ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [632]  Uddiṭṭhā  kho  āyasmanto  terasa  saṅghādisesā  dhammā
nava   paṭhamāpattikā   cattāro   yāvatatiyakā  yesaṃ  bhikkhu  aññataraṃ  vā
aññataraṃ   vā   āpajjitvā  yāvatihaṃ  jānaṃ  paṭicchādeti  tāvatihaṃ  tena
@Footnote: 1-2 idaṃ pāṭhadvayaṃ Yu. Ma. potthakesu na dissati.
Bhikkhunā   akāmā   parivatthabbaṃ   .   parivutthaparivāsena  bhikkhunā  uttariṃ
chārattaṃ    bhikkhumānattāya    paṭipajjitabbaṃ    .    ciṇṇamānatto   bhikkhu
yattha   siyā   vīsatigaṇo   bhikkhusaṅgho  tattha  so  bhikkhu  abbhetabbo .
Ekenapi   ce   ūno   vīsatigaṇo   bhikkhusaṅgho   taṃ   bhikkhuṃ   abbheyya
so   ca   bhikkhu   anabbhito   te   ca  bhikkhū  gārayhā  .  ayaṃ  tattha
sāmīci    .   tatthāyasmante   pucchāmi   kaccittha   parisuddhā   dutiyampi
pucchāmi   kaccittha   parisuddhā   tatiyampi   pucchāmi   kaccittha   parisuddhā
parisuddhetthāyasmanto tasmā tuṇhī. Evametaṃ dhārayāmīti.
                                     Terasakaṃ niṭṭhitaṃ.
                                          ----------
                                        Tassuddānaṃ
               visaṭṭhi kāyasaṃsaggo 1-        duṭṭhullaṃ 2- attakāmañca
               sañcarittaṃ kuṭī ceva              vihāro ca amūlakaṃ
               kiñci lesañca 3- bhedo ca    tasseva anuvattakā
               dubbacaṃ kuladūsañca               saṅghādisesā terasāti 4-.
                                      --------------
@Footnote: 1 Yu. kāyasaṃsaggaṃ. 2 Yu. duṭṭhullo. 3 Yu. desañca.
@4 marammarāmaññapotthakesu tassuddānaṃ na hoti.
                                     Aniyatakaṇḍaṃ
ime kho panāyasmanto dve aniyatā dhammā uddesaṃ āgacchanti.
                                    Paṭhamāniyato
     [633]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  āyasmā  udāyi
sāvatthiyaṃ   kulupako   hoti   bahukāni  kulāni  upasaṅkamati  .  tena  kho
pana    samayena    āyasmato    udāyissa    upaṭṭhākakulassa   kumārikā
aññatarassa   kulassa   kumārakassa   dinnā   hoti   .  athakho  āyasmā
udāyi   pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   yena   taṃ   kulaṃ
tenupasaṅkami   upasaṅkamitvā   manusse  pucchi  kahaṃ  itthannāmāti  .  te
evamāhaṃsu  dinnā  bhante  amukassa  kulassa  kumārakassāti  .  tampi  kho
kulaṃ  āyasmato  udāyissa  upaṭṭhākaṃ  hoti  .  athakho  āyasmā  udāyi
yena    taṃ   kulaṃ   tenupasaṅkami   upasaṅkamitvā   manusse   pucchi   kahaṃ
itthannāmāti   .   esayya   ovarake  nisinnāti  .  athakho  āyasmā
udāyi    yena   sā   kumārikā   tenupasaṅkami   upasaṅkamitvā   tassā
kumārikāya  saddhiṃ  eko  ekāya  raho  paṭicchanne āsane alaṅkammaniye
nisajjaṃ kappesi kālayuttaṃ samullapanto kālayuttaṃ dhammaṃ bhaṇanto.



             The Pali Tipitaka in Roman Character Volume 1 page 429-431. https://84000.org/tipitaka/read/roman_item.php?book=1&item=632&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=632&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=630&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=630&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=630              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]