![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 486.
![]() |
![]() |
Seyyathāpi purāṇasikoṭṭhoti yathā nāma purāṇacammakāroti attho. Yathā hi purāṇacammakāro cammaṃ vitthataṃ karissāmīti itocītoca samañchati nikkaḍḍhati evaṃ sopi taṃ nisīdanaṃ. Tena taṃ bhagavā evamāha. Nisīdanannāma sadasaṃ vuccatīti santhatasadisaṃ santharitvā ekasmiṃ ante sugatavidatthiyā vidatthimatte padese dvīsu ṭhānesu phāletvā tisso dasā kariyanti tāhi dasāhi sadasannāma vuccati. Sesamettha uttānameva. Chassamuṭṭhānaṃ. Nisīdanasikkhāpadaṃ sattamaṃ. {537} Aṭṭhamasikkhāpade. Kaṇḍupaṭicchādī anuññātā hotīti kattha anuññātā. Cīvarakkhandhake veḷaṭṭhasīsavatthusmiṃ. Vuttañhi tattha anujānāmi bhikkhave yassa kaṇḍu vā piḷakā vā assāvo vā thūlakaccho vā ābādho kaṇḍupaṭicchādinti 1-. {539} Yassa adhonābhi abbhajānumaṇḍalanti yassa bhikkhuno nābhiyā heṭṭhā jānumaṇḍalānaṃ upari. Kaṇḍūti kacchu. Piḷakāti lohitagaṇḍikā sukhumapiḷakā. Assāvoti arisabhagandaramadhumehādīnaṃ vasena asucipaggharaṇaṃ. Thūlakaccho vā ābādhoti mahāpiḷakābādho vuccati. Sesamettha uttānameva. Chassamuṭṭhānaṃ. Kaṇḍupaṭicchādīsikkhāpadaṃ aṭṭhamaṃ. {542} Navamasikkhāpade. Vassikasāṭikā anuññātā hotīti kattha anuññātā. Cīvarakkhandhake visākhāvatthusmiṃ. Vuttaṃ hi tattha anujānāmi bhikkhave vassikasāṭikanti 2-. Sesamettha uttānameva. @Footnote: 1. 2. vi. mahāvagga. 5/217. 214.The Pali Atthakatha in Roman Character Volume 2 Page 486. http://84000.org/tipitaka/read/attha_page.php?book=2&page=486&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=10253&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=10253&pagebreak=1#p486
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]