![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[758] Ekaṃ samayaṃ bhagavā sumbhesu viharati sedakaṃ 3- nāma sumbhānaṃ nigamo . tatra kho bhagavā bhikkhū āmantesi bhūtapubbaṃ bhikkhave caṇḍālavaṃsiko caṇḍālavaṃsaṃ ussāpetvā medakathālikaṃ antevāsiṃ āmantesi ehi tvaṃ samma medakathālike caṇḍālavaṃsaṃ abhirūhitvā mama uparikkhandhe tiṭṭhāhīti . evaṃ ācariyāti kho bhikkhave medakathālikā antavāsī caṇḍālavaṃsikassa paṭissutvā caṇḍālavaṃsaṃ abhirūhitvā ācariyassa uparikkhandhe aṭṭhāsi . atha kho bhikkhave caṇḍālavaṃsiko medakathālikaṃ antevāsiṃ etadavoca tvaṃ samma medakathālike mamaṃ rakkha ahaṃ taṃ rakkhissāmi evaṃ mayaṃ aññamaññaguttā @Footnote: 1 Ma. brahmā sahampatīti dve pāṭhā natthi. 2 Yu. atariṃsu. 3 medakanti vā pāṭho. Aññamaññarakkhitā sippāni ceva dassissāma lābhañca lacchāma sotthinā ca caṇḍālavaṃsā orohissāmāti. [759] Evaṃ vutte bhikkhave medakathālikā antevāsī caṇḍālavaṃsikaṃ etadavoca na kho panetaṃ ācariya evaṃ bhavissati tvaṃ ācariya attānaṃ rakkha ahaṃ attānaṃ rakkhissāmi evaṃ mayaṃ attaguttā attarakkhitā sippāni ceva dassissāma lābhañca lacchāma sotthinā ca caṇḍālavaṃsā orohissāmāti . so tattha ñāyoti bhagavā avoca yathā medakathālikā antevāsī ācariyaṃ avoca . attānaṃ bhikkhave rakkhissāmīti satipaṭṭhānaṃ sevitabbaṃ paraṃ rakkhissāmīti satipaṭṭhānaṃ sevitabbaṃ . attānaṃ bhikkhave rakkhanto paraṃ rakkhati paraṃ rakkhanto attānaṃ rakkhati. [760] Kathañca bhikkhave attānaṃ rakkhanto paraṃ rakkhati . Āsevanāya bhāvanāya bahulīkammena . evaṃ kho bhikkhave attānaṃ rakkhanto paraṃ rakkhati. [761] Kathañca bhikkhave paraṃ rakkhanto attānaṃ rakkhati . Khantiyā avihiṃsāya mettacittatāya anudayatāya . evaṃ kho bhikkhave paraṃ rakkhanto attānaṃ rakkhati. [762] Attānaṃ bhikkhave rakkhissāmīti satipaṭṭhānaṃ sevitabbaṃ paraṃ rakkhissāmīti satipaṭṭhānaṃ sevitabbaṃ . attānaṃ bhikkhave rakkhanto paraṃ rakkhati paraṃ rakkhanto attānaṃ rakkhatīti.The Pali Tipitaka in Roman Character Volume 19 page 224-225. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=19&A=4351 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=19&A=4351 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=758&items=5 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=149 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=758 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6564 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6564 Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]