ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.

page188.

[166] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato ahosi yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā ahosi . so tassa kammassa katattā upacitattā .pe. so tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati pahūtajivho ca hoti brahmassaro ca karavikabhāṇī. {166.1} So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati rājā hoti cakkavatti .pe. Rājā samāno kiṃ labhati ādeyyavāco hoti ādiyantassa 1- vacanaṃ brāhmaṇagahapatikā negamajānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogikā kumārā rājā samāno idaṃ labhati . .pe. Buddho samāno kiṃ labhati ādeyyavāco hoti ādiyantassa 1- vacanaṃ bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā buddho samāno idaṃ labhati. Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati [167] Akkosabhaṇḍanavihesakāriṃ ubbādhakaraṃ 2- bahujanappamaddanaṃ abāḷhagiraṃ so nabhaṇi pharusaṃ madhuraṃ bhaṇi susahitaṃ sakhilaṃ. @Footnote: 1 Ma. Yu. ādiyantissa. 2 Ma. ubbādhikaṃ. Yu. ubbāyikaṃ.

--------------------------------------------------------------------------------------------- page189.

Manaso piyā hadayagāminiyo vācā so erayati kaṇṇasukhā vācā suciṇṇaphalamanubhavi saggesu vedayitha 1- puññaphalaṃ viditvā so sucaritassa phalaṃ brahmassarattamidhajjhagamā jivhāssa hoti vipulā puthulā 2- ādeyyavākyavacano bhavati gihinopi ijjhati yathā bhaṇato atha ce 3- pabbajati so manujo ādiyantassa vacanaṃ janakā 4- bahuno bahuṃ subhaṇitaṃ bhaṇatoti. [168] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno samphappalāpaṃ pahāya samphappalāpā paṭivirato ahosi kālavādī bhūtavādī dhammavādī atthavādī [5]- vinayavādī nidhānavatiṃ vācaṃ bhāsitā [6]- kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ . so tassa kammassa katattā upacitattā .pe. So tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati sīhahanu hoti. {168.1} So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati rājā hoti cakkavatti .pe. rājā samāno @Footnote: 1 Ma. Yu. vedayatha. 2 Yu. thūlā. 3 Yu. cepi. 4 Ma. Yu. janatā. 5 Ma. Yu. @dhammavādī. 6 Ma. Yu. ahosi.

--------------------------------------------------------------------------------------------- page190.

Kiṃ labhati appadhaṃsiko hoti kenaci manussabhūtena paccatthikena paccāmittena rājā samāno idaṃ labhati .pe. buddho samāno kiṃ labhati appadhaṃsiko hoti abbhantarehi vā bāhirehi vā paccatthikehi paccāmittehi rāgena vā dosena vā mohena vā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ buddho samāno idaṃ labhati . etamatthaṃ bhagavā avoca . Tatthetaṃ vuccati [169] Na samphappalāpaṃ na vuccaddhatanti 1- avikiṇṇavacanabyapatho ca 2- ahosi ahitamapi 3- ca apanudi hitamapi ca bahujanasukhañca abhaṇi. Taṃ katvāna ito cuto divamupapajji sukataphalavipākamanobhosi 4- caviya punaridhāgato samāno dviduggamavaratarahanuttamalattha. Rājā hoti sudduppadhaṃsiyo manujindo manujādhipati mahānubhāvo tidivapuravarasamo bhavati suravarataroriva indo. Gandhabbāsurasakkarakkhasebhi 5- surebhi 6- @Footnote: 1 Ma. Yu. na muddhataṃ. 2 Ma. casaddo na dissati. Yu. va. 3 Yu. ahitampi ... @hitampi . 4 Ma. Yu. ...nubhosi. 5 Ma. ...yakkharakkhasebhi. 6 Yu. ...rakkhasehi @surehi.

--------------------------------------------------------------------------------------------- page191.

Na hi bhavati suppadhaṃsiyo tathatto yadi bhavati [1]- tathāvidho idha disā ca pati disā ca vidisā cāti. [170] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno micchāājīvaṃ 2- pahāya sammāājīvena jīvikaṃ kappesi tulākūṭakaṃsakūṭamānakūṭaukkoṭanavañcananikatisāviyogā 3- chedanavadhabandhanaviparāmosaālopasāhasākārā 4- paṭivirato ahosi . So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tassa aññe deve dasahi ṭhānehi adhigaṇhāti dibbena āyunā dibbena vaṇṇena dibbena yasena dibbena sukhena 5- dibbena adhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi . So tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati samadanto ca hoti susukkadāṭho ca. {170.1} So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadaṭṭhāvariyappatto sattaratanasamannāgato . tassimāni satta ratanāni bhavanti seyyathīdaṃ cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthīratanaṃ gahapatiratanaṃ pariṇāyakaratanameva sattamaṃ . Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā . so imaṃ paṭhaviṃ sāgarapariyantaṃ akhīlaṃ animittaṃ @Footnote: 1 Yu. gihī. 2 Ma. Yu. micchājīvaṃ. 3 Yu. sāciyogā. 4 Ma. ...sahasākārā. @5 Ma. dibbena sukhena dibbena yasena.

--------------------------------------------------------------------------------------------- page192.

Akaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena samena 1- abhivijiya ajjhāvasati rājā samāno kiṃ labhati suciparivāro hoti sucissa honti parivārā brāhmaṇagahapatikā negamajānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogikā kumārā rājā samāno idaṃ labhati . Sace kho pana agārasmā anāgāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke vivaṭacchado buddho samāno kiṃ labhati suciparivāro hoti sucissa honti parivārā bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā buddho samāno idaṃ labhati. Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati [171] Micchājīvañca avassaji samena vuttiṃ sucinā so janayittha dhammikena ahitamapi ca apanudi hitamapi ca bahujanasukhañca acari 2-. Sagge vedayati naro suphalāni 3- karitvā nipuṇebhi vidūbhi sabbhi 4- vaṇṇitāni tidivapuravarasamo abhiramati ratikhiḍḍāsamaṅgī. Aladdhā na 5- manussakaṃ bhavaṃ tato caviya 6- puna 7- sukataphalavipākasesakena paṭilabhati lapanajaṃ samamapi @Footnote: 1 Ma. Yu. ayaṃ na dissati. 2 Yu. ācari. 3 Ma. Yu. sukhapphalāni. 4 Yu. samabbhi. @5 Ma. laddhāna. Yu. laddhā. 6 Ma. cavitvāna. 7 Ma. punasaddo na dissati.

--------------------------------------------------------------------------------------------- page193.

Suci ca suvisuddhasusukkaṃ 1-. Taṃ veyyañjanikā samāgatā bahavo byākaṃsu nipuṇā sammatā manujā 2- sucijanaparivāragaṇo bhavati dijasamasukkasucisobhanadanto 3-. Rañño hoti bahujano suciparivāro mahatimaṃ mahimanusāsato ca pasayha na ca janapadatudanaṃ hitamapi ca bahujanasukhaṃ 4- caranti atha ce pabbajati bhavati vipāpo samaṇo samitarajo vivaṭacchado vigatadarathakilamatho imaṃpi ca paraṃpi paramaṃpi ca passati lokaṃ. Tassovādakarā bahugihī ca pabbajitā ca asuci vigarahitapanudipāpassa 5- hi sucībhi 6- parivuto bhavati malakhilakalikilesepanudebhīti 7-. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti 8-. Lakkhaṇasuttaṃ niṭṭhitaṃ sattamaṃ. ------------ @Footnote: 1 Ma. sucisusukkaṃ. Yu. suvisuddhaṃ suvisukkaṃ. 2 Yu. manujindā. 3 Yu. @dijā ... . 4 Ma. ...sukhañca. 5 Ma. garahitaṃ dhunanti pāpaṃ. Yu. vigarahitaṃ dhunanti @pāpaṃ. 6 Ma. sa hi sucībhi. Yu. sa hi suci. 7 Ma. Yu. ...panudetīti. 8 idamavoca @bhagavā .pe. abhinanduntīti ime pāṭhā na dissanti.

--------------------------------------------------------------------------------------------- page194.

Siṅgālakasuttaṃ [172] Evamme sutaṃ . ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena siṅgālako 1- gahapatiputto kālasseva vuṭṭhāya rājagahā nikkhamitvā allavattho allakeso pañjaliko puthuddisā namassati puratthimaṃ disaṃ dakkhiṇaṃ disaṃ pacchimaṃ disaṃ uttaraṃ disaṃ heṭṭhimaṃ disaṃ uparimaṃ disaṃ. [173] Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi . addasā kho bhagavā siṅgālakaṃ gahapatiputtaṃ kālasseva vuṭṭhāya rājagahā nikkhamitvā allavatthaṃ allakesaṃ pañjalikaṃ puthuddisā namassantaṃ puratthimaṃ disaṃ dakkhiṇaṃ disaṃ pacchimaṃ disaṃ uttaraṃ disaṃ heṭṭhimaṃ disaṃ uparimaṃ disaṃ disvāna 2- siṅgālakaṃ gahapatiputtaṃ etadavoca kinnu 3- tvaṃ gahapatiputta kālasseva vuṭṭhāya rājagahā nikkhamitvā allavattho allakeso pañjaliko puthuddisā namassasi puratthimaṃ disaṃ .pe. uparimaṃ disanti . pitā mama 4- bhante kālaṃ karonto evaṃ 5- avaca disā tāta namasseyyāsīti so kho ahaṃ bhante pitu vacanaṃ sakkaronto garukaronto 6- mānento pūjento kālasseva vuṭṭhāya rājagahā nikkhamitvā allavattho allakeso pañjaliko puthuddisā namassāmi puratthimaṃ disaṃ .pe. @Footnote: 1 sigālakotipi pāṭho. 2 Ma. Yu. disvā. 3 Ma. kiṃ nu kho. 4 Ma. Yu. maṃ. @5 Yu. ayaṃ na dissati. 6 Ma. garuṃ karonto.

--------------------------------------------------------------------------------------------- page195.

Uparimaṃ disanti . na kho gahapatiputta ariyassa vinaye evaṃ cha disā namassitabbāti . yathākathaṃ pana bhante ariyassa vinaye cha disā namassitabbā sādhu me bhante bhagavā tathā dhammaṃ desetu yathā ariyassa vinaye cha disā namassitabbāti. [174] Tenahi gahapatiputta suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhanteti kho siṅgālako gahapatiputto bhagavato paccassosi . bhagavā etadavoca yato kho gahapatiputta ariyasāvakassa cattāro kammakkilesā pahīnā honti catūhi 1- ṭhānehi pāpakammaṃ na karoti cha ca bhogānaṃ apāyamukhāni na sevati so evaṃ cuddasapāpakāpagato chadisāpaṭicchādī hoti 2- ubholokavijayāya paṭipanno hoti tassa ayañceva loko āraddho hoti paro ca loko. So 3- kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. {174.1} Katamassa cattāro kammakkilesā pahīnā honti . Pāṇātipāto kho gahapatiputta kammakkileso adinnādānaṃ kammakkileso kāmesu micchācāro kammakkileso musāvādo kammakkileso imassa cattāro kammakkilesā pahīnā hontīti . idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā [175] Pāṇātipāto adinnādānaṃ musāvādo pavuccati 4- paradāragamanañceva na pasaṃsanti 5- paṇḍitāti. [176] Katamehi catūhi ṭhānehi pāpakammaṃ na karoti chandāgatiṃ @Footnote: 1 Ma. Yu. catuhi ca. 2 Ma. Yu. ayaṃ na dissati. 3 Yu. ayaṃ na dissati. @4 Ma. Yu. musāvādo ca vuccati. 5 Ma. Yu. nappasaṃsanti.

--------------------------------------------------------------------------------------------- page196.

Gacchanto pāpakammaṃ karoti dosāgatiṃ gacchanto pāpakammaṃ karoti mohāgatiṃ gacchanto pāpakammaṃ karoti bhayāgatiṃ gacchanto pāpakammaṃ karoti . yato kho gahapatiputta ariyasāvako neva chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati . imehi catūhi ṭhānehi pāpakammaṃ na karotīti . idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā [177] Chandā dosā bhayā mohā yo dhammaṃ ativattati nihīyati tassa yaso 1- kāḷapakkheva candimā chandā dosā bhayā mohā yo dhammaṃ nātivattati āpūrati tassa yaso 1- sukkapakkheva candimāti. [178] Katamāni cha bhogānaṃ apāyamukhāni na sevati . Surāmerayamajjapamādaṭṭhānānuyogo kho gahapatiputta bhogānaṃ apāyamukhaṃ vikālavisikhācariyānuyogo bhogānaṃ apāyamukhaṃ samajjābhicaraṇaṃ bhogānaṃ apāyamukhaṃ jūtappamādaṭṭhānānuyogo bhogānaṃ apāyamukhaṃ pāpamittānuyogo bhogānaṃ apāyamukhaṃ ālassānuyogo bhogānaṃ apāyamukhaṃ. [179] Cha khome gahapatiputta ādīnavā surāmerayamajjapamādaṭ- ṭhānānuyoge sandiṭṭhikā dhanajāni 2- kalahappavaḍḍhanī rogānaṃ āyatanaṃ akittisañjananī hirikopinaniddaṃsanī paññāya dubbalīkaraṇītveva chaṭṭhaṃ padaṃ bhavati . ime kho gahapatiputta cha ādīnavā surāmerayamajja- pamādaṭṭhānānuyoge. @Footnote: 1 Ma. yaso tassa. 2 Yu. dhanañjāni.

--------------------------------------------------------------------------------------------- page197.

[180] Cha khome gahapatiputta ādīnavā vikālavisikhācariyānuyoge attāpissa agutto arakkhito hoti puttadāropissa agutto arakkhito hoti sāpateyyaṃpissa aguttaṃ arakkhitaṃ hoti saṅkiyo ca hoti tesu tesu 1- ṭhānesu abhūtavacanañca tasmiṃ rūhati bahūnañca dukkhadhammānaṃ purakkhito 2- hoti . ime kho gahapatiputta cha ādīnavā vikālavisikhācariyānuyoge. [181] Cha khome gahapatiputta ādīnavā samajjābhicaraṇe kva 3- naccaṃ kva gītaṃ kva vāditaṃ kva akkhānaṃ kva pāṇissaraṃ kva kumbhathūnanti. Ime kho gahapatiputta cha ādīnavā samajjābhicaraṇe. [182] Cha khome gahapatiputta ādīnavā jūtappamādaṭṭhānānuyoge jayaṃ veraṃ pasavati jino vittamanusocati 4- sandiṭṭhikā dhanajāni sabhāgatassa vacanaṃ na rūhati mittāmaccānaṃ paribhūto hoti āvāhavivāhakānaṃ appatthito hoti akkhadhutto [5]- purisapuggalo nālaṃ dārabharaṇāyāti 6- . ime kho gahapatiputta cha ādīnavā jūtappamādaṭṭhānānuyoge. [183] Cha khome gahapatiputta ādīnavā pāpamittānuyoge ye dhuttā ye soṇḍā ye pipāsā ye nekatikā ye vañcanikā ye sāhasikā tyāssa mittā honti te sahāyā . ime kho gahapatiputta cha ādīnavā pāpamittānuyoge. [184] Cha khome gahapatiputta ādīnavā ālassānuyoge atisītanti @Footnote: 1 Ma. Yu. pāpakesu. 2 Yu. purakkhato. 3 Sī. Yu. sabbavāresu kuvaṃ. 4 Yu. @cittamanusocati. 5 Ma. ayaṃ. 6 Yu. dārābharaṇāyāti.

--------------------------------------------------------------------------------------------- page198.

Kammaṃ na karoti atiuṇhanti kammaṃ na karoti atisāyanti kammaṃ na karoti atipātoti kammaṃ na karoti aticchātosmīti kammaṃ na karoti atipipāsitosmīti 1- kammaṃ na karoti tassa evaṃ kiccāpadesabahulassa viharato anuppannā ceva bhogā nuppajjanti uppannā ca bhogā parikkhayaṃ gacchanti . ime kho gahapatiputta cha ādīnavā ālassānuyogeti . idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā [185] Hoti pānasakhā nāma hoti sammiyasammiyo yo ca atthesu jātesu sahāyo hoti so sakhā. Ussūraseyyā paradārasevanā verappasaṅgo 2- ca anatthatā ca pāpā ca mittā sukadariyatā ca ete cha ṭhānā purisaṃ dhaṃsayanti. Pāpamitto pāpasakho pāpaācāragocaro 3- asmā lokā paramhā ca ubhayā dhaṃsate naro. Akkhitthiyo vāruṇī naccagītaṃ divāsoppaṃ pāricariyā akāle 4- pāpā ca mittā sukadariyatā ca ete cha ṭhānā purisaṃ dhaṃsayanti. Akkhehi dibbanti suraṃ pivanti @Footnote: 1 Ma. Yu. atidhātosmīti. 2 Ma. verappasavo. 3 Yu. pāpacāragocaro. 4 Yu. akālaṃ.

--------------------------------------------------------------------------------------------- page199.

Yantitthiyo pāṇasamā paresaṃ nihīnasevī na ca vuḍḍhisevī 1- nihīyati 2- kāḷapakkheva candimā 3- yo vāruṇi adhano abhicchano 4- pipāsosi atthapāgato 5- udakamiva iṇaṃ vigāhati ākulaṃ 6- kāhati 7- khippamattano. Na divāsuppasīlena rattinuṭṭhānadessinā 8- niccaṃ mattena soṇḍena sakkā āvasituṃ gharaṃ. Atisītaṃ atiuṇhaṃ atisāyamidaṃ ahu iti vissaṭṭhakammante 9- atthā accenti māṇave. Yo ca sītañca uṇhañca tiṇā bhiyyo na maññati karaṃ purisakiccāni so sukhā 10- na vihāyatīti. [186] Cattārome gahapatiputta amittā mittappaṭirūpakā veditabbā aññadatthuharo amitto mittappaṭirūpako veditabbo vacīparamo amitto mittappaṭirūpako veditabbo anuppiyabhāṇī amitto mittappaṭirūpako veditabbo apāyasahāyo amitto mittappaṭirūpako veditabbo. [187] Catūhi kho gahapatiputta ṭhānehi aññadatthuharo amitto mittappaṭirūpako veditabbo aññadatthuharo hoti appena bahumicchati @Footnote: 1 Ma. Yu. vuddhasevī. 2 Ma. nihīyate. 3 Ma. cando. 4 Ma. Yu. yo vāruṇī addhano @akiñcano 5 Ma. pipāso pivaṃ papāgato. Yu. pipāso pibampapāgato. 6 Yu. akulaṃ. @7 Ma. akulaṃ kāhiti. 8 Yu. ...dassinā. 9 Yu. vissaṭṭhakammanto. 10 Ma. sukhaṃ.

--------------------------------------------------------------------------------------------- page200.

Bhayassa kiccaṃ na 1- karoti sevati atthakāraṇā . imehi kho gahapatiputta catūhi ṭhānehi aññadatthuharo amitto mittappaṭirūpako veditabbo. [188] Catūhi kho gahapatiputta ṭhānehi vacīparamo amitto mittappaṭirūpako veditabbo atītena paṭisantharati anāgatena paṭisantharati niratthakena saṅgaṇhāti paccuppannesu kiccesu byasanaṃ dasseti . Imehi kho gahapatiputta catūhi ṭhānehi vacīparamo amitto mittappaṭirūpako veditabbo. [189] Catūhi kho gahapatiputta ṭhānehi anuppiyabhāṇī amitto mittappaṭirūpako veditabbo pāpakammaṃpissa 2- anujānāti kalyāṇaṃpissa anujānāti 3- sammukhassa 4- vaṇṇaṃ bhāsati parammukhassa 4- avaṇṇaṃ bhāsati . imehi kho gahapatiputta catūhi ṭhānehi anuppiyabhāṇī amitto mittappaṭirūpako veditabbo. [190] Catūhi kho gahapatiputta ṭhānehi apāyasahāyo amitto mittappaṭirūpako veditabbo surāmerayamajjapamādaṭṭhānānuyoge sahāyo hoti vikālavisikhācariyānuyoge sahāyo hoti samajjābhicaraṇe sahāyo hoti jūtappamādaṭṭhānānuyoge sahāyo hoti . imehi kho gahapatiputta catūhi ṭhānehi apāyasahāyo amitto mittappaṭirūpako veditabbo 5-. Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā @Footnote: 1 Ma. Yu. nasaddo na dissati. 2 Ma. Yu. pāpakaṃpissa. 3 Yu. nānujānāti. @4 Yu. ...mukhāssa. 5 Ma. Yu. veditabboti.

--------------------------------------------------------------------------------------------- page201.

[191] Aññadatthuharo mitto yo ca mitto vacīparamo 1- anuppiyañca yo āhu 2- apāyesu ca yo sakhā ete amitte cattāro iti viññāya paṇḍito ārakā parivajjeyya maggaṃ paṭibhayaṃ yathāti. [192] Cattārome gahapatiputta mittā suhadā veditabbā upakārako mitto suhado veditabbo samānasukhadukkho mitto suhado veditabbo atthakkhāyī mitto suhado veditabbo anukampako mitto suhado veditabbo. [193] Catūhi kho gahapatiputta ṭhānehi upakārako mitto suhado veditabbo pamattaṃ rakkhati pamattassa sāpateyyaṃ rakkhati bhītassa paṭisaraṇaṃ hoti uppannesu kiccesu karaṇīyesu taddiguṇaṃ bhogaṃ anuppadeti 3- . imehi kho gahapatiputta catūhi ṭhānehi upakārako mitto suhado veditabbo. [194] Catūhi kho gahapatiputta ṭhānehi samānasukhadukkho mitto suhado veditabbo guyhamassa ācikkhati guyhamassa pariguyhati 4- āpadāsu na vijahati jīvitaṃpissa atthāya pariccattaṃ hoti . Imehi kho gahapatiputta catūhi ṭhānehi samānasukhadukkho mitto suhado veditabbo. [195] Catūhi kho gahapatiputta ṭhānehi atthakkhāyī mitto suhado veditabbo pāpā nivāreti kalyāṇe niveseti assutaṃ sāveti @Footnote: 1 Ma. Yu. vacīparo. 2 Ma. Yu. āha. 3 Yu. anuppādeti. 4 Ma. Yu. parigūhati.

--------------------------------------------------------------------------------------------- page202.

Saggassa maggaṃ ācikkhati . imehi kho gahapatiputta catūhi ṭhānehi atthakkhāyī mitto suhado veditabbo. [196] Catūhi kho gahapatiputta ṭhānehi anukampako mitto suhado veditabbo abhavenassa na nandati bhavenassa nandati avaṇṇaṃ bhaṇamānaṃ nivāreti vaṇṇaṃ bhaṇamānaṃ pasaṃsati . imehi kho gahapatiputta catūhi ṭhānehi anukampako mitto suhado veditabboti . idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā [197] Upakāro ca yo mitto sukhadukkho ca yo sakhā 1- atthakkhāyī ca yo mitto yo ca mittānukampako. Etepi mitte cattāro iti viññāya paṇḍito sakkaccaṃ payirupāseyya mātā puttaṃva orasaṃ. Paṇḍito sīlasampanno jalaṃ aggīva bhāsati bhoge saṃharamānassa bhamarasseva irīyato. Bhogā sannicayaṃ yanti vammikovūpacīyati evaṃ bhoge samāharitvā 2- alamatto kule gihī 3-. Catudhā vibhaje bhoge save mittāni ganthati ekena bhoge bhuñjeyya dvīhi kammaṃ payojaye catutthañca nidhāpeyya āpadāsu bhavissatīti. [198] Kathañca gahapatiputta ariyasāvako chadisāpaṭicchādī hoti . @Footnote: 1 Ma. sukhe dukkhe ca yo sakhā. Yu. yo ca mitto sukhe dukkhe. 2 Ma. samāhatvā. @Yu. samāhantvā. 3 alamattho kule gihi.

--------------------------------------------------------------------------------------------- page203.

Cha imā 1- gahapatiputta disā veditabbā puratthimā disā mātāpitaro veditabbā dakkhiṇā disā ācariyā veditabbā pacchimā disā puttadārā veditabbā uttarā disā mittāmaccā veditabbā heṭṭhimā disā dāsakammakarā veditabbā uparimā disā samaṇabrāhmaṇā veditabbā. [199] Pañcahi kho gahapatiputta ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhātabbā bhato nesaṃ bharissāmi kiccaṃ nesaṃ karissāmi kulavaṃsaṃ ṭhapessāmi dāyajjaṃ paṭipajjāmi athavā pana 2- petānaṃ kālakatānaṃ dakkhiṇaṃ anuppadassāmīti . imehi kho gahapatiputta pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā pañcahi kho 3- ṭhānehi puttaṃ anukampanti pāpā nivārenti kalyāṇe nivesenti sippaṃ sikkhāpenti paṭirūpena dārena saññojenti samaye dāyajjaṃ niyyādenti . imehi kho gahapatiputta pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā imehi pañcahi ṭhānehi puttaṃ anukampanti evamassa esā puratthimā disā paṭicchannā hoti khemā appaṭibhayā. [200] Pañcahi kho gahapatiputta ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhātabbā uṭṭhānena upaṭṭhānena sussusāya 4- pāricariyāya sakkaccaṃ sippaṃ paṭiggahaṇena . imehi kho gahapatiputta pañcahi ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhitā @Footnote: 1 Yu. chayimā . 2 Yu. atha ca pana . 3 Ma. Yu. khosaddo na dissati. @4 Yu. sussūsāya.

--------------------------------------------------------------------------------------------- page204.

Pañcahi ṭhānehi antevāsiṃ anukampanti suvinītaṃ vinenti sugahitaṃ gāhāpenti sabbasippesu taṃ 1- samakkhāyino bhavanti mittāmaccesu paṭivedenti 2- disāsu parittāṇaṃ karonti . imehi kho gahapatiputta pañcahi ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhitā imehi pañcahi ṭhānehi antevāsiṃ anukampanti evamassa esā dakkhiṇā disā paṭicchannā hoti khemā appaṭibhayā. [201] Pañcahi kho gahapatiputta ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhātabbā sammānanāya avimānanāya 3- anaticariyāya issariyavossaggena alaṅkārānuppadānena . imehi kho gahapatiputta pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā pañcahi ṭhānehi sāmikaṃ anukampanti 4- susaṃvihitakammantā ca hoti susaṅgahitaparijanā 5- ca anaticārinī ca sambhatañca anurakkhati dakkhā ca hoti analasā sabbakiccesu. Imehi kho gahapatiputta pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā imehi pañcahi ṭhānehi sāmikaṃ anukampanti 4- evamassa esā pacchimā disā paṭicchannā hoti khemā appaṭibhayā.


             The Pali Tipitaka in Roman Character Volume 11 page 188-204. https://84000.org/tipitaka/read/roman_item.php?book=11&item=166&items=36&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=166&items=36&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=166&items=36&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=166&items=36&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=166              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]