ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

māgadhikānaṃ      brāhmaṇagahapatikānaṃ      etadahosi      uruvelakassapo
mahāsamaṇe   brahmacariyaṃ  caratīti  .  athakho  bhagavā  tesaṃ  dvādasanahutānaṃ
māgadhikānaṃ     brāhmaṇagahapatikānaṃ     cetasā     cetoparivitakkamaññāya
anupubbikathaṃ    1-    kathesi    seyyathīdaṃ    dānakathaṃ   sīlakathaṃ   saggakathaṃ
kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi.
     {58.1}   Yadā   te   bhagavā   aññāsi   kallacitte  muducitte
vinīvaraṇacitte   udaggacitte  pasannacitte  atha  yā  buddhānaṃ  sāmukkaṃsikā
dhammadesanā  taṃ  pakāsesi  dukkhaṃ  samudayaṃ  nirodhaṃ  maggaṃ. Seyyathāpi nāma
suddhaṃ    vatthaṃ   apagatakāḷakaṃ   sammadeva   rajanaṃ  paṭiggaṇheyya  evameva
ekādasanahutānaṃ    māgadhikānaṃ    brāhmaṇagahapatikānaṃ    bimbisārappamukhānaṃ
tasmiṃyevāsane       virajaṃ       vītamalaṃ       dhammacakkhuṃ      udapādi
yaṅkiñci     samudayadhammaṃ     sabbantaṃ    nirodhadhammanti    .    ekanahutaṃ
@Footnote: 1 Ma. anupubbiṃ kathaṃ.

--------------------------------------------------------------------------------------------- page68.

Upāsakattaṃ paṭivedesi. [59] Athakho rājā māgadho seniyo bimbisāro diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane bhagavantaṃ etadavoca pubbe me bhante kumārassa sato pañca assāsakā ahesuṃ te me etarahi samiddhā pubbe me bhante kumārassa sato etadahosi aho vata maṃ rajje abhisiñceyyunti ayaṃ kho me bhante paṭhamo assāsako ahosi so me etarahi samiddho tassa me vijitaṃ arahaṃ sammāsambuddho okkameyyāti ayaṃ kho me bhante dutiyo assāsako ahosi so me etarahi samiddho tañcāhaṃ bhagavantaṃ payirupāseyyanti ayaṃ kho me bhante tatiyo assāsako ahosi so me etarahi samiddho so ca me bhagavā dhammaṃ deseyyāti ayaṃ kho me bhante catuttho assāsako ahosi so me etarahi samiddho tassa cāhaṃ bhagavato dhammaṃ ājāneyyanti ayaṃ kho me bhante pañcamo assāsako ahosi so me etarahi samiddho pubbe me bhante kumārassa sato ime pañca assāsakā ahesuṃ te me etarahi samiddhā abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya

--------------------------------------------------------------------------------------------- page69.

Cakkhumanto rūpāni dakkhantīti evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ adhivāsetu ca me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . adhivāsesi bhagavā tuṇhībhāvena . athakho rājā māgadho seniyo bimbisāro bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. [60] Athakho rājā māgadho seniyo bimbisāro tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi kālo bhante niṭṭhitaṃ bhattanti . athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ pāvisi mahatā bhikkhusaṅghena saddhiṃ bhikkhusahassena sabbeheva purāṇajaṭilehi. [61] Tena kho pana samayena sakko devānamindo māṇavakavaṇṇaṃ abhinimminitvā buddhappamukhassa bhikkhusaṅghassa 1- purato purato 2- gacchati imā gāthāyo gāyamāno 3- danto dantehi saha purāṇajaṭilehi vippamutto 4- vippamuttehi siṅgīnikkhasuvaṇṇo rājagahaṃ pāvisi bhagavā. @Footnote: 1 Sī. saṅghassa . 2 Sī. āmeṇḍitaṃ akataṃ . 3 Yu. gīyamāno. @4 Sī. ayaṃ pāṭho na hoti. evaṃ sabbattha ṇātabbaṃ.

--------------------------------------------------------------------------------------------- page70.

Mutto muttehi saha purāṇajaṭilehi vippamutto vippamuttehi siṅgīnikkhasuvaṇṇo rājagahaṃ pāvisi bhagavā. Tiṇṇo tiṇṇehi saha purāṇajaṭilehi vippamutto vippamuttehi siṅgīnikkhasuvaṇṇo rājagahaṃ pāvisi bhagavā. Santo santehi saha purāṇajaṭilehi vippamutto vippamuttehi siṅgīnikkhasuvaṇṇo rājagahaṃ pāvisi bhagavā 1-. Dasavāso dasabalo dasadhammavidū dasabhi cupeto so dasasataparivāro rājagahaṃ pāvisi bhagavāti. [62] Manussā sakkaṃ devānamindaṃ passitvā evamāhaṃsu abhirūpo vatāyaṃ māṇavako dassanīyo vatāyaṃ māṇavako pāsādiko vatāyaṃ māṇavako kassa nu kho ayaṃ māṇavakoti . evaṃ vutte sakko devānamindo te manusse gāthāya ajjhabhāsi yo dhīro sabbadhidanto suddho appaṭipuggalo arahaṃ sugato loke tassāhaṃ paricārakoti. [63] Athakho bhagavā yena rañño māgadhassa seniyassa bimbisārassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte @Footnote: 1 catutthagāthā sīhalapotthake dutiyā ṭhapitā. yuropiyapotthake pana sā naṭṭhā. @amhākampana potthake tassā purato samiddho samiddhehītiādigāthā ṭhapitā. sā @aññattha na dissati tasmā idha vajjitā.

--------------------------------------------------------------------------------------------- page71.

Āsane nisīdi saddhiṃ bhikkhusaṅghena . athakho rājā māgadho seniyo bimbisāro buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi . ekamantaṃ nisinnassa kho rañño māgadhassa seniyassa bimbisārassa etadahosi kattha nu kho bhagavā vihareyya yaṃ assa gāmato neva atidūre 1- na 2- accāsanne gamanāgamanasampannaṃ atthikānaṃ 3- manussānaṃ abhikkamanīyaṃ divā appakiṇṇaṃ 4- rattiṃ appasaddaṃ appanigghosaṃ vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppanti. {63.1} Athakho rañño māgadhassa seniyassa bimbisārassa etadahosi idaṃ kho amhākaṃ veḷuvanaṃ uyyānaṃ gāmato neva atidūre na 5- accāsanne gamanāgamanasampannaṃ atthikānaṃ 6- manussānaṃ abhikkamanīyaṃ divā appakiṇṇaṃ 7- rattiṃ appasaddaṃ appanigghosaṃ vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppaṃ yannūnāhaṃ veḷuvanaṃ uyyānaṃ buddhappamukhassa bhikkhusaṅghassa dadeyyanti . athakho rājā māgadho seniyo bimbisāro sovaṇṇamayaṃ bhiṅgāraṃ 8- gahetvā bhagavato oṇojesi etāhaṃ bhante veḷuvanaṃ uyyānaṃ buddhappamukhassa bhikkhusaṅghassa 9- dammīti . paṭiggahesi bhagavā ārāmaṃ . @Footnote: 1 Yu. avidūre 2-5 Ma. na. ca. 3-6 katthaci idha āmeṇḍitaṃ kataṃ. @4-7 Ma. Yu. appākiṇṇaṃ . 8 Sī. Ma. Yu. bhiṅkāraṃ. so pana bhrṅgāroti @sakaṭasaddena na sameti . 9 Sī. saṅghassa.

--------------------------------------------------------------------------------------------- page72.

Athakho bhagavā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi . athakho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave ārāmanti.


             The Pali Tipitaka in Roman Character Volume 4 page 67-72. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=4&A=1362&w=etadahosi&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=4&A=1362&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=58&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=56              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=575              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=575              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]