ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Dasamasikkhāpadaṃ
     [627]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .  tena  kho  pana  samayena  sattarasavaggiyā
bhikkhū   asannihitaparikkhārā  honti  .  chabbaggiyā  bhikkhū  sattarasavaggiyānaṃ
bhikkhūnaṃ   pattaṃpi  cīvaraṃpi  apanidhenti  .  sattarasavaggiyā  bhikkhū  chabbaggiye
bhikkhū   etadavocuṃ   dethāvuso  amhākaṃ  pattaṃpi  cīvaraṃpīti  .  chabbaggiyā
bhikkhū  hasanti  .  te  rodanti  .  bhikkhū  evamāhaṃsu kissa tumhe āvuso
rodathāti   .  ime  āvuso  chabbaggiyā  bhikkhū  amhākaṃ  pattaṃpi  cīvaraṃpi
apanidhentīti.
     {627.1}  Ye  te  bhikkhū  appicchā  .pe. Te ujjhāyanti khīyanti
vipācenti   kathaṃ   hi   nāma   chabbaggiyā  bhikkhū  bhikkhūnaṃ  pattaṃpi  cīvaraṃpi
apanidhessantīti   .pe.   saccaṃ   kira   tumhe   bhikkhave  bhikkhūnaṃ  pattaṃpi
cīvaraṃpi   apanidhethāti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ
hi   nāma  tumhe  moghapurisā  bhikkhūnaṃ  pattaṃpi  cīvaraṃpi  apanidhessatha  netaṃ
moghapurisā   appasannānaṃ   vā   pasādāya  pasannānaṃ  vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {627.2}  yo  pana  bhikkhu  bhikkhussa  pattaṃ vā cīvaraṃ vā nisīdanaṃ vā
sūcigharaṃ  vā  kāyabandhanaṃ  vā  apanidheyya  vā  apanidhāpeyya vā antamaso
hassāpekkhopi 1- pācittiyanti.
@Footnote: 1 Ma. hasāpekkhopi. Yu. hāsāpekkhopi. evamuparipi.



             The Pali Tipitaka in Roman Character Volume 2 page 409. https://84000.org/tipitaka/read/roman_item.php?book=2&item=627&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=2&item=627&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=627&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=627&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=627              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]