ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [633]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  āyasmā  udāyi
sāvatthiyaṃ   kulupako   hoti   bahukāni  kulāni  upasaṅkamati  .  tena  kho
pana    samayena    āyasmato    udāyissa    upaṭṭhākakulassa   kumārikā
aññatarassa   kulassa   kumārakassa   dinnā   hoti   .  athakho  āyasmā
udāyi   pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   yena   taṃ   kulaṃ
tenupasaṅkami   upasaṅkamitvā   manusse  pucchi  kahaṃ  itthannāmāti  .  te
evamāhaṃsu  dinnā  bhante  amukassa  kulassa  kumārakassāti  .  tampi  kho
kulaṃ  āyasmato  udāyissa  upaṭṭhākaṃ  hoti  .  athakho  āyasmā  udāyi
yena    taṃ   kulaṃ   tenupasaṅkami   upasaṅkamitvā   manusse   pucchi   kahaṃ
itthannāmāti   .   esayya   ovarake  nisinnāti  .  athakho  āyasmā
udāyi    yena   sā   kumārikā   tenupasaṅkami   upasaṅkamitvā   tassā
kumārikāya  saddhiṃ  eko  ekāya  raho  paṭicchanne āsane alaṅkammaniye
nisajjaṃ kappesi kālayuttaṃ samullapanto kālayuttaṃ dhammaṃ bhaṇanto.
     [634]  Tena  kho  pana  samayena  visākhā  migāramātā  bahuputtā
hoti    bahunattā    arogaputtā    aroganattā   abhimaṅgalasammatā  .

--------------------------------------------------------------------------------------------- page432.

Manussā yaññesu chaṇesu ussavesu visākhaṃ migāramātaraṃ paṭhamaṃ bhojenti . athakho visākhā migāramātā nimantitā taṃ kulaṃ agamāsi. Addasā kho visākhā migāramātā āyasmantaṃ udāyiṃ tassā kumārikāya saddhiṃ ekaṃ ekāya raho paṭicchanne āsane alaṅkammaniye nisinnaṃ disvāna āyasmantaṃ udāyiṃ etadavoca idaṃ bhante nacchannaṃ nappaṭirūpaṃ yaṃ ayyo mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nisajjaṃ kappeti kiñcāpi bhante ayyo anatthiko tena dhammena apica dussaddhāpayā appasannā manussāti . Evaṃpi kho āyasmā udāyi visākhāya migāramātuyā vuccamāno nādiyi . athakho visākhā migāramātā nikkhamitvā bhikkhūnaṃ etamatthaṃ ārocesi . ye te bhikkhū appicchā santuṭṭhā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā udāyi mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nisajjaṃ kappessatīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira tvaṃ udāyi mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nisajjaṃ kappesīti . Saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ moghapurisa ananulomikaṃ .pe. kathaṃ hi nāma tvaṃ moghapurisa mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nisajjaṃ kappessasi netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. evañca pana

--------------------------------------------------------------------------------------------- page433.

Bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {634.1} yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nisajjaṃ kappeyya tamenaṃ saddheyyavacasā upāsikā disvā tiṇṇaṃ dhammānaṃ aññatarena vadeyya pārājikena vā saṅghādisesena vā pācittiyena vā nisajjaṃ bhikkhu paṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena kāretabbo pārājikena vā saṅghādisesena vā pācittiyena vā yena vā sā saddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabbo . Ayaṃ dhammo aniyatoti. [635] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ imasmiṃ atthe adhippeto bhikkhūti . mātugāmo nāma manussitthī na yakkhī na petī na tiracchānagatā antamaso tadahujātāpi dārikā pageva mahantatarī 1- . saddhinti ekato. Eko ekāyāti bhikkhu ceva hoti mātugāmo ca . raho nāma cakkhussa raho sotassa raho . Cakkhussa raho nāma na sakkā hoti akkhiṃ vā nikhaniyamāne bhamukaṃ vā ukkhipiyamāne sīsaṃ vā ukkhipiyamāne passituṃ . sotassa raho nāma na sakkā hoti pakatikathā sotuṃ . paṭicchannaṃ nāma āsanaṃ kuḍḍena vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā koṭṭhaḷiyā vā yena kenaci paṭicchannaṃ hoti . alaṅkammaniyeti sakkā hoti methunaṃ dhammaṃ paṭisevituṃ . @Footnote: 1 Yu. Ma. Rā. mahattarī.

--------------------------------------------------------------------------------------------- page434.

Nisajjaṃ kappeyyāti mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā ubho vā nisinnā honti ubho vā nipannā. [636] Saddheyyavacasā nāma āgataphalā abhisametāvinī viññātasāsanā . upāsikā nāma buddhaṃ saraṇaṃ gatā dhammaṃ saraṇaṃ gatā saṅghaṃ saraṇaṃ gatā. Disvāti passitvā. [637] Tiṇṇaṃ dhammānaṃ aññatarena vadeyya pārājikena vā saṅghādisesena vā pācittiyena vā nisajjaṃ bhikkhu paṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena kāretabbo pārājikena vā saṅghādisesena vā pācittiyena vā yena vā sā saddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabbo. [638] Sā ce evaṃ vadeyya ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce 1- taṃ paṭijānāti āpattiyā kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce evaṃ vadeyya saccāhaṃ nisinno no ca kho methunaṃ dhammaṃ paṭisevinti nisajjāya kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce evaṃ vadeyya nāhaṃ nisinno apica kho nipannoti nipajjāya kāretabbo . @Footnote: 1 Yu. Ma. ca.

--------------------------------------------------------------------------------------------- page435.

Sā ce evaṃ vadeyya ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce evaṃ vadeyya nāhaṃ nisinno apica kho ṭhitoti na kāretabbo. [639] Sā ce evaṃ vadeyya ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce taṃ paṭijānāti āpattiyā kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce evaṃ vadeyya saccāhaṃ nipanno no ca kho methunaṃ dhammaṃ paṭisevinti nipajjāya kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce evaṃ vadeyya nāhaṃ nipanno apica kho nisinnoti nisajjāya kāretabbo . Sā ce evaṃ vadeyya ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce evaṃ vadeyya nāhaṃ nipanno apica kho ṭhitoti na kāretabbo. [640] Sā ce evaṃ vadeyya ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantoti so ce taṃ paṭijānāti āpattiyā kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantoti so ce evaṃ vadeyya saccāhaṃ nisinno no ca kho kāyasaṃsaggaṃ samāpajjinti nisajjāya kāretabbo .pe. nāhaṃ nisinno apica kho nipannoti

--------------------------------------------------------------------------------------------- page436.

Nipajjāya kāretabbo .pe. nāhaṃ nisinno apica kho ṭhitoti na kāretabbo. [641] Sā ce evaṃ vadeyya ayyo mayā diṭṭho nipanno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantoti so ce taṃ paṭijānāti āpattiyā kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho nipanno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantoti so ce evaṃ vadeyya saccāhaṃ nipanno no ca kho kāyasaṃsaggaṃ samāpajjinti nipajjāya kāretabbo .pe. nāhaṃ nipanno apica kho nisinnoti nisajjāya kāretabbo .pe. nāhaṃ nipanno apica kho ṭhitoti na kāretabbo. [642] Sā ce evaṃ vadeyya ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nisinnoti so ce taṃ paṭijānāti nisajjāya kāretabbo .pe. nāhaṃ nisinno apica kho nipannoti nipajjāya kāretabbo .pe. nāhaṃ nisinno apica kho ṭhitoti na kāretabbo. [643] Sā ce evaṃ vadeyya ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nipannoti so ce taṃ paṭijānāti nipajjāya kāretabbo .pe. nāhaṃ nipanno apica kho nisinnoti nisajjāya kāretabbo .pe. nāhaṃ nipanno apica kho ṭhitoti na kāretabbo.

--------------------------------------------------------------------------------------------- page437.

[644] Aniyatoti na niyato pārājikaṃ vā saṅghādiseso vā pācittiyaṃ vā. [645] Gamanaṃ paṭijānāti nisajjaṃ paṭijānāti āpattiṃ paṭijānāti āpattiyā kāretabbo . gamanaṃ paṭijānāti nisajjaṃ nappaṭijānāti āpattiṃ paṭijānāti āpattiyā kāretabbo . gamanaṃ paṭijānāti nisajjaṃ paṭijānāti āpattiṃ nappaṭijānāti nisajjāya kāretabbo . Gamanaṃ paṭijānāti nisajjaṃ nappaṭijānāti āpattiṃ nappaṭijānāti na kāretabbo . gamanaṃ nappaṭijānāti nisajjaṃ paṭijānāti āpattiṃ paṭijānāti āpattiyā kāretabbo . gamanaṃ nappaṭijānāti nisajjaṃ nappaṭijānāti āpattiṃ paṭijānāti āpattiyā kāretabbo . gamanaṃ nappaṭijānāti nisajjaṃ paṭijānāti āpattiṃ nappaṭijānāti nisajjāya kāretabbo . gamanaṃ nappaṭijānāti nisajjaṃ nappaṭijānāti āpattiṃ nappaṭijānāti na kāretabbo. Paṭhamo aniyato niṭṭhito. --------------

--------------------------------------------------------------------------------------------- page438.

Dutiyāniyato


             The Pali Tipitaka in Roman Character Volume 1 page 431-438. https://84000.org/tipitaka/read/roman_item.php?book=1&item=633&items=13&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=1&item=633&items=13&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=631&items=13&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=631&items=13&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=631              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]