ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [684]  Katamā  ca  bhikkhu  paṭhavīdhātu  .  paṭhavīdhātu siyā ajjhattikā
siyā   bāhirā   .   katamā   ca   bhikkhu  ajjhattikā  paṭhavīdhātu  .  yaṃ
ajjhattaṃ    paccattaṃ    kakkhalaṃ    kharigataṃ   upādinnaṃ   seyyathīdaṃ   kesā
lomā   nakhā   dantā  taco  maṃsaṃ  nahārū  aṭṭhī  aṭṭhimiñjaṃ  vakkaṃ  hadayaṃ
yakanaṃ   kilomakaṃ   pihakaṃ   papphāsaṃ  antaṃ  antaguṇaṃ  udariyaṃ  karīsaṃ  yaṃ  vā
panaññampi    kiñci    ajjhattaṃ    paccattaṃ    kakkhalaṃ   kharigataṃ   upādinnaṃ
ayaṃ   vuccati   bhikkhu   ajjhattikā   paṭhavīdhātu   .  yā  ceva  kho  pana
ajjhattikā   paṭhavīdhātu  yā  ca  bāhirā  paṭhavīdhātu  paṭhavīdhāturevesā .
Taṃ   netaṃ   mama   nesohamasmi   na  meso  attāti  evametaṃ  yathābhūtaṃ
sammappaññāya    daṭṭhabbaṃ    .    evametaṃ    yathābhūtaṃ    sammappaññāya
disvā paṭhavīdhātuyā nibbindati paṭhavīdhātuyā cittaṃ virājeti.
     [685]  Katamā  ca  bhikkhu  āpodhātu. Āpodhātu siyā ajjhattikā
siyā   bāhirā   .   katamā   ca  bhikkhu  ajjhattikā  āpodhātu  .  yaṃ
ajjhattaṃ    paccattaṃ    āpo   āpogataṃ   upādinnaṃ   seyyathīdaṃ   pittaṃ
semhaṃ   pubbo   lohitaṃ  sedo  medo  assu  vasā  kheḷo  siṅghāṇikā
lasikā   muttaṃ   yaṃ   vā   panaññampi   kiñci   ajjhattaṃ  paccattaṃ  āpo
āpogataṃ   upādinnaṃ   ayaṃ   vuccati   bhikkhu   ajjhattikā  āpodhātu .
Yā  ceva  kho  pana  ajjhattikā  āpodhātu  yā  ca  bāhirā āpodhātu
āpodhāturevesā   .  taṃ  netaṃ  mama  nesohamasmi  na  meso  attāti
evametaṃ   yathābhūtaṃ   sammappaññāya   daṭṭhabbaṃ   .   evametaṃ   yathābhūtaṃ
sammappaññāya     disvā     āpodhātuyā    nibbindati    āpodhātuyā
cittaṃ virājeti.
     [686]  Katamā  ca  bhikkhu  tejodhātu. Tejodhātu siyā ajjhattikā
siyā  bāhirā  .  katamā  ca  bhikkhu  ajjhattikā  tejodhātu. Yaṃ ajjhattaṃ
paccattaṃ   tejo   tejogataṃ   upādinnaṃ   seyyathīdaṃ  yena  ca  santappati
yena   ca   jiriyati   yena   ca  pariḍayhati  yena  ca  asitapītakhāyitasāyitaṃ
sammāpariṇāmaṃ      gacchati      yaṃ      vā      panaññampi      kiñci
Ajjhattaṃ   paccattaṃ   tejo   tejogataṃ   upādinnaṃ   ayaṃ   vuccati  bhikkhu
ajjhattikā    tejodhātu    .    yā   ceva   kho   pana   ajjhattikā
tejodhātu   yā   ca   bāhirā   tejodhātu  tejodhāturevesā  .  taṃ
netaṃ   mama   nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ
sammappaññāya    daṭṭhabbaṃ    .    evametaṃ    yathābhūtaṃ    sammappaññāya
disvā tejodhātuyā nibbindati tejodhātuyā cittaṃ virājeti.
     [687]  Katamā  ca  bhikkhu  vāyodhātu. Vāyodhātu siyā ajjhattikā
siyā   bāhirā   .   katamā   ca  bhikkhu  ajjhattikā  vāyodhātu  .  yaṃ
ajjhattaṃ   paccattaṃ   vāyo   vāyogataṃ   upādinnaṃ  seyyathīdaṃ  uddhaṅgamā
vātā   adhogamā   vātā   kucchisayā   vātā  koṭṭhasayā  1-  vātā
aṅgamaṅgānusārino   vātā   assāso   passāso   yaṃ   vā  panaññampi
kiñci   ajjhattaṃ   paccattaṃ   vāyo   vāyogataṃ   upādinnaṃ   ayaṃ  vuccati
bhikkhu   ajjhattikā   vāyodhātu   .   yā   ceva  kho  pana  ajjhattikā
vāyodhātu  yā  ca  bāhirā  vāyodhātu  vāyodhāturevesā  .  taṃ netaṃ
mama   nesohamasmi  na  meso  attāti  evametaṃ  yathābhūtaṃ  sammappaññāya
daṭṭhabbaṃ     .     evametaṃ     yathābhūtaṃ     sammappaññāya     disvā
vāyodhātuyā nibbindati vāyodhātuyā cittaṃ virājeti.
     [688]   Katamā   ca   bhikkhu  ākāsadhātu  .  ākāsadhātu  siyā
ajjhattikā    siyā    bāhirā    .   katamā   ca   bhikkhu   ajjhattikā
ākāsadhātu   .   yaṃ   ajjhattaṃ  paccattaṃ  ākāsaṃ  ākāsagataṃ  upādinnaṃ
@Footnote: 1 Ma. koṭṭhāsayā.
Seyyathīdaṃ     kaṇṇacchiddaṃ     nāsacchiddaṃ     mukhadvāraṃ     yena     ca
asitapītakhāyitasāyitaṃ     ajjhoharati     yattha    ca    asitapītakhāyitasāyitaṃ
santiṭṭhati   yena   ca   asitapītakhāyitasāyitaṃ   adhobhāgā   1-   nikkhamati
yaṃ   vā  panaññampi  kiñci  ajjhattaṃ  paccattaṃ  ākāsaṃ  ākāsagataṃ  [2]-
upādinnaṃ   ayaṃ   vuccati   bhikkhu  ajjhattikā  ākāsadhātu  .  yā  ceva
kho   pana   ajjhattikā   ākāsadhātu   yā   ca   bāhirā  ākāsadhātu
ākāsadhāturevesā  .  taṃ  netaṃ  mama  nesohamasmi  na  meso  attāti
evametaṃ   yathābhūtaṃ   sammappaññāya   daṭṭhabbaṃ   .   evametaṃ   yathābhūtaṃ
sammappaññāya    disvā    ākāsadhātuyā    nibbindati    ākāsadhātuyā
cittaṃ virājeti.
     [689]   Athāparaṃ   viññāṇaṃyeva   avasissati   parisuddhaṃ  pariyodātaṃ
tena   viññāṇena   kiñci   jānāti   3-  sukhantipi  vijānāti  dukkhantipi
vijānāti    adukkhamasukhantipi   vijānāti   .   sukhavedanīyaṃ   bhikkhu   phassaṃ
paṭicca   uppajjati   sukhā   vedanā   .  so  sukhaṃ  vedanaṃ  vediyamāno
sukhaṃ   vedanaṃ   vediyāmīti   pajānāti   tasseva   sukhavedanīyassa  phassassa
nirodhā   yaṃ   tajjaṃ  vedayitaṃ  sukhavedanīyaṃ  phassaṃ  paṭicca  uppannā  sukhā
vedanā   sā   nirujjhati   sā   vūpasammatīti   pajānāti  .  dukkhavedanīyaṃ
bhikkhu   phassaṃ   paṭicca   uppajjati   dukkhā   vedanā   .   so   dukkhaṃ
vedanaṃ   vediyamāno   dukkhaṃ   vedanaṃ   vediyāmīti   pajānāti   tasseva
dukkhavedanīyassa   phassassa  nirodhā  yaṃ  tajjaṃ  vedayitaṃ  dukkhavedanīyaṃ  phassaṃ
@Footnote: 1 Ma. adhobhāgaṃ .  2 Po. Ma. aghaṃ aghagataṃ vivaraṃ viragataṃ asamphuṭṭhaṃ maṃsalohitehi ....
@3 Po. Ma. tena ca viññāṇena kiṃ vijānāti.
Paṭicca   uppannā   dukkhā   vedanā   sā   nirujjhati   sā  vūpasammatīti
pajānāti    .    adukkhamasukhavedanīyaṃ   bhikkhu   phassaṃ   paṭicca   uppajjati
adukkhamasukhā    vedanā    .   so   adukkhamasukhaṃ   vedanaṃ   vediyamāno
adukkhamasukhaṃ   vedanaṃ   vediyāmīti  pajānāti  tasseva  adukkhamasukhavedanīyassa
phassassa     nirodhā     yaṃ     tajjaṃ     vedayitaṃ    adukkhamasukhavedanīyaṃ
phassaṃ   paṭicca   uppannā   adukkhamasukhā   vedanā   sā   nirujjhati  sā
vūpasammatīti pajānāti.



             The Pali Tipitaka in Roman Character Volume 14 page 437-441. https://84000.org/tipitaka/read/roman_item.php?book=14&item=684&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=684&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=684&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=684&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=684              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]