ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [103]   Ekamidāhaṃ  ānanda  samayaṃ  rājagahe  viharāmi  gijjhakūṭe
pabbate   .   tatrāpi  kho  tāhaṃ  ānanda  āmantesiṃ  ramaṇīyaṃ  ānanda
rājagahaṃ   ramaṇīyo   [2]-   gijjhakūṭo   pabbato  yassa  kassaci  ānanda
cattāro    iddhipādā    bhāvitā    bahulīkatā    yānīkatā   vatthukatā
anuṭṭhitā    paricitā    susamāraddhā   so   ākaṅkhamāno   kappaṃ   vā
tiṭṭheyya   kappāvasesaṃ   vā   .   tathāgatassa  kho  ānanda  cattāro
iddhipādā   bhāvitā   bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā  paricitā
susamāraddhā   so   3-   ākaṅkhamāno   ānanda  tathāgato  kappaṃ  vā
@Footnote: 1 Ma. bhante. 2 Ma. ānanda. 3 Yu. ayaṃ pāṭho natthi.
Tiṭṭheyya   kappāvasesaṃ   vāti   evampi  kho  tvaṃ  ānanda  tathāgatena
oḷārike  nimitte  kayiramāne  oḷārike  obhāse  kayiramāne nāsakkhi
paṭivijjhituṃ   na   tathāgataṃ   yāci   tiṭṭhatu   [1]-  bhagavā  kappaṃ  tiṭṭhatu
sugato    kappaṃ    bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya
hitāya    sukhāya    devamanussānanti    sace   tvaṃ   ānanda   tathāgataṃ
yāceyyāsi   dve  va  te  vācā  tathāgato  paṭikkhipeyya  atha  tatiyakaṃ
adhivāseyya tasmātihānanda tuyhevetaṃ dukkaṭaṃ tuyhevetaṃ aparaddhaṃ.
     [104]   Ekamidāhaṃ   ānanda  samayaṃ  tattheva  rājagahe  viharāmi
gotamanigrodhe  2-  .pe.  tattheva  rājagahe  viharāmi  corappapāte.
Tattheva  rājagahe  viharāmi  vebhārapasse  sattapaṇṇaguhāyaṃ  3-. Tattheva
rājagahe   viharāmi   isigilipasse   kāḷasilāyaṃ   .   tattheva  rājagahe
viharāmi   sītavane   sappasoṇḍikapabbhāre  .  tattheva  rājagahe  viharāmi
tapodārāme  .  tattheva  rājagahe  viharāmi  veḷuvane kalandakanivāpe.
Tattheva  rājagahe  viharāmi  jīvakambavane  .  tattheva  rājagahe  viharāmi
maddakucchismiṃ migadāye.
     {104.1}   Tatrāpi   kho   tāhaṃ   ānanda   āmantesiṃ  ramaṇīyaṃ
ānanda     rājagahaṃ     ramaṇīyo     gijjhakūṭo     pabbato    ramaṇīyo
gotamanigrodho     ramaṇīyo    corappapāto    ramaṇīyā    vebhārapasse
sattapaṇṇaguhā    ramaṇīyā    isigilipasse   kāḷasilā   ramaṇīyo   sītavane
sappasoṇḍikapabbhāro        ramaṇīyo       tapodārāmo       ramaṇīyo
@Footnote: 1 Ma. bhante. 2 Yu. nigordhārāme. 3 Ma. Yu. sattapaṇñīguhāyaṃ. ito paraṃ
@īdisameva.
Veḷuvanakalandakanivāpo  1-  ramaṇīyaṃ jīvakambavanaṃ ramaṇīyo maddakucchimigadāyo 2-
yassa  kassaci  ānanda  cattāro  iddhipādā  bhāvitā  bahulīkatā yānīkatā
vatthukatā  anuṭṭhitā  paricitā  susamāraddhā  so  ākaṅkhamāno  kappaṃ  vā
tiṭṭheyya kappāvasesaṃ vā.
     {104.2}  Tathāgatassa  kho  ānanda  cattāro  iddhipādā bhāvitā
bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā  paricitā  susamāraddhā  so  3-
ākaṅkhamāno  ānanda  tathāgato  kappaṃ  vā  tiṭṭheyya  kappāvasesaṃ vāti
evampi   kho  tvaṃ  ānanda  tathāgatena  oḷārike  nimitte  kayiramāne
oḷārike   obhāse  kayiramāne  nāsakkhi  paṭivijjhituṃ  na  tathāgataṃ  yāci
tiṭṭhatu   bhagavā   kappaṃ   tiṭṭhatu  sugato  kappaṃ  bahujanahitāya  bahujanasukhāya
lokānukampāya   atthāya   hitāya   sukhāya   devamanussānanti  sace  tvaṃ
ānanda  tathāgataṃ  yāceyyāsi  dve  va  te vācā tathāgato paṭikkhipeyya
atha   tatiyakaṃ  adhivāseyya  tasmātihānanda  tuyhevetaṃ  dukkaṭaṃ  tuyhevetaṃ
aparaddhaṃ.
     [105]   Ekamidāhaṃ   ānanda   samayaṃ  idheva  vesāliyaṃ  viharāmi
udene   cetiye  .  tatrāpi  kho  tāhaṃ  ānanda  āmantesiṃ  ramaṇīyā
ānanda   vesālī   ramaṇīyaṃ   udenaṃ   cetiyaṃ   yassa   kassaci   ānanda
cattāro   iddhipādā  bhāvitā  bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā
paricitā    susamāraddhā    so   ākaṅkhamāno   kappaṃ   vā   tiṭṭheyya
kappāvasesaṃ   vā   .   tathāgatassa  kho  ānanda  cattāro  iddhipādā
@Footnote: 1 Ma. Yu. veḷuvane. 2 Ma. Yu. maddakucchismiṃ. 3 Yu. ayaṃ pāṭho natthi.
Bhāvitā   bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā  paricitā  susamāraddhā
so   1-   ākaṅkhamāno   ānanda   tathāgato   kappaṃ   vā  tiṭṭheyya
kappāvasesaṃ   vāti   evampi  kho  tvaṃ  ānanda  tathāgatena  oḷārike
nimitte  kayiramāne  oḷārike  obhāse  kayiramāne  nāsakkhi  paṭivijjhituṃ
na   tathāgataṃ   yāci   tiṭṭhatu   bhagavā   kappaṃ   tiṭṭhatu   sugato   kappaṃ
bahujanahitāya    bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya
devamanussānanti   sace   tvaṃ   ānanda   tathāgataṃ   yāceyyāsi   dve
va   te   vācā   tathāgato   paṭikkhipeyya   atha   tatiyakaṃ  adhivāseyya
tasmātihānanda tuyhevetaṃ dukkaṭaṃ tuyhevetaṃ aparaddhaṃ.



             The Pali Tipitaka in Roman Character Volume 10 page 135-138. https://84000.org/tipitaka/read/roman_item.php?book=10&item=103&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=103&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=103&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=103&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=103              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]