Poṭṭhapādasuttaṃ navamaṃ
[275] Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassārāme . tena kho pana samayena poṭṭhapādo
paribbājako samayappavādake tiṇḍukācire ekasārike mallikārāme
paṭivasati mahatiyā paribbājakaparisāya saddhiṃ tiṃsamattehi paribbājakasatehi.
Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ
piṇḍāya pāvisi . athakho bhagavato etadahosi atippago kho tāva
sāvatthiyaṃ piṇḍāya carituṃ yannūnāhaṃ yena samayappavādako tiṇḍukāciro
ekasāliko mallikārāmo yena poṭṭhapādo paribbājako tenupasaṅkameyyanti.
Athakho bhagavā yena samayappavādako tiṇḍukāciro ekasāliko mallikārāmo
tenupasaṅkami.
[276] Tena kho pana samayena poṭṭhapādo paribbājako mahatiyā
paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddamahāsaddāya
anekavihitaṃ tiracchānakathaṃ kathentiyā . seyyathīdaṃ . rājakathaṃ corakathaṃ
mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ
vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ
nigamakathaṃ nagarakathaṃ janapadakathaṃ itthīkathaṃ purisakathaṃ surākathaṃ visikhākathaṃ
kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ
itibhavābhavakathaṃ iti vā . addasā kho poṭṭhapādo paribbājako
Bhagavantaṃ dūrato va āgacchantaṃ disvāna sakaparisaṃ saṇṭhapesi
appasaddā bhonto hontu mā bhonto saddamakattha ayaṃ samaṇo
gotamo āgacchati appasaddakāmo kho panāyasmā so appasaddassa
vaṇṇavādī appevanāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ
maññeyyāti. Evaṃ vutte te paribbājakā tuṇhī ahesuṃ.
[277] Athakho bhagavā yena poṭṭhapādo paribbājako tenupasaṅkami.
Athakho poṭṭhapādo paribbājako bhagavantaṃ etadavoca etu kho bhante
bhagavā svāgataṃ bhante bhagavato cirassaṃ kho bhante bhagavā imaṃ
pariyāyamakāsi yadidaṃ idhāgamanāya nisīdatu bhante bhagavā idamāsanaṃ
paññattanti . nisīdi bhagavā paññatte āsane . poṭṭhapādopi
kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi .
Ekamantaṃ nisinnaṃ kho poṭṭhapādaṃ paribbājakaṃ bhagavā etadavoca
kāya nottha poṭṭhapāda etarahi kathāya sannisinnā kā ca pana
vo antarākathā vippakatāti.
[278] Evaṃ vutte poṭṭhapādo paribbājako bhagavantaṃ etadavoca
tiṭṭhatesā bhante kathā yāya mayaṃ etarahi kathāya sannisinnā
nesā bhante kathā bhagavato dullabhā bhavissati pacchāpi savanāya
purimāni bhante divasāni purimatarāni nānātitthiyānaṃ samaṇabrāhmaṇānaṃ
kotuhalasālāya sannisinnānaṃ sannipatitānaṃ abhisaññānirodhe kathā
udapādi kathaṃ nu kho bho abhisaññānirodho hotīti tatrekacce
Evamāhaṃsu ahetu appaccayā purisassa saññā uppajjatipi nirujjhatipi
yasmiṃ samaye uppajjati saññī tasmiṃ samaye hoti yasmiṃ samaye
nirujjhati asaññī tasmiṃ samaye hotīti ittheke abhisaññānirodhaṃ
paññapenti tamañño evamāha na kho pana metaṃ bho evaṃ bhavissati
saññā hi bho purisassa attā so ca kho upetipi apetipi
yasmiṃ samaye upeti saññī tasmiṃ samaye hoti yasmiṃ samaye apeti
asaññī tasmiṃ samaye hotīti ittheke abhisaññānirodhaṃ paññapenti
{278.1} tamañño evamāha na kho pana metaṃ bho evaṃ bhavissati
santi hi bho samaṇabrāhmaṇā mahiddhikā mahānubhāvā te imassa
purisassa saññaṃ upakaḍḍhantipi apakaḍḍhantipi yasmiṃ samaye
upakaḍḍhanti saññī tasmiṃ samaye hoti yasmiṃ samaye apakaḍḍhanti
asaññī tasmiṃ samaye hotīti ittheke abhisaññānirodhaṃ paññapenti
tamañño evamāha na kho pana metaṃ bho evaṃ bhavissati santi hi bho devā
mahiddhikā mahānubhāvā te imassa purisassa saññaṃ upakkaḍḍhantipi
apakkaḍḍhantipi yasmiṃ samaye upakkaḍḍhanti saññī tasmiṃ samaye
hoti yasmiṃ samaye apakkaḍḍhanti asaññī tasmiṃ samaye hotīti
ittheke abhisaññānirodhaṃ paññapenti tassa mayhaṃ bhante bhagavantaṃyeva
ārabbha sati udapādi aho nūna bhagavā aho nūna sugato yo imesaṃ
dhammānaṃ sukusaloti bhagavā bhante kusalo bhagavā pakataññū
abhisaññānirodhassa kathannu kho bhante abhisaññānirodho hotīti.
[279] Tatra poṭṭhapāda ye te samaṇabrāhmaṇā evamāhaṃsu
ahetu appaccayā purisassa saññā uppajjatipi nirujjhatipīti ādito
va nesaṃ aparaddhaṃ . taṃ kissa hetu . Sahetu hi poṭṭhapāda sappaccayā
purisassa saññā uppajjatipi nirujjhatipi sikkhā ekā saññā
uppajjatipi sikkhā ekā saññā nirujjhatipi
{279.1} kā ca sikkhāti bhagavā avoca. Idha poṭṭhapāda tathāgato
loke uppajjati arahaṃ sammāsambuddho .pe. (yathā sāmaññaphale evaṃ
vitthāretabbaṃ) . evaṃ kho poṭṭhapāda bhikkhu sīlasampanno hoti .pe.
Tassime pañca nīvaraṇe pahīne attani samanupassato pāmojjaṃ jāyati
pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo
sukhaṃ vedayati sukhino cittaṃ samādhiyati . so vivicceva kāmehi vivicca
akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ
upasampajja viharati tassa yā purimā kāmasaññā sā nirujjhati
vivekajapītisukhasukhumasaccasaññā tasmiṃ samaye hoti
vivekajapītisukhasukhumasaccasaññīyeva tasmiṃ hoti evaṃpi sikkhā ekā
saññā uppajjati sikkhā ekā saññā nirujjhati ayaṃpi sikkhāti
bhagavā avoca.
[280] Puna caparaṃ poṭṭhapāda bhikkhu vitakkavicārānaṃ vūpasamā
ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ
pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati tassa yā purimā vivekajapītisukha-
sukhumasaccasaññā sā nirujjhati samādhijapītisukhasukhumasaccasaññā
Tasmiṃ samaye hoti samādhijapītisukhasukhumasaccasaññīyeva tasmiṃ samaye
hoti evaṃpi sikkhā ekā saññā uppajjati sikkhā ekā saññā
nirujjhati ayaṃpi sikkhāti bhagavā avoca.
[281] Puna caparaṃ poṭṭhapāda bhikkhu pītiyā ca virāgā upekkhako
ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yaṃ taṃ
ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ
upasampajja viharati tassa yā purimā samādhijapītisukhasukhumasaccasaññā
sā nirujjhati upekkhāsukhasukhumasaccasaññā tasmiṃ samaye hoti
upekkhāsukhasukhumasaccasaññīyeva tasmiṃ samaye hoti evaṃpi sikkhā
ekā saññā uppajjati sikkhā ekā saññā nirujjhati ayaṃpi
sikkhāti bhagavā avoca.
[282] Puna caparaṃ poṭṭhapāda bhikkhu sukhassa ca pahānā dukkhassa
ca pahānā pubbe va somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati tassa yā purimā
upekkhāsukhasukhumasaccasaññā sā nirujjhati adukkhamasukhasukhumasaccasaññā
tasmiṃ samaye hoti adukkhamasukhasukhumasaccasaññīyeva tasmiṃ samaye hoti
evaṃpi sikkhā ekā saññā uppajjati sikkhā ekā saññā nirujjhati
ayaṃpi sikkhāti bhagavā avoca.
[283] Puna caparaṃ poṭṭhapāda bhikkhu sabbaso rūpasaññānaṃ
samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā
Ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati tassa yā
purimā rūpasaññā sā nirujjhati ākāsānañcāyatanasukhumasaccasaññā
tasmiṃ samaye hoti ākāsānañcāyatanasukhumasaccasaññīyeva tasmiṃ
samaye hoti evaṃpi sikkhā ekā saññā uppajjati sikkhā ekā
saññā nirujjhati ayaṃpi sikkhāti bhagavā avoca.
[284] Puna caparaṃ poṭṭhapāda bhikkhu sabbaso ākāsānañcāyatanaṃ
samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja
viharati tassa yā purimā ākāsānañcāyatanasukhumasaccasaññā sā
nirujjhati viññāṇañcāyatanasukhumasaccasaññā tasmiṃ samaye hoti
viññāṇañcāyatanasukhumasaccasaññīyeva tasmiṃ samaye hoti evaṃpi
sikkhā ekā saññā uppajjati sikkhā ekā saññā nirujjhati
ayaṃpi sikkhāti bhagavā avoca.
[285] Puna caparaṃ poṭṭhapāda bhikkhu sabbaso viññāṇañcāyatanaṃ
samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati
tassa yā purimā viññāṇañcāyatanasukhumasaccasaññā sā nirujjhati
ākiñcaññāyatanasukhumasaccasaññā tasmiṃ samaye hoti
ākiñcaññāyatanasukhumasaccasaññīyeva tasmiṃ samaye hoti evaṃpi sikkhā
ekā saññā uppajjati sikkhā ekā saññā nirujjhati ayaṃpi sikkhāti
bhagavā avoca.
[286] Yathā kho poṭṭhapāda bhikkhu idha sakasaññī hoti so
Tato amutra tato amutra anupubbena saññaggaṃ phusati tassa saññagge
ṭhitassa evaṃ hoti cetayamānassa me pāpiyo acetayamānassa me
seyyo ahañceva kho pana ceteyyaṃ abhisaṃkhareyyaṃ imā ca me
saññā nirujjheyyuṃ aññā ca oḷārikā saññā uppajjeyyuṃ
yannūnāhaṃ na ceva ceteyyaṃ na ca abhisaṃkhareyyanti . so na ceva
ceteti na ca abhisaṃkharoti tassa acetayato anabhisaṃkharato tā ceva
saññā nirujjhanti aññā ca oḷārikā saññā na uppajjanti
so nirodhaṃ phusati . evaṃ kho poṭṭhapāda anupubbābhisaññānirodha-
sampajānasamāpatti hoti . taṃ kiṃ maññasi poṭṭhapāda api nu kho
te ito pubbe evarūpā anupubbābhisaññānirodhasampajānasamāpatti
sutapubbāti . No hetaṃ bhante evaṃ kho ahaṃ bhante bhagavatā dhammaṃ desitaṃ 1-
ājānāmīti.
{286.1} Yato kho poṭṭhapāda bhikkhu sakasaññī hoti so tato
amutra tato amutra anupubbena saññaggaṃ phusati tassa saññagge
ṭhitassa evaṃ hoti cetayamānassa me pāpiyo acetayamānassa me seyyo
ahañceva kho pana ceteyyaṃ abhisaṃkhareyyaṃ imā ca me saññā nirujjheyyuṃ
aññā ca oḷārikā saññā uppajjeyyuṃ yannūnāhaṃ na ceva ceteyyaṃ
na ca abhisaṃkhareyyanti. So na ceva ceteti na ca abhisaṃkharoti tassa acetayato
anabhisaṃkharato tā ceva saññā nirujjhanti aññā ca oḷārikā saññā na
@Footnote: 1 Sī. bhagavato bhāsitaṃ.
Uppajjanti so nirodhaṃ phusati . evaṃ kho poṭṭhapāda anupubbābhisaññā-
nirodhasampajānasamāpatti hotīti.
[287] Evaṃ poṭṭhapādāti . ekañceva nu kho bhante bhagavā
saññaggaṃ paññapeti udāhu puthūpi saññagge paññapetīti .
Ekaṃpi kho poṭṭhapāda ahaṃ saññaggaṃ paññapemi puthūpi saññagge
paññapemīti . yathākathaṃ pana bhante bhagavā ekaṃpi saññaggaṃ
paññapeti puthūpi saññagge paññapetīti . yathā yathā kho
poṭṭhapāda nirodhaṃ phusati tathā tathā ahaṃ saññaggaṃ paññapemi
evaṃ kho ahaṃ poṭṭhapāda ekaṃpi saññaggaṃ paññapemi puthūpi
saññagge paññapemīti.
[288] Saññā nu kho bhante paṭhamaṃ uppajjati pacchā ñāṇaṃ
udāhu ñāṇaṃ paṭhamaṃ uppajjati pacchā saññā udāhu saññā ca
ñāṇaṃ ca apubbaṃ acarimaṃ uppajjantīti . saññā kho poṭṭhapāda
paṭhamaṃ uppajjati pacchā ñāṇaṃ saññuppādā ca pana ñāṇuppādo
hoti so evaṃ pajānāti idappaccayā kira me ñāṇaṃ udapādīti .
Iminā ca kho etaṃ poṭṭhapāda pariyāyena veditabbaṃ yathā saññā paṭhamaṃ
uppajjati pacchā ñāṇaṃ saññuppādā ca pana ñāṇuppādo hotīti.
[289] Saññā nu kho bhante purisassa attā udāhu aññā
saññā añño attāti . kiṃ pana tvaṃ poṭṭhapāda attānaṃ
Paccesīti . oḷārikaṃ kho ahaṃ bhante attānaṃ paccemi rūpiṃ
cātummahābhūtikaṃ kavalīkārabhakkhanti . oḷāriko ca hi te poṭṭhapāda
attā abhavissa rūpī cātummahābhūtiko kavalīkārabhakkho . evaṃ
santaṃ kho te poṭṭhapāda aññā ca saññā abhavissa añño
attā . tadimināpetaṃ poṭṭhapāda pariyāyena veditabbaṃ yathā ca
aññā saññā bhavissati añño attā . tiṭṭhateva ayaṃ
poṭṭhapāda oḷāriko attā rūpī cātummahābhūtiko kavalīkārabhakkho
atha imassa purisassa aññā va saññā uppajjati aññā va
saññā nirujjhati iminā kho etaṃ poṭṭhapāda pariyāyena veditabbaṃ
yathā aññā va saññā bhavissati añño attāti.
[290] Manomayaṃ kho ahaṃ bhante attānaṃ paccemi sabbaṅgapaccaṅgaṃ
ahīnindriyanti . manomayo ca hi te poṭṭhapāda attā abhavissa
sabbaṅgapaccaṅgī ahīnindriyo . evaṃ santaṃpi kho te poṭṭhapāda
aññā ca saññā bhavissati añño attā . tadimināpetaṃ
poṭṭhapāda pariyāyena veditabbaṃ yathā aññā va saññā bhavissati
añño attā . tiṭṭhateva sāyaṃ ca poṭṭhapāda manomayo attā
sabbaṅgapaccaṅgī ahīnindriyo . athakho imassa purisassa aññā va
saññā uppajjati aññā saññā nirujjhati . Imināpi kho etaṃ poṭṭhapāda
pariyāyena veditabbaṃ yathā aññā ca saññā bhavissati añño attāti.
[291] Arūpiṃ kho ahaṃ bhante attānaṃ paccemi saññāmayanti.
Arūpī ca hi te poṭṭhapāda attā bhavissati saññāmayo . evaṃ
santaṃpi kho te poṭṭhapāda aññā va saññā bhavissati añño
attā . tadimināpetaṃ poṭṭhapāda pariyāyena veditabbaṃ yathā aññā
va saññā bhavissati añño attā . tiṭṭhateva sāyaṃ poṭṭhapāda
arūpī attā saññāmayo atha imassa purisassa aññā va saññā
uppajjati aññā va saññā nirujjhati . imināpi kho etaṃ
poṭṭhapāda pariyāyena veditabbaṃ yathā aññā va saññā bhavissati
añño attāti.
[292] Sakkā ca panetaṃ bhante mayā ñātuṃ saññā purisassa
attāti vā aññā ca saññā añño ca attāti vāti . dujjānaṃ
kho etaṃ poṭṭhapāda tayā aññadiṭṭhikena aññakhantikena aññarucikena
aññattha āyogena aññatthācariyakena saññā purisassa attāti
vā aññā ca saññā añño ca attāti vāti . sace taṃ bhante
mayā dujjānaṃ aññadiṭṭhikena aññakhantikena aññarucikena
aññattha āyogena aññatthācariyakena saññā purisassa
attāti vā aññā ca saññā añño ca attāti vā . kiṃ
pana bhante sassato loko idameva saccaṃ moghamaññanti . etaṃpi
kho poṭṭhapāda mayā abyākataṃ sassato loko idameva saccaṃ
moghamaññanti . kiṃ pana bhante asassato loko idameva saccaṃ
Moghamaññanti . etaṃpi kho poṭṭhapāda mayā abyākataṃ asassato
loko idameva saccaṃ moghamaññanti . kiṃ pana bhante antavā loko
.pe. anantavā loko . taṃ jīvaṃ taṃ sarīraṃ. Aññaṃ jīvaṃ aññaṃ sarīraṃ.
Hoti tathāgato parammaraṇā . na hoti tathāgato parammaraṇā . Hoti
ca na ca hoti tathāgato parammaraṇā . Neva hoti na na hoti tathāgato
parammaraṇā idameva saccaṃ moghamaññanti . etaṃpi kho poṭṭhapāda mayā
abyākataṃ neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ
moghamaññanti . kasmā panetaṃ bhante bhagavatā abyākatanti . Na hetaṃ
poṭṭhapāda atthasañhitaṃ na dhammasañhitaṃ na ādibrahmacariyakaṃ na
nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na
sambodhāya na nibbānāya saṃvattati tasmātaṃ mayā abyākatanti.
[293] Kiṃ pana bhante bhagavatā byākatanti . idaṃ dukkhanti
kho poṭṭhapāda mayā byākataṃ ayaṃ dukkhasamudayoti kho poṭṭhapāda
mayā byākataṃ ayaṃ dukkhanirodhoti kho poṭṭhapāda mayā byākataṃ
ayaṃ dukkhanirodhagāminī paṭipadāti kho poṭṭhapāda mayā byākatanti .
Kasmā panetaṃ bhante bhagavatā byākatanti . etaṃ hi poṭṭhapāda
atthasañhitaṃ etaṃ dhammasañhitaṃ etaṃ ādibrahmacariyakaṃ nibbidāya
virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya
saṃvattati tasmā hetaṃ mayā byākatanti . evametaṃ bhagavā evametaṃ
Sugata yassadāni bhante bhagavā kālaṃ maññatīti . athakho bhagavā
uṭṭhāyāsanā pakkāmi.
[294] Athakho te paribbājakā acirapakkantassa bhagavato
poṭṭhapādaṃ paribbājakaṃ samantato vācāya sannipatodakena
sañjambharimakaṃsu evameva panāyaṃ bhavaṃ poṭṭhapādo yaññadeva samaṇo
gotamo bhāsati tantadevassa abbhanumodati evametaṃ bhagavā evametaṃ
sugatāti na kho pana mayaṃ kiñci samaṇassa gotamassa ekaṃsikaṃ
dhammaṃ desitaṃ ājānāma sassato lokoti vā asassato lokoti
vā .pe. Neva hoti na na hoti tathāgato parammaraṇāti vāti.
[295] Evaṃ vutte poṭṭhapādo paribbājako te paribbājake
etadavoca ahaṃpi kho bho na kiñci samaṇassa gotamassa ekaṃsikaṃ
dhammaṃ desitaṃ ājānāmi sassato lokoti vā .pe. neva hoti
na na hoti tathāgato parammaraṇāti vā apica samaṇo gotamo
bhūtaṃ tacchaṃ tathaṃ paṭipadaṃ paññapeti dhammaṭṭhitataṃ dhammaniyāmataṃ bhūtaṃ
kho pana tacchaṃ tathaṃ paṭipadaṃ paññapentassa dhammaṭṭhitataṃ dhammaniyāmataṃ
kathaṃ hi nāma mādiso viññū puriso samaṇassa gotamassa subhāsitaṃ
subhāsitato na abbhanumodeyyāti.
[296] Athakho dvīhatīhassa accayena citto ca hatthisāriputto
poṭṭhapādo ca paribbājako yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā
citto hatthisāriputto bhagavantaṃ abhivādetvā ekamantaṃ nisīdi .
Poṭṭhapādo pana paribbājako bhagavatā saddhiṃ sammodi sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno
kho poṭṭhapādo paribbājako bhagavantaṃ etadavoca tadā maṃ bhante
te paribbājakā acirapakkantassa bhagavato samantato vācāya
sannipatodakena sañjambharimakaṃsu evameva panāyaṃ bhavaṃ poṭṭhapādo
paribbājako yaññadeva samaṇo gotamo bhāsati tantadevassa
abbhanumodati evametaṃ bhagavā evametaṃ sugatāti na kho pana mayaṃ
kiñci samaṇassa gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāma sassato
lokoti vā asassato lokoti vā .pe. neva hoti na na
hoti tathāgato paraṃ maraṇāti vāti evaṃ vuttāhaṃ bhante te
paribbājake etadavocaṃ ahaṃpi kho bho na kiñci samaṇassa gotamassa
ekaṃsikaṃ dhammaṃ desitaṃ ājānāmi sassato lokoti vā .pe.
Neva hoti na na hoti tathāgato paraṃ maraṇāti vā apica samaṇo
gotamo bhūtaṃ tacchaṃ tathaṃ paṭipadaṃ paññapeti dhammaṭṭhitataṃ dhammaniyāmataṃ
bhūtaṃ kho pana tacchaṃ tathaṃ paṭipadaṃ paññapentassa dhammaṭṭhitataṃ
dhammaniyāmataṃ kathaṃ hi nāma mādiso viññū puriso samaṇassa
gotamassa subhāsitaṃ subhāsitato na anumodeyyāti.
[297] Sabbeheva kho ete poṭṭhapāda paribbājakā andhā
acakkhukā tvaññeva nesaṃ eko cakkhumā . ekaṃsikāpi hi kho
poṭṭhapāda mayā dhammā desitā paññattā . anekaṃsikāpi hi
Kho poṭṭhapāda mayā dhammā desitā paññattā.
{297.1} Katame ca poṭṭhapāda mayā anekaṃsikā dhammā desitā
paññattā . sassato lokoti kho poṭṭhapāda mayā anekaṃsiko dhammo
desito paññatto . asassato lokoti kho poṭṭhapāda mayā anekaṃsiko
dhammo desito paññatto . antavā lokoti kho poṭṭhapāda mayā
anekaṃsiko dhammo desito paññatto . Anantavā lokoti kho poṭṭhapāda
mayā anekaṃsiko dhammo desito paññatto . taṃ jīvaṃ taṃ sarīranti kho
poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto . aññaṃ
jīvaṃ aññaṃ sarīranti kho poṭṭhapāda mayā anekaṃsiko dhammo desito
paññatto . hoti tathāgato paraṃ maraṇāti kho poṭṭhapāda mayā
.pe. na hoti tathāgato paraṃ maraṇāti kho poṭṭhapāda mayā .pe.
Hoti ca na ca hoti tathāgato paraṃ maraṇāti kho poṭṭhapāda mayā
.pe. neva hoti na na hoti tathāgato paraṃ maraṇāti kho
poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto.
{297.2} Kasmā cete poṭṭhapāda mayā anekaṃsikā dhammā desitā
paññattā . na hete poṭṭhapāda atthasañhitā na dhammasañhitā na
ādibrahmacariyakā na nibbidāya na virāgāya na nirodhāya na upasamāya
na abhiññāya na sambodhāya na nibbānāya saṃvattanti tasmā ete mayā
anekaṃsikā dhammā desitā paññattā.
[298] Katame ca poṭṭhapāda mayā ekaṃsikā dhammā desitā
Paññattā . idaṃ dukkhanti kho poṭṭhapāda mayā ekaṃsiko dhammo
desito paññatto . ayaṃ dukkhasamudayoti kho poṭṭhapāda mayā
ekaṃsiko dhammo desito paññatto . ayaṃ dukkhanirodhoti kho
poṭṭhapāda mayā ekaṃsiko dhammo desito paññatto . ayaṃ
dukkhanirodhagāminī paṭipadāti kho poṭṭhapāda mayā ekaṃsiko dhammo
desito paññatto.
{298.1} Kasmā cete poṭṭhapāda mayā ekaṃsikā dhammā desitā
paññattā . ete poṭṭhapāda mayā atthasañhitā ete dhammasañhitā
ete ādibrahmacariyakā ete nibbidāya virāgāya nirodhāya upasamāya
abhiññāya sambodhāya nibbānāya saṃvattanti tasmā ete mayā ekaṃsikā
dhammā desitā paññattā.
[299] Santi kho poṭṭhapāda ete samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino ekantasukhī attā hoti arogo parammaraṇāti tyāhaṃ
upasaṅkamitvā evaṃ vadāmi saccaṃ kira tumhe āyasmanto evaṃvādino
evaṃdiṭṭhino ekantasukhī attā hoti arogo parammaraṇāti . te
ce me evaṃ puṭṭhā āmāti paṭijānanti tyāhaṃ evaṃ vadāmi
apica pana tumhe āyasmanto ekantasukhaṃ lokaṃ jānaṃ passaṃ
viharathāti . iti puṭṭhā noti vadanti tyāhaṃ evaṃ vadāmi apica pana
tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā
rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhiṃ attānaṃ sampajānathāti .
Iti puṭṭhā noti vadanti tyāhaṃ evaṃ vadāmi apica pana tumhe
Āyasmanto jānātha ayaṃ maggo ayaṃ paṭipadā ekantasukhassa lokassa
sacchikiriyāyāti . iti puṭṭhā noti vadanti tyāhaṃ evaṃ vadāmi apica
pana tumhe āyasmanto yā tā devatā ekantasukhaṃ lokaṃ upapannā
tāsaṃ bhāsamānānaṃ saddaṃ suṇātha supaṭipannattha mārisā ujupaṭipannattha
mārisā ekantasukhassa lokassa sacchikiriyāya mayaṃpi hi mārisā evaṃpaṭipannā
ekantasukhaṃ lokaṃ upapannāti . iti puṭṭhā noti vadanti. Taṃ kiṃ maññasi
poṭṭhapāda nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihirikataṃ
bhāsitaṃ sampajjatīti . addhā kho bhante evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ
appāṭihirikataṃ bhāsitaṃ sampajjatīti.
[300] Seyyathāpi poṭṭhapāda puriso evaṃ vadeyya ahaṃ yā
imasmiṃ janapade janapadakalyāṇī taṃ icchāmi taṃ kāmemīti tamenaṃ
evaṃ vadeyyuṃ ambho purisa yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi
jānāsi taṃ janapadakalyāṇiṃ khattiyiṃ vā brāhmaṇiṃ vā vessiṃ vā
suddiṃ vāti . iti puṭṭho noti vadeyya tamenaṃ evaṃ vadeyyuṃ
ambho purisa yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi jānāsi taṃ
janapadakalyāṇiṃ evaṃnāmā vā evaṃgottā vā dīghā vā rassā
vā majjhimā vā kaṇhā vā sāmā vā maṅguracchavi vāti asukasmiṃ
gāme vā nigame vā nagare vāti . iti puṭṭho noti vadeyya
tamenaṃ evaṃ vadeyyuṃ ambho purisa yaṃ tvaṃ na jānāsi na passasi
taṃ tvaṃ icchasi kāmesīti . iti puṭṭho āmāti vadeyya . taṃ kiṃ
Maññasi poṭṭhapāda nanu evaṃ sante tassa purisassa appāṭihirikataṃ
bhāsitaṃ sampajjatīti . addhā kho bhante evaṃ sante tassa purisassa
appāṭihirikataṃ bhāsitaṃ sampajjatīti . evameva kho poṭṭhapāda ye
te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino ekantasukhī attā
hoti arogo parammaraṇāti tyāhaṃ upasaṅkamitvā evaṃ vadāmi
saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino ekantasukhī
attā hoti arogo parammaraṇāti . te ce me evaṃ puṭṭhā āmāti
paṭijānanti tyāhaṃ evaṃ vadāmi apica pana tumhe āyasmanto
ekantasukhaṃ lokaṃ jānaṃ passaṃ viharathāti.
{300.1} Iti puṭṭhā noti vadanti tyāhaṃ evaṃ vadāmi apica pana
tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ
upaḍḍhaṃ vā divasaṃ ekantasukhiṃ attānaṃ sampajānathāti . iti puṭṭhā
noti vadanti tyāhaṃ evaṃ vadāmi apica pana tumhe āyasmanto
jānātha ayaṃ maggo ayaṃ paṭipadā ekantasukhassa lokassa sacchikiriyāyāti.
Iti puṭṭhā noti vadanti tyāhaṃ evaṃ vadāmi apica pana tumhe āyasmanto
yā tā devatā ekantasukhaṃ lokaṃ upapannā tāsaṃ bhāsamānānaṃ saddaṃ
suṇātha supaṭipannattha mārisā ujupaṭipannattha mārisā ekantasukhassa
lokassa sacchikiriyāya mayaṃpi hi mārisā evaṃpaṭipannā ekantasukhaṃ
lokaṃ upapannāti . iti puṭṭhā noti vadanti . taṃ kiṃ maññasi
poṭṭhapāda nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihirikataṃ
Bhāsitaṃ sampajjatīti . addhā kho bhante evaṃ sante tesaṃ
samaṇabrāhmaṇānaṃ appāṭihirikataṃ bhāsitaṃ sampajjatīti.
[301] Seyyathāpi poṭṭhapāda puriso cātummahāpathe nisseṇiṃ
kareyya pāsādassa ārohanāya tamenaṃ evaṃ vadeyyuṃ ambho purisa
yassa tvaṃ pāsādassa ārohanāya nisseṇiṃ karosi jānāsi taṃ
pāsādaṃ puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya
vā disāya uttarāya vā disāya ucco vā nīco vā majjho
vāti . iti puṭṭho noti vadeyya tamenaṃ evaṃ vadeyyuṃ ambho purisa
yaṃ tvaṃ na jānāsi na passasi tassa tvaṃ pāsādassa ārohanāya
nisseṇiṃ karosīti. Iti puṭṭho āmāti vadeyya.
{301.1} Taṃ kiṃ maññasi poṭṭhapāda nanu evaṃ sante tassa
purisassa appāṭihirikataṃ bhāsitaṃ sampajjatīti . addhā kho bhante
evaṃ sante tassa purisassa appāṭihirikataṃ bhāsitaṃ sampajjatīti .
Evameva kho poṭṭhapāda ye te samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino ekantasukhī attā hoti arogo paraṃ maraṇāti tyāhaṃ
upasaṅkamitvā evaṃ vadāmi saccaṃ kira tumhe āyasmanto evaṃvādino
evaṃdiṭṭhino ekantasukhī attā hoti arogo paraṃ maraṇāti . Te ce
me evaṃ puṭṭhā āmāti paṭijānanti tyāhaṃ evaṃ vadāmi apica pana tumhe
āyasmanto ekantasukhaṃ lokaṃ jānaṃ passaṃ viharathāti . iti puṭṭho
noti vadanti tyāhaṃ evaṃ vadāmi apica pana tumhe āyasmanto
Ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā
divasaṃ ekantasukhiṃ attānaṃ sampajānathāti . iti puṭṭhā noti
vadanti tyāhaṃ evaṃ vadāmi apica pana tumhe āyasmanto jānātha
ayaṃ maggo ayaṃ paṭipadā ekantasukhassa lokassa sacchikiriyāyāti .
Iti puṭṭhā noti vadanti tyāhaṃ evaṃ vadāmi apica pana tumhe
āyasmanto yā tā devatā ekantasukhaṃ lokaṃ upapannā tāsaṃ
bhāsamānānaṃ saddaṃ suṇātha supaṭipannattha mārisā ujupaṭipannattha
mārisā ekantasukhassa lokassa sacchikiriyāya mayaṃpi hi mārisā evaṃpaṭipannā
ekantasukhaṃ lokaṃ upapannāti . iti puṭṭhā noti vadanti .
Taṃ kiṃ maññasi poṭṭhapāda nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ
appāṭihirikataṃ bhāsitaṃ sampajjatīti . addhā kho bhante evaṃ sante
tesaṃ samaṇabrāhmaṇānaṃ appāṭihirikataṃ bhāsitaṃ sampajjatīti.
[302] Tayo khome poṭṭhapāda attapaṭilābhā oḷāriko
attapaṭilābho manomayo attapaṭilābho arūpo attapaṭilābho . katamo
ca poṭṭhapāda oḷāriko attapaṭilābho . rūpī cātummahābhūtiko
kavalīkārabhakkho ayaṃ oḷāriko attapaṭilābho . katamo manomayo
attapaṭilābho . rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo ayaṃ
manomayo attapaṭilābho . katamo arūpo attapaṭilābho . arūpī
saññāmayo ayaṃ arūpo attapaṭilābho.
[303] Oḷārikassapi kho ahaṃ poṭṭhapāda attapaṭilābhassa
Pahānāya dhammaṃ desemi yathāpaṭipannānaṃ vo saṃkilesikā dhammā
pahīyissanti vodāniyā dhammā abhivaḍḍhissanti paññāpāripūriṃ
vepullattañca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharissathāti . siyā kho pana te poṭṭhapāda evamassa saṃkilesikā
dhammā pahīyissanti vodāniyā dhammā abhivaḍḍhissanti paññāpāripūriṃ
vepullattañca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharissati dukkho ca vihāroti . na kho panetaṃ poṭṭhapāda evaṃ
daṭṭhabbaṃ saṃkilesikā ceva dhammā pahīyissanti vodāniyā ca dhammā
abhivaḍḍhissanti paññāpāripūriṃ vepullattañca diṭṭhe va dhamme sayaṃ
abhiññā sacchikatvā upasampajja viharissati pāmojjañceva bhavissati
pīti ca passaddhi ca sati ca sampajaññañca sukho ca vihāro.
[304] Manomayassapi kho ahaṃ poṭṭhapāda attapaṭilābhassa
pahānāya dhammaṃ desemi yathāpaṭipannānaṃ vo saṃkilesikā dhammā
pahīyissanti vodāniyā dhammā abhivaḍḍhissanti paññāpāripūriṃ
vepullattañca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharissathāti . siyā kho pana te poṭṭhapāda evamassa saṃkilesikā
dhammā pahīyissanti vodāniyā dhammā abhivaḍḍhissanti paññāpāripūriṃ
vepullattañca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharissati dukkho ca vihāroti . na kho panetaṃ poṭṭhapāda evaṃ
daṭṭhabbaṃ saṃkilesikā ceva dhammā pahīyissanti vodāniyā ca dhammā
Abhivaḍḍhissanti (peyyālo) pāmojjañceva bhavissati pīti ca
passaddhi ca sati ca sampajaññañca sukho ca vihāro.
[305] Arūpassapi kho ahaṃ poṭṭhapāda attapaṭilābhassa pahānāya
dhammaṃ desemi yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti
vodāniyā dhammā abhivaḍḍhissanti paññāpāripūriṃ vepullattañca
diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti .
(peyyālo) pāmujjañceva bhavissati pīti ca passaddhi ca sati ca
sampajaññañca sukho ca vihāro.
[306] Pare ce poṭṭhapāda amhe evaṃ puccheyyuṃ katamo pana
so āvuso 1- oḷāriko attapaṭilābho yassa tumhe pahānāya
dhammaṃ desetha yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti
vodāniyā dhammā abhivaḍḍhissanti paññāpāripūriṃ vepullattañca
diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti .
Tesaṃ mayaṃ evaṃ puṭṭhā evaṃ byākareyyāma ayaṃ vā so āvuso oḷāriko
attapaṭilābho yassa mayaṃ pahānāya dhammaṃ desema yathāpaṭipannānaṃ
vo saṃkilesikā dhammā pahīyissanti vodāniyā dhammā abhivaḍḍhissanti
paññāpāripūriṃ vepullattañca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharissathāti.
[307] Pare ce poṭṭhapāda amhe evaṃ puccheyyuṃ katamo pana so
@Footnote: 1 Sī. katamā panāvuso.
Āvuso manomayo attapaṭilābho . (soyeva peyyālo) katamo pana
so arūpo attapaṭilābho yassa tumhe pahānāya dhammaṃ desetha
yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti vodāniyā dhammā
abhivaḍḍhissanti .pe. upasampajja viharissathāti . taṃ kiṃ maññasi
poṭṭhapāda nanu evaṃ sante sappāṭihirikataṃ bhāsitaṃ sampajjatīti .
Addhā kho bhante evaṃ sante sappāṭihirikataṃ bhāsitaṃ sampajjatīti.
[308] Seyyathāpi kho poṭṭhapāda puriso nisseṇiṃ kareyya
pāsādassa ārohanāya tasseva pāsādassa heṭṭhā tamenaṃ evaṃ
vadeyyuṃ ambho purisa yassa tvaṃ pāsādassa ārohanāya nisseṇiṃ
karosi jānāsi taṃ pāsādaṃ puratthimāya vā disāya dakkhiṇāya vā
disāya pacchimāya vā disāya uttarāya vā disāya ucco vā
nīco vā majjho vāti . so ce evaṃ vadeyya ayaṃ vā so
āvuso pāsādo yassāhaṃ ārohanāya nisseṇiṃ karomi tasseva
pāsādassa heṭṭhāti . taṃ kiṃ maññasi poṭṭhapāda nanu evaṃ
sante tassa purisassa sappāṭihirikataṃ bhāsitaṃ sampajjatīti . addhā
kho bhante evaṃ sante tassa purisassa sappāṭihirikataṃ bhāsitaṃ
sampajjatīti . evameva kho poṭṭhapāda pare ce amhe evaṃ
puccheyyuṃ katamo pana so āvuso oḷāriko attapaṭilābho .pe.
Katamo pana so āvuso manomayo attapaṭilābho . katamo pana
so āvuso arūpo attapaṭilābho yassa tumhe pahānāya dhammaṃ
Desetha yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti vodāniyā
dhammā abhivaḍḍhissanti paññāpāripūriṃ vepullattañca diṭṭhe va dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharissathāti . tesaṃ mayaṃ
evaṃ puṭṭhā evaṃ byākareyyāma ayaṃ vā so āvuso arūpo
attapaṭilābho yassa mayaṃ pahānāya .pe. taṃ kiṃ maññasi
poṭṭhapāda nanu evaṃ sante sappāṭihirikataṃ bhāsitaṃ sampajjatīti .
Addhā kho bhante evaṃ sante sappāṭihirikataṃ bhāsitaṃ sampajjatīti.
[309] Evaṃ vutte citto hatthisāriputto bhagavantaṃ etadavoca
yasmiṃ bhante samaye oḷāriko attapaṭilābho hoti moghassa tasmiṃ
samaye manomayo attapaṭilābho hoti mogho arūpo attapaṭilābho
hoti oḷārikopassa attapaṭilābho tasmiṃ samaye sacco hoti
yasmiṃ bhante samaye manomayo attapaṭilābho hoti moghassa tasmiṃ
samaye oḷāriko attapaṭilābho hoti mogho arūpo attapaṭilābho
hoti manomayo attapaṭilābho tasmiṃ samaye sacco hoti yasmiṃ
bhante samaye arūpo attapaṭilābho hoti moghassa tasmiṃ samaye
oḷāriko attapaṭilābho hoti mogho manomayo attapaṭilābho hoti
arūpo attapaṭilābho tasmiṃ samaye sacco hotīti.
{309.1} Yasmiṃ citta samaye oḷāriko attapaṭilābho
hoti neva tasmiṃ samaye manomayo attapaṭilābhoti
saṃkhyaṃ 1- gacchati na ca arūpo attapaṭilābhoti saṃkhyaṃ
@Footnote: 1 Sī. saṅkhaṃ.
Gacchati oḷāriko attapaṭilābhotveva tasmiṃ samaye saṃkhyaṃ gacchati .
Yasmiṃ citta samaye manomayo attapaṭilābho hoti neva tasmiṃ
samaye oḷāriko attapaṭilābhoti saṃkhyaṃ gacchati na ca arūpo
attapaṭilābhoti saṃkhyaṃ gacchati manomayo attapaṭilābhotveva tasmiṃ
samaye saṃkhyaṃ gacchati . yasmiṃ citta samaye arūpo attapaṭilābho hoti
neva tasmiṃ samaye oḷāriko attapaṭilābhoti saṃkhyaṃ gacchati na ca
manomayo attapaṭilābhoti saṃkhyaṃ gacchati arūpo attapaṭilābhotveva
tasmiṃ samaye saṃkhyaṃ gacchati.
[310] Sace taṃ citta evaṃ puccheyyuṃ ahosi tvaṃ atītamaddhānaṃ
na tvaṃ na ahosi bhavissasi tvaṃ anāgatamaddhānaṃ na tvaṃ na bhavissasi
atthi tvaṃ etarahi na tvaṃ natthīti . evaṃ puṭṭho tvaṃ citta
kinti byākareyyāsīti . sace maṃ bhante evaṃ puccheyyuṃ ahosi
tvaṃ atītamaddhānaṃ na tvaṃ na ahosi bhavissasi tvaṃ anāgatamaddhānaṃ
na tvaṃ na bhavissasi atthi tvaṃ etarahi na tvaṃ natthīti . evaṃ
puṭṭho ahaṃ bhante evaṃ byākareyyaṃ ahosāhaṃ atītamaddhānaṃ nāhaṃ
na ahosiṃ bhavissāmahaṃ anāgatamaddhānaṃ nāhaṃ na bhavissāmi atthāhaṃ
etarahi nāhaṃ natthīti. Evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyanti.
[311] Sace pana taṃ citta evaṃ puccheyyuṃ yo te ahosi atīto
attapaṭilābho soyeva te attapaṭilābho sacco mogho anāgato
mogho paccuppanno yo te bhavissati anāgato attapaṭilābho
Soyeva te attapaṭilābho sacco mogho atīto mogho paccuppanno
yo te etarahi paccuppanno attapaṭilābho soyeva te attapaṭilābho
sacco mogho atīto mogho anāgatoti . evaṃ puṭṭho tvaṃ citta kinti
byākareyyāsīti.
{311.1} Sace pana maṃ bhante evaṃ puccheyyuṃ yo te ahosi
atīto attapaṭilābho soyeva te attapaṭilābho sacco mogho
anāgato mogho paccuppanno yo te bhavissati anāgato
attapaṭilābho soyeva te attapaṭilābho sacco mogho atīto
mogho paccuppanno yo te etarahi paccuppanno attapaṭilābho
soyeva te attapaṭilābho sacco mogho atīto mogho anāgatoti.
Evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyaṃ yo ca me ahosi atīto
attapaṭilābho soyeva me attapaṭilābho tasmiṃ samaye sacco ahosi
mogho anāgato mogho paccuppanno yo ca me bhavissati anāgato
attapaṭilābho soyeva me attapaṭilābho tasmiṃ samaye sacco bhavissati
mogho atīto mogho paccuppanno yo ca me etarahi paccuppanno
attapaṭilābho soyeva me attapaṭilābho sacco mogho atīto mogho
anāgatoti. Evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyanti.
[312] Evameva kho citta yasmiṃ samaye oḷāriko attapaṭilābho
hoti neva tasmiṃ samaye manomayo attapaṭilābhoti saṃkhyaṃ gacchati na
arūpo attapaṭilābhoti saṃkhyaṃ gacchati oḷāriko attapaṭilābhotveva
tasmiṃ samaye saṃkhyaṃ gacchati . yasmiṃ citta samaye manomayo
Attapaṭilābho hoti .pe. yasmiṃ citta samaye arūpo attapaṭilābho
hoti neva tasmiṃ samaye oḷāriko attapaṭilābhoti saṃkhyaṃ gacchati na
manomayo attapaṭilābhoti saṃkhyaṃ gacchati arūpo attapaṭilābhotveva
tasmiṃ samaye saṃkhyaṃ gacchati.
{312.1} Seyyathāpi citta gavā khīraṃ khīramhā dadhi dadhimhā
navanītaṃ navanītamhā sappi sappimhā sappimaṇḍo . yasmiṃ samaye
khīraṃ hoti neva tasmiṃ samaye dadhīti saṃkhyaṃ gacchati na ca navanītanti saṃkhyaṃ
gacchati na ca sappīti saṃkhyaṃ gacchati na ca sappimaṇḍoti saṃkhyaṃ gacchati
khīraṃtveva tasmiṃ samaye saṃkhyaṃ gacchati . yasmiṃ samaye dadhi hoti .
Navanītaṃ hoti. Sappi hoti.
{312.2} Sappimaṇḍo hoti neva tasmiṃ samaye khīranti saṃkhyaṃ
gacchati na dadhīti saṃkhyaṃ gacchati na navanītanti saṃkhyaṃ gacchati na sappīti
saṃkhyaṃ gacchati sappimaṇḍotveva tasmiṃ samaye saṃkhyaṃ gacchati .
Evameva kho citta yasmiṃ samaye oḷāriko attapaṭilābho hoti neva
tasmiṃ samaye manomayo attapaṭilābhoti saṃkhyaṃ gacchati na arūpo
attapaṭilābhoti saṃkhyaṃ gacchati oḷāriko attapaṭilābhotveva tasmiṃ
samaye saṃkhyaṃ gacchati . yasmiṃ samaye citta manomayo attapaṭilābho
hoti .pe. arūpo attapaṭilābho hoti neva tasmiṃ samaye oḷāriko
attapaṭilābhoti saṃkhyaṃ gacchati na ca manomayo attapaṭilābhoti
saṃkhyaṃ gacchati arūpo attapaṭilābhotveva tasmiṃ samaye saṃkhyaṃ
gacchati . imā kho citta lokasamaññā lokaniruttiyo lokavohārā
Lokapaññattiyo yāhi tathāgato voharati aparāmasantoti.
[313] Evaṃ vutte poṭṭhapādo paribbājako bhagavantametadavoca
abhikkantaṃ bhante abhikkantaṃ bhante .pe. upāsakaṃ maṃ bhagavā
dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.
{313.1} Citto pana hatthisāriputto bhagavantametadavoca abhikkantaṃ
bhante abhikkantaṃ bhante seyyathāpi bhante paṭicchannaṃ .pe. Cakkhumanto
rūpāni dakkhantīti evameva bhagavatā anekapariyāyena dhammo pakāsito
esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca labheyyāhaṃ
bhante bhagavato santike pabbajjaṃ labheyyaṃ upasampadanti . alattha kho
citto hatthisāriputto bhagavato santike pabbajjaṃ alattha upasampadaṃ .
Acirūpasampanno kho āyasmā hatthisāriputto eko vūpakaṭṭho
appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya
kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ
brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā
upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ
nāparaṃ itthattāyāti abbhaññāsi . aññataro kho āyasmā
hatthisāriputto arahataṃ ahosīti.
Poṭṭhapādasuttaṃ navamaṃ niṭṭhitaṃ.
---------------
The Pali Tipitaka in Roman Character Volume 9 page 223-249.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=275&items=39
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=275&items=39&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=275&items=39
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=9&item=275&items=39
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=9&i=275
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=7890
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=7890
Contents of The Tipitaka Volume 9
http://84000.org/tipitaka/read/?index_9
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]