![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[619] Athakho āyasmā mahākassapo saṅghaṃ ñāpesi suṇātu me āvuso saṅgho yadi saṅghassa pattakallaṃ ahaṃ ānandaṃ dhammaṃ puccheyyanti . āyasmā ānando saṅghaṃ ñāpesi suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ ahaṃ āyasmatā mahākassapena dhammaṃ puṭṭho vissajjeyyanti. {619.1} Athakho āyasmā mahākassapo āyasmantaṃ ānandaṃ etadavoca brahmajālaṃ āvuso ānanda kattha bhāsitanti . Antarā ca bhante rājagahaṃ antarā ca nāḷandaṃ rājāgāre 2- ambalaṭṭhikāyāti 3- . kaṃ ārabbhāti . suppiyañca paribbājakaṃ brahmadattañca māṇavanti . athakho āyasmā mahākassapo āyasmantaṃ ānandaṃ brahmajālassa nidānampi pucchi puggalampi pucchi sāmaññaphalaṃ panāvuso ānanda kattha bhāsitanti . Rājagahe bhante jīvakambavaneti . kena saddhinti . ajātasattunā vedehiputtena saddhinti . athakho āyasmā mahākassapo āyasmantaṃ ānandaṃ sāmaññaphalassa nidānampi pucchi @Footnote: 1 Ma. ubhatovibhaṅge. 2 Ma. Yu. rājagārake. 3 Yu. ambalaṭṭhikāyanti. Puggalampi pucchi eteneva upāyena pañca nikāye pucchi . Puṭṭho puṭṭho āyasmā ānando vissajjesi.The Pali Tipitaka in Roman Character Volume 7 page 384-385. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=7&A=7728 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=7&A=7728 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=619&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=102 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=619 Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]