ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [71]  Aparepi vo 1- bhikkhave satta aparihāniye dhamme desessāmi
taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho
te bhikkhū bhagavato paccassosuṃ.
     {71.1}  Bhagavā  etadavoca yāvakīvañca bhikkhave bhikkhū na kammārāmā
bhavissanti   na   kammaratā  na  kammārāmataṃ  anuyuttā  vuḍḍhiyeva  bhikkhave
bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {71.2}  Yāvakīvañca  bhikkhave  bhikkhū  na  bhassārāmā  bhavissanti na
bhassaratā    na   bhassārāmataṃ   anuyuttā   vuḍḍhiyeva   bhikkhave   bhikkhūnaṃ
pāṭikaṅkhā no parihāni.
     {71.3}   Yāvakīvañca   bhikkhave  bhikkhū  na  niddārāmā  bhavissanti
na   niddāratā   na   niddārāmataṃ  anuyuttā  vuḍḍhiyeva  bhikkhave  bhikkhūnaṃ
pāṭikaṅkhā no parihāni.
     {71.4}    Yāvakīvañca    bhikkhave    bhikkhū   na   saṅgaṇikārāmā
bhavissanti     na    saṅgaṇikāratā    na    saṅgaṇikārāmataṃ     anuyuttā
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {71.5}   Yāvakīvañca   bhikkhave   bhikkhū   na  pāpicchā  bhavissanti
na  pāpikānaṃ  icchānaṃ  vasaṃ  gatā  vuḍḍhiyeva  bhikkhave  bhikkhūnaṃ  pāṭikaṅkhā
no parihāni.
     {71.6}  Yāvakīvañca  bhikkhave  bhikkhū  na  pāpamittā  bhavissanti  na
pāpasahāyā   na  pāpasampavaṅkarā  vuḍḍhiyeva  bhikkhave  bhikkhūnaṃ  pāṭikaṅkhā
no parihāni.
     {71.7}  Yāvakīvañca  bhikkhave  bhikkhū na oramattakena visesādhigamena
antarā   vosānaṃ   āpajjissanti  vuḍḍhiyeva  bhikkhave  bhikkhūnaṃ  pāṭikaṅkhā
no parihāni.
     {71.8}   Yāvakīvañca   bhikkhave  ime  satta  aparihāniyā  dhammā
@Footnote: 1 Sī. Yu. kho. sabbattha īdisameva.
Bhikkhūsu   ṭhassanti   imesu   ca   sattasu   aparihāniyesu   dhammesu  bhikkhū
sandississanti     vuḍḍhiyeva     bhikkhave    bhikkhūnaṃ    pāṭikaṅkhā    no
parihāni.



             The Pali Tipitaka in Roman Character Volume 10 page 92-93. https://84000.org/tipitaka/read/roman_item.php?book=10&item=71&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=71&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=71&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=71&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=71              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]