ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [3]  Na  hi  pana  me  bhante  bhagavā  aggaññaṃ  paññapetīti  1-.
Api   nu   tāhaṃ   sunakkhatta   evaṃ   avacaṃ   ehi  tvaṃ  sunakkhatta  mamaṃ
uddissa   viharāhi   ahante   aggaññaṃ   paññapessāmīti   .  no  hetaṃ
bhante  .  tvaṃ  vā  pana  maṃ  evaṃ  avaca  ahaṃ  bhante  bhagavantaṃ uddissa
viharissāmi    bhagavā   me   aggaññaṃ   paññapessatīti   .   no   hetaṃ
bhante  .  iti  kira  sunakkhatta  nevāhantaṃ  vadāmi  ehi  tvaṃ  sunakkhatta
mamaṃ    uddissa    viharāhi    ahante   aggaññaṃ   paññapessāmīti   napi
kira   maṃ   tvaṃ   vadesi   ahaṃ   bhante   bhagavantaṃ   uddissa  viharissāmi
bhagavā    me    aggaññaṃ    paññapessatīti    evaṃ   sante   moghapurisa
ko   santo   kaṃ   paccācikkhasi  .  taṃ  kiṃ  maññasi  sunakkhatta  paññatte
vā   aggaññe   apaññatte   vā   aggaññe  yassatthāya  mayā  dhammo
desito   so   niyyāti   takkarassa   sammādukkhakkhayāyāti  .  paññatte
vā   bhante   aggaññe  apaññatte  vā  aggaññe  yassatthāya  bhagavatā
dhammo   desito   so   niyyāti   takkarassa   sammādukkhakkhayāyāti  .
Iti    kira   sunakkhatta   paññatte   vā   aggaññe   apaññatte   vā
aggaññe   yassatthāya   mayā   dhammo  desito  so  niyyāti  takkarassa
sammādukkhakkhayāyāti    .    tatra   sunakkhatta   kiṃ   aggaññaṃ   paññattaṃ
@Footnote: 1 Po. Yu. paññāpetīti.

--------------------------------------------------------------------------------------------- page5.

Karissati passa moghapurisa yāvañca te idaṃ aparaddhanti 1-. {3.1} Anekapariyāyena kho te sunakkhatta mama vaṇṇo bhāsito vajjigāme itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti iti kho te sunakkhatta anekapariyāyena mama vaṇṇo bhāsito vajjigāme . anekapariyāyena kho te sunakkhatta dhammassa vaṇṇo bhāsito vajjigāme svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti iti kho te sunakkhatta anekapariyāyena dhammassa vaṇṇo bhāsito vajjigāme. {3.2} Anekapariyāyena kho te sunakkhatta saṅghassa vaṇṇo bhāsito vajjigāme supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti iti kho te sunakkhatta anekapariyāyena saṅghassa vaṇṇo bhāsito vajjigāme . ārocayāmi kho te sunakkhatta paṭivedayāmi kho te sunakkhatta bhavissanti kho te sunakkhatta vattāro no visahi sunakkhatto licchaviputto samaṇe gotame brahmacariyaṃ carituṃ so @Footnote: 1 Sī. Ma. Yu. itisaddo na dissati.

--------------------------------------------------------------------------------------------- page6.

Avisahanto sikkhaṃ paccakkhāya hīnāyāvattoti iti kho te sunakkhatta bhavissanti vattāroti . evaṃpi kho bhaggava sunakkhatto licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā yathā taṃ āpāyiko nerayiko.


             The Pali Tipitaka in Roman Character Volume 11 page 4-6. https://84000.org/tipitaka/read/roman_item.php?book=11&item=3&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=3&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=3&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=3&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=3              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]