  siyā  vācato  ca
cittato   ca   samuṭṭhāti   na   kāyato  siyā  kāyato  ca  vācato  ca
cittato ca samuṭṭhāti.
                Cattāro pārājikā niṭṭhitā.
     [1232]   Upakkamitvā   asuciṃ   mocentassa  saṅghādiseso  katīhi
samuṭṭhānehi     samuṭṭhāti    .    upakkamitvā    asuciṃ    mocentassa
saṅghādiseso   ekena  samuṭṭhānena  samuṭṭhāti  kāyato  ca  cittato  ca
samuṭṭhāti na vācato.
     {1232.1}    Mātugāmena    saddhiṃ   kāyasaṃsaggaṃ   samāpajjantassa
saṅghādiseso    katīhi    samuṭṭhānehi    samuṭṭhāti    .    mātugāmena
saddhiṃ   kāyasaṃsaggaṃ   samāpajjantassa   saṅghādiseso  ekena  samuṭṭhānena
samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato.
     {1232.2}  Mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassa saṅghādiseso
katīhi    samuṭṭhānehi   samuṭṭhāti   .   mātugāmaṃ   duṭṭhullāhi   vācāhi
obhāsantassa   saṅghādiseso  tīhi  samuṭṭhānehi  samuṭṭhāti  siyā  kāyato
Ca   cittato   ca   samuṭṭhāti   na  vācato  siyā  vācato  ca  cittato
ca   samuṭṭhāti   na   kāyato   siyā  kāyato  ca  vācato  ca  cittato
ca samuṭṭhāti.
     {1232.3}   Mātugāmassa   santike   attakāmapāricariyāya   vaṇṇaṃ
bhāsantassa   saṅghādiseso  katīhi  samuṭṭhānehi  samuṭṭhāti  .  mātugāmassa
santike     attakāmapāricariyāya    vaṇṇaṃ    bhāsantassa    saṅghādiseso
tīhi samuṭṭhānehi samuṭṭhāti .pe.
     {1232.4}      Sañcarittaṃ      samāpajjantassa     saṅghādiseso
katīhi     samuṭṭhānehi    samuṭṭhāti    .    sañcarittaṃ    samāpajjantassa
saṅghādiseso   chahi   samuṭṭhānehi   samuṭṭhāti   siyā  kāyato  samuṭṭhāti
na   vācato   na   cittato   siyā   vācato   samuṭṭhāti   na  kāyato
na   cittato   siyā   kāyato   ca  vācato  ca  samuṭṭhāti  na  cittato
siyā   kāyato   ca  cittato  ca  samuṭṭhāti  na  vācato  siyā  vācato
ca   cittato   ca   samuṭṭhāti   na  kāyato  siyā  kāyato  ca  vācato
ca cittato ca samuṭṭhāti.
     {1232.5}    Saññācikāya   kuṭiṃ   kārāpentassa   saṅghādiseso
katīhi   samuṭṭhānehi   samuṭṭhāti   .   saññācikāya   kuṭiṃ  kārāpentassa
saṅghādiseso   chahi   samuṭṭhānehi   samuṭṭhāti   .pe.   mahallakaṃ  vihāraṃ
kārāpentassa saṅghādiseso katīhi samuṭṭhānehi samuṭṭhāti.
     {1232.6}   Mahallakaṃ   vihāraṃ  kārāpentassa  saṅghādiseso  chahi
samuṭṭhānehi   samuṭṭhāti   .pe.   bhikkhuṃ  amūlakena  pārājikena  dhammena
anuddhaṃsentassa saṅghādiseso katīhi samuṭṭhānehi samuṭṭhāti.
     {1232.7}         Bhikkhuṃ        amūlakena        pārājikena
dhammena          anuddhaṃsentassa          saṅghādiseso         tīhi
Samuṭṭhānehi    samuṭṭhāti    .pe.    bhikkhuṃ   aññabhāgiyassa   adhikaraṇassa
kiñci   desaṃ   lesamattaṃ  upādāya  pārājikena  dhammena  anuddhaṃsentassa
saṅghādiseso katīhi samuṭṭhānehi samuṭṭhāti.
     {1232.8}  Bhikkhuṃ  aññabhāgiyassa  adhikaraṇassa  kiñci  desaṃ lesamattaṃ
upādāya   pārājikena   dhammena   anuddhaṃsentassa   saṅghādiseso   tīhi
samuṭṭhānehi samuṭṭhāti .pe.
     {1232.9}    Saṅghabhedakassa   bhikkhuno   yāvatatiyaṃ   samanubhāsanāya
nappaṭinissajjantassa   saṅghādiseso   katīhi   samuṭṭhānehi   samuṭṭhāti  .
Saṅghabhedakassa    bhikkhuno   yāvatatiyaṃ   samanubhāsanāya   nappaṭinissajjantassa
saṅghādiseso   ekena  samuṭṭhānena  samuṭṭhāti  kāyato  ca  vācato  ca
cittato ca samuṭṭhāti.
     {1232.10}   Bhedānuvattakānaṃ   bhikkhūnaṃ   yāvatatiyaṃ  samanubhāsanāya
nappaṭinissajjantānaṃ   saṅghādiseso   katīhi   samuṭṭhānehi   samuṭṭhāti  .
Bhedānuvattakānaṃ   bhikkhūnaṃ   yāvatatiyaṃ   samanubhāsanāya   nappaṭinissajjantānaṃ
saṅghādiseso  ekena  samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato
ca samuṭṭhāti.
     {1232.11}    Dubbacassa    bhikkhuno    yāvatatiyaṃ   samanubhāsanāya
nappaṭinissajjantassa   saṅghādiseso   katīhi   samuṭṭhānehi   samuṭṭhāti  .
Dubbacassa    bhikkhuno    yāvatatiyaṃ    samanubhāsanāya    nappaṭinissajjantassa
saṅghādiseso   ekena  samuṭṭhānena  samuṭṭhāti  kāyato  ca  vācato  ca
cittato ca samuṭṭhāti.
     {1232.12}    Kuladūsakassa    bhikkhuno   yāvatatiyaṃ   samanubhāsanāya
nappaṭinissajjantassa   saṅghādiseso   katīhi   samuṭṭhānehi   samuṭṭhāti  .
Kuladūsakassa bhikkhuno yāvatatiyaṃ
Samanubhāsanāya   nappaṭinissajjantassa   saṅghādiseso   ekena  samuṭṭhānena
samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti.
                Terasa saṅghādisesā niṭṭhitā.
     [1233]  .pe.  Anādariyaṃ  paṭicca  udake  uccāraṃ  vā  passāvaṃ
vā   kheḷaṃ   vā   karontassa  dukkaṭaṃ  katīhi  samuṭṭhānehi  samuṭṭhāti .
Anādariyaṃ   paṭicca   udake   uccāraṃ   vā   passāvaṃ   vā  kheḷaṃ  vā
karontassa    dukkaṭaṃ   ekena   samuṭṭhānena   samuṭṭhāti   kāyato   ca
cittato ca samuṭṭhāti na vācato.
                     Sekhiyā niṭṭhitā.
     [1234]  Cattāro  pārājikā  katīhi  samuṭṭhānehi  samuṭṭhahanti .
Cattāro   pārājikā   tīhi   samuṭṭhānehi   samuṭṭhahanti   siyā  kāyato
ca   cittato   ca   samuṭṭhahanti  na  vācato  siyā  vācato  ca  cittato
ca   samuṭṭhahanti   na   kāyato  siyā  kāyato  ca  vācato  ca  cittato
ca samuṭṭhahanti.
     [1235]  Terasa  saṅghādisesā  katīhi  samuṭṭhānehi  samuṭṭhahanti .
Terasa   saṅghādisesā   chahi   samuṭṭhānehi   samuṭṭhahanti   siyā  kāyato
samuṭṭhahanti   na   vācato   na   cittato   siyā   vācato   samuṭṭhahanti
na   kāyato   na   cittato  siyā  kāyato  ca  vācato  ca  samuṭṭhahanti
na    cittato    siyā    kāyato    ca    cittato    ca   samuṭṭhahanti
na   vācato   siyā   vācato  ca  cittato  ca  samuṭṭhahanti  na  kāyato
Siyā kāyato ca vācato ca cittato ca samuṭṭhahanti.
     [1236]   Dve   aniyatā   katīhi   samuṭṭhānehi   samuṭṭhahanti .
Dve   aniyatā   tīhi   samuṭṭhānehi   samuṭṭhahanti   siyā   kāyato   ca
cittato   ca   samuṭṭhahanti   na   vācato   siyā   vācato  ca  cittato
ca   samuṭṭhahanti   na   kāyato  siyā  kāyato  ca  vācato  ca  cittato
ca samuṭṭhahanti.
     [1237]  Tiṃsa  nissaggiyā pācittiyā katīhi samuṭṭhānehi samuṭṭhahanti.
Tiṃsa  nissaggiyā  pācittiyā  chahi  samuṭṭhānehi  samuṭṭhahanti  siyā  kāyato
samuṭṭhahanti  na  vācato  na  cittato  siyā  vācato samuṭṭhahanti na kāyato
na  cittato  siyā kāyato ca vācato ca samuṭṭhahanti na cittato siyā kāyato
ca  cittato  ca samuṭṭhahanti na vācato siyā vācato ca cittato ca samuṭṭhahanti
na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhahanti.
     [1238]  Dvenavuti  pācittiyā  katīhi  samuṭṭhānehi  samuṭṭhahanti .
Dvenavuti   pācittiyā   chahi   samuṭṭhānehi   samuṭṭhahanti   siyā  kāyato
samuṭṭhahanti   na   vācato   na   cittato   siyā   vācato   samuṭṭhahanti
na  kāyato  na  cittato  siyā  kāyato  ca  vācato  ca  samuṭṭhahanti  na
cittato   siyā  kāyato  ca  cittato  ca  samuṭṭhahanti  na  vācato  siyā
vācato     ca     cittato     ca     samuṭṭhahanti     na     kāyato
Siyā  kāyato ca vācato ca cittato ca samuṭṭhahanti.
     [1239]  Cattāro  pāṭisedanīyā  katīhi  samuṭṭhānehi samuṭṭhahanti.
Cattāro      pāṭidesanīyā      catūhi     samuṭṭhānehi     samuṭṭhahanti
siyā   kāyato   samuṭṭhahanti   na   vācato  na  cittato  siyā  kāyato
ca   vācato   ca   samuṭṭhahanti  na  cittato  siyā  kāyato  ca  cittato
ca  samuṭṭhahanti  na  vācato  siyā  kāyato  ca  vācato  ca  cittato  ca
samuṭṭhahanti.
     [1240]   Pañcasattati  sekhiyā  katīhi  samuṭṭhānehi  samuṭṭhahanti .
Pañcasattati   sekhiyā   tīhi   samuṭṭhānehi   samuṭṭhahanti   siyā   kāyato
ca   cittato   ca   samuṭṭhahanti  na  vācato  siyā  vācato  ca  cittato
ca   samuṭṭhahanti   na   kāyato  siyā  kāyato  ca  vācato  ca  cittato
ca samuṭṭhahantīti 1-.
                                 Samuṭṭhānaṃ niṭṭhitaṃ.
                                     Tassuddānaṃ
     [1241] Acittakusalā 2- ceva        samuṭṭhānañca sabbathā
                yathādhammena ñāyena        samuṭhānaṃ vijānathāti.
                                ------------------
@Footnote: 1 Ma. itisaddo natthi .  2 Yu. acittakusalo.



             The Pali Tipitaka in Roman Character Volume 8 page 509-515. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1230&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1230&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1230&items=12              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1230&items=12              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1230              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11838              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11838              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :