ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [36]  Athakho  bhikkhave  rājā  khattiyo  muddhāvasitto uṭṭhāyāsanā
ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   vāmena   hatthena   bhiṅgāraṃ  gahetvā
dakkhiṇena    hatthena   cakkaratanaṃ   abbhukkiri   pavattatu   bhavaṃ   cakkaratanaṃ
abhivijinātu bhavaṃ cakkaratananti.
     {36.1}  Athakho  taṃ  bhikkhave  cakkaratanaṃ  puratthimaṃ disaṃ pavatti 2-.
Anvadeva  rājā  cakkavatti  saddhiṃ  caturaṅginiyā  senāya . Yasmiṃ kho pana
bhikkhave   padese   cakkaratanaṃ   patiṭṭhāsi  tattha  rājā  cakkavatti  vāsaṃ
upagacchi   3-   saddhiṃ  caturaṅginiyā  senāya  .  ye  kho  pana  bhikkhave
puratthimāya   disāya   paṭirājāno  te  rājānaṃ  cakkavattiṃ  upasaṅkamitvā
evamāhaṃsu  ehi  kho  mahārāja  svāgataṃ  4- mahārāja sakante mahārāja
anusāsa   mahārājāti   .   rājā   cakkavatti   evamāha   pāṇo  na
hantabbo   adinnaṃ   nādātabbaṃ   kāmesu   micchā   na  caritabbā  musā
na    bhāsitabbā    majjaṃ   na   pātabbaṃ   yathābhuttañca   bhuñjathāti  .
@Footnote: 1 Ma. disvāna .  2 pavattatītipi pāṭho .  3 upagañchīti vā pāṭho .  4 Ma. svāgataṃ
@te. Yu. sāgataṃ.

--------------------------------------------------------------------------------------------- page67.

Ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyantā ahesuṃ. {36.2} Athakho taṃ bhikkhave cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogahetvā 1- paccuttaritvā dakkhiṇaṃ samuddaṃ ajjhogahetvā paccuttaritvā pacchimaṃ 2- disaṃ pavatti . anvadeva rājā cakkavatti saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana bhikkhave padese [3]- cakkaratanaṃ patiṭṭhāsi tattha rājā cakkavatti vāsaṃ upagacchi saddhiṃ caturaṅginiyā senāya . ye kho pana bhikkhave pacchimāya disāya paṭirājāno te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu ehi kho mahārāja svāgataṃ mahārāja sakante mahārāja anusāsa mahārājāti . rājā cakkavatti evamāha pāṇo na hantabbo adinnaṃ nādātabbaṃ kāmesu micchā na caritabbā musā na bhāsitabbā majjaṃ na pātabbaṃ yathābhuttañca bhuñjathāti . ye kho pana bhikkhave pacchimāya disāya paṭirājāno te rañño cakkavattissa anuyantā ahesuṃ. {36.3} Athakho taṃ bhikkhave cakkaratanaṃ pacchimaṃ samuddaṃ ajjhogahetvā paccuttaritvā uttaraṃ disaṃ pavatti . anvadeva rājā cakkavatti saddhiṃ caturaṅginiyā senāya . yasmiṃ kho pana bhikkhave padese [3]- cakkaratanaṃ patiṭṭhāsi tattha rājā cakkavatti vāsaṃ upagacchi saddhiṃ caturaṅginiyā senāya . ye kho pana bhikkhave uttarāya disāya paṭirājāno te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu ehi kho mahārāja svāgataṃ @Footnote: 1 Ma. ajjhogāhetvā . 2 Ma. Yu. samuddaṃ ... pacchimanti ime pāṭhā natthi. @3 Ma. dibbaṃ.

--------------------------------------------------------------------------------------------- page68.

Mahārāja sakante mahārāja anusāsa mahārājāti . rājā cakkavatti evamāha pāṇo na hantabbo adinnaṃ nādātabbaṃ kāmesu micchā na caritabbā musā na bhāsitabbā majjaṃ na pātabbaṃ yathābhuttañca bhuñjathāti . ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakkavattissa anuyantā ahesuṃ. {36.4} Athakho taṃ bhikkhave cakkaratanaṃ samuddapariyantaṃ paṭhaviṃ abhivijinitvā tameva rājadhāniṃ paccuggantvā 1- rañño cakkavattissa antepuradvāre atthakaraṇapamukhe akkhāhataṃ maññe aṭṭhāsi rañño cakkavattissa antepuraṃ upasobhayamānaṃ.


             The Pali Tipitaka in Roman Character Volume 11 page 66-68. https://84000.org/tipitaka/read/roman_item.php?book=11&item=36&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=36&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=36&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=36&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=36              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]