ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [252]   Bhagavā   etadavoca   pubbeva   me  bhikkhave  sambodhā
anabhisambuddhassa  bodhisattasseva  sato  etadahosi  yannūnāhaṃ  dvedhā  1-
katvā   dvedhā   katvā  vitakke  vihareyyanti  so  kho  ahaṃ  bhikkhave
yo  cāyaṃ  kāmavitakko  yo  ca  byāpādavitakko  yo  ca  vihiṃsāvitakko
imaṃ  ekaṃ  bhāgamakāsiṃ  yo  cāyaṃ nekkhammavitakko yo ca abyāpādavitakko
yo ca avihiṃsāvitakko imaṃ dutiyaṃ bhāgamakāsiṃ.
     {252.1}   Tassa   mayhaṃ  bhikkhave  evaṃ  appamattassa  ātāpino
pahitattassa   viharato   uppajjati   kāmavitakko   so   evaṃ   pajānāmi
uppanno  kho  me  ayaṃ  kāmavitakko so ca kho attabyābādhāyapi saṃvattati
parabyābādhāyapi   saṃvattati   ubhayabyābādhāyapi   saṃvattati   paññānirodhiko
vighātapakkhiko     anibbānasaṃvattaniko     attabyābādhāya     saṃvattatītipi
me    bhikkhave    paṭisañcikkhato    abbhatthaṃ    gacchati    parabyābādhāya
saṃvattatītipi  me  bhikkhave  paṭisañcikkhato  abbhatthaṃ  gacchati  ubhayabyābādhāya
saṃvattatītipi       me       bhikkhave       paṭisañcikkhato      abbhatthaṃ
@Footnote: 1 Sī. Yu. dvidhāti pāṭho dissati.
Gacchati      paññānirodhiko      vighātapakkhiko     anibbānasaṃvattanikotipi
me   bhikkhave   paṭisañcikkhato   abbhatthaṃ   gacchati   .   so   kho  ahaṃ
bhikkhave  uppannuppannaṃ  kāmavitakkaṃ  pajjahameva  vinodanameva 1- byantameva
naṃ akāsiṃ.
     {252.2}   Tassa   mayhaṃ  bhikkhave  evaṃ  appamattassa  ātāpino
pahitattassa    viharato   uppajjati   byāpādavitakko   .pe.   uppajjati
vihiṃsāvitakko  so  evaṃ  pajānāmi  uppanno  kho  me ayaṃ vihiṃsāvitakko
so   ca   kho   attabyābādhāyapi   saṃvattati   parabyābādhāyapi  saṃvattati
ubhayabyābādhāyapi       saṃvattati      paññānirodhiko      vighātapakkhiko
anibbānasaṃvattaniko     attabyābādhāya    saṃvattatītipi    me    bhikkhave
paṭisañcikkhato    abbhatthaṃ    gacchati    parabyābādhāya   saṃvattatītipi   me
bhikkhave      paṭisañcikkhato     abbhatthaṃ     gacchati     ubhayabyābādhāya
saṃvattatītipi     me     bhikkhave     paṭisañcikkhato    abbhatthaṃ    gacchati
paññānirodhiko    vighātapakkhiko    anibbānasaṃvattanikotipi   me   bhikkhave
paṭisañcikkhato  abbhatthaṃ  gacchati  .  so  kho  ahaṃ  bhikkhave  uppannuppannaṃ
vihiṃsāvitakkaṃ pajjahameva vinodanameva byantameva naṃ akāsiṃ.
     {252.3}  Yaññadeva  bhikkhave  bhikkhu  bahulamanuvitakketi  anuvicāreti
tathā tathā nati hoti cetaso. Kāmavitakkaṃ ce bhikkhave bhikkhu bahulamanuvitakketi
anuvicāreti    pahāsi   nekkhammavitakkaṃ   kāmavitakkaṃ   bahulamakāsi   tassa
@Footnote: 1 Sī. Yu. pajjahāmeva vinodemeva iti ime pāṭhā dissanti. pajjahimeva
@vinodanimevāti amhākaṃ ruci.
Taṃ   kāmavitakkāya   cittaṃ   namati   .   byāpādavitakkaṃ   ce   bhikkhave
bhikkhu  ...  .  vihiṃsāvitakkaṃ ce bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti
pahāsi     avihiṃsāvitakkaṃ     vihiṃsāvitakkaṃ     bahulamakāsi    tassa    taṃ
vihiṃsāvitakkāya   cittaṃ   namati  .  seyyathāpi  bhikkhave  vassānaṃ  pacchime
māse  saradasamaye  kiṭṭhasambādhe  gopālako  gāvo  rakkheyya so [1]-
gāvo   tato  tato  daṇḍena  ākoṭṭeyya  paṭikoṭṭeyya  sanniruddheyya
sannivāreyya.
     {252.4}  Taṃ  kissa  hetu  .  passati  hi  so bhikkhave gopālako
tatonidānaṃ   vadhaṃ  vā  bandhaṃ  vā  jāniṃ  vā  garahaṃ  vā  evameva  kho
ahaṃ   bhikkhave   addasaṃ   akusalānaṃ  dhammānaṃ  ādīnavaṃ  okāraṃ  saṅkilesaṃ
kusalānaṃ    dhammānaṃ   nekkhamme   ānisaṃsaṃ   vodānapakkhaṃ   tassa   mayhaṃ
bhikkhave   evaṃ   appamattassa  ātāpino  pahitattassa  viharato  uppajjati
nekkhammavitakko   so   evaṃ   pajānāmi   uppanno   kho   me   ayaṃ
nekkhammavitakko   so   ca   kho   neva   attabyābādhāya  saṃvattati  na
parabyābādhāya   saṃvattati   na   ubhayabyābādhāya   saṃvattati  paññāvuḍḍhiko
avighātapakkhiko     nibbānasaṃvattaniko     rattiñcepi     naṃ     bhikkhave
anuvitakkeyyaṃ anuvicāreyyaṃ neva tatonidānaṃ bhayaṃ samanupassāmi.
     {252.5}  Divasañcepi  naṃ  bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ neva
tatonidānaṃ  bhayaṃ  samanupassāmi  .  rattindivañcepi  naṃ bhikkhave anuvitakkeyyaṃ
anuvicāreyyaṃ  neva  tatonidānaṃ  bhayaṃ  samanupassāmi . Apica kho me aticiraṃ
anuvitakkayato    anuvicārayato    kāyo    kilameyya   kāye   kilante
@Footnote: 1 Ma. Yu. tā.
Cittaṃ  ohaññeyya  1-  ohate  citte  ārā  cittaṃ  samādhimhāti  so
kho  ahaṃ  bhikkhave  ajjhattameva  cittaṃ  saṇṭhapemi  sannisīdemi  2- ekodiṃ
karomi  samādahāmi  taṃ  kissa  hetu  mā  me  cittaṃ ugghāṭīti 3-. Tassa
mayhaṃ   bhikkhave   evaṃ   appamattassa   ātāpino   pahitattassa  viharato
uppajjati     abyāpādavitakko    .pe.    uppajjati    avihiṃsāvitakko
so  evaṃ  pajānāmi  uppanno  kho  me  ayaṃ  avihiṃsāvitakko so ca kho
neva    attabyābādhāya   saṃvattati   na   parabyābādhāya   saṃvattati   na
ubhayabyābādhāya       saṃvattati       paññāvuḍḍhiko      avighātapakkhiko
nibbānasaṃvattaniko      rattiñcepi     naṃ     bhikkhave     anuvitakkeyyaṃ
anuvicāreyyaṃ neva tatonidānaṃ bhayaṃ samanupassāmi.
     {252.6}   Divasañcepi   naṃ  bhikkhave  anuvitakkeyyaṃ  anuvicāreyyaṃ
neva   tatonidānaṃ   bhayaṃ   samanupassāmi   .  rattindivañcepi  naṃ  bhikkhave
anuvitakkeyyaṃ   anuvicāreyyaṃ   neva   tatonidānaṃ   bhayaṃ  samanupassāmi .
Apica   kho   me  aticiraṃ  anuvitakkayato  anuvicārayato  kāyo  kilameyya
kāye   kilante   cittaṃ   ohaññeyya   ohate   citte  ārā  cittaṃ
samādhimhāti   so   kho   ahaṃ   bhikkhave   ajjhattameva  cittaṃ  saṇṭhapemi
sannisīdemi  ekodiṃ  karomi  samādahāmi  taṃ  kissa  hetu  mā  me  cittaṃ
ugghāṭīti.
     {252.7}  Yaññadeva  bhikkhave  bhikkhu  bahulamanuvitakketi  anuvicāreti
tathā  tathā  nati  hoti  cetaso  .  nekkhammavitakkaṃ  ce  bhikkhave  bhikkhu
bahulamanuvitakketi anuvicāreti
@Footnote: 1 Sī. Yu. ūhaññeyya. 2 Ma. Yu. sannisādemi. 3 Sī. Yu. ūhanīti.
Pahāsi  kāmavitakkaṃ  nekkhammavitakkaṃ  bahulamakāsi  tassa  taṃ nekkhammavitakkāya
cittaṃ  namati  .  abyāpādavitakkaṃ  ce  bhikkhave bhikkhu .... Avihiṃsāvitakkaṃ
ce   bhikkhave   bhikkhu  bahulamanuvitakketi  anuvicāreti  pahāsi  vihiṃsāvitakkaṃ
avihiṃsāvitakkaṃ   bahulamakāsi   tassa   taṃ  avihiṃsāvitakkāya  cittaṃ  namati .
Seyyathāpi  bhikkhave  gimhānaṃ  pacchime  māse sabbapassesu gāmantasambhavesu
gopālako   gāvo  rakkheyya  tassa  rukkhamūlagatassa  vā  abbhokāsagatassa
vā  satikaraṇīyameva  hoti etā gāvoti evameva kho bhikkhave satikaraṇīyameva
ahosi ete dhammāti.



             The Pali Tipitaka in Roman Character Volume 12 page 232-236. https://84000.org/tipitaka/read/roman_item.php?book=12&item=252&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=252&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=252&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=252&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=252              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]