ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [62]   Athakho   anāthapiṇḍiko  gahapati  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   anāthapiṇḍikaṃ   gahapatiṃ   bhagavā   etadavoca   cattārīmāni
gahapati    sukhāni   adhigamanīyāni   gihinā   kāmabhoginā   kālena   kālaṃ
samayena    samayaṃ    upādāya    katamāni   cattāri   atthisukhaṃ   bhogasukhaṃ
anaṇasukhaṃ 1- anavajjasukhaṃ
     {62.1}   katamañca   gahapati   atthisukhaṃ   idha   gahapati  kulaputtassa
bhogā    honti   uṭṭhānaviriyādhigatā   bāhābalaparicitā   sedāvakkhittā
dhammikā    dhammaladdhā   so   bhogā   me   atthi   uṭṭhānaviriyādhigatā
bāhābalaparicitā    sedāvakkhittā    dhammikā    dhammaladdhāti   adhigacchati
sukhaṃ adhigacchati somanassaṃ idaṃ vuccati gahapati atthisukhaṃ.
     {62.2}   Katamañca   gahapati   bhogasukhaṃ   idha   gahapati   kulaputto
uṭṭhānaviriyādhigatehi     bhogehi    bāhābalaparicitehi    sedāvakkhittehi
dhammikehi  dhammaladdhehi  bhoge  2-  ca  3-  bhuñjati  puññāni  ca  karoti
so   uṭṭhānaviriyādhigatehi   bhogehi   bāhābalaparicitehi  sedāvakkhittehi
dhammikehi   dhammaladdhehi   bhoge   ca   bhuñjāmi   puññāni   ca  karomīti
adhigacchati     sukhaṃ    adhigacchati    somanassaṃ    idaṃ    vuccati    gahapati
@Footnote: 1 Ma. āṇaññasukhaṃ. 2-3 Ma. ime pāṭhā natthi.
Bhogasukhaṃ.
     {62.3}   Katamañca   gahapati   anaṇasukhaṃ  idha  gahapati  kulaputto  na
kassaci   kiñci   dhāreti   appaṃ   vā  bahuṃ  vā  so  na  kassaci  kiñci
dhāremi   appaṃ   vā   bahuṃ   vāti  adhigacchati  sukhaṃ  adhigacchati  somanassaṃ
idaṃ vuccati gahapati anaṇasukhaṃ.
     {62.4}   Katamañca   gahapati  anavajjasukhaṃ  idha  gahapati  ariyasāvako
anavajjena   kāyakammena   samannāgato   hoti   anavajjena   vacīkammena
samannāgato   hoti   anavajjena   manokammena   samannāgato  hoti  so
anavajjenamhi    kāyakammena    samannāgato    anavajjena    vacīkammena
samannāgato   anavajjena   manokammena   samannāgatoti   adhigacchati   sukhaṃ
adhigacchati   somanassaṃ   idaṃ   vuccati  gahapati  anavajjasukhaṃ  .  imāni  kho
gahapati   cattāri   sukhāni   adhigamanīyāni   gihinā   kāmabhoginā  kālena
kālaṃ samayena samayaṃ upādāyāti.
         Anaṇaṃ sukhaṃ ñatvāna              atho atthisukhaṃ sare
         bhuñjaṃ bhogaṃ sukhaṃ macco         atho paññā vipassati
         vipassamāno jānāti          ubho bhāge sumedhaso
         anavajjasukhassetaṃ                kalaṃ nāgghati soḷasinti.
     [63]  Sabrahmakāni  bhikkhave  tāni kulāni yesaṃ puttānaṃ mātāpitaro
ajjhāgāre   pūjitā   honti   sapubbācariyakāni   bhikkhave  tāni  kulāni
yesaṃ  puttānaṃ  mātāpitaro  ajjhāgāre  pūjitā  honti sapubbadevāni 1-
bhikkhave    tāni   kulāni   yesaṃ   puttānaṃ   mātāpitaro   ajjhāgāre
pūjitā   honti   sāhuneyyakāni   bhikkhave  tāni  kulāni  yesaṃ  puttānaṃ
@Footnote: 1 Ma. sapubbadevatāni.
Mātāpitaro   ajjhāgāre  pūjitā  honti  brahmāti  bhikkhave  mātāpitūnaṃ
etaṃ   adhivacanaṃ   pubbācariyāti   bhikkhave   mātāpitūnaṃ   etaṃ   adhivacanaṃ
pubbadevāti  1-  bhikkhave  mātāpitūnaṃ  etaṃ adhivacanaṃ āhuneyyāti bhikkhave
mātāpitūnaṃ  etaṃ  adhivacanaṃ  taṃ  kissa  hetu  bahukārā bhikkhave mātāpitaro
puttānaṃ āpādakā posakā imassa lokassa dassetāroti.
         Brahmāti mātāpitaro        pubbācariyāti vuccare
         āhuneyyā ca puttānaṃ        pajāya anukampakā.
         Tasmā hi ne namasseyya       sakkareyyātha 2- paṇḍito
         annena atho pānena         vatthena sayanena ca
         ucchādanena nhāpanena     pādānaṃ dhovanena ca
         tāya naṃ pāricariyāya             mātāpitūsu paṇḍitā
         idheva naṃ pasaṃsanti               pecca sagge pamodatīti.
     [64]   Catūhi   bhikkhave   dhammehi  samannāgato  puggalo  yathābhataṃ
nikkhitto   evaṃ  niraye  katamehi  catūhi  pāṇātipātī  hoti  adinnādāyī
hoti    kāmesu    micchācārī    hoti    musāvādī    hoti    imehi
kho   bhikkhave   catūhi  dhammehi  samannāgato  puggalo  yathābhataṃ  nikkhitto
evaṃ nirayeti.
         Pāṇātipāto adinnādānaṃ     musāvādo ca vuccati
         paradāragamanañcāpi                 nappasaṃsanti paṇḍitāti.
     [65]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā lokasmiṃ
@Footnote: 1 Po. Ma. pubbadevatāti. 2 Ma. sakkareyya ca.
Katame   cattāro  rūpappamāṇo  rūpappasanno  ghosappamāṇo  ghosappasanno
lūkhappamāṇo       lūkhappasanno       dhammappamāṇo       dhammappasanno
ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
         Ye 1- ca rūpena pāmiṃsu          ye ca ghosena anvagū
         chandarāgavasūpetā              na 2- te jānanti tañjanaṃ
         ajjhattañca na jānāti      bahiddhā ca na passati
         samantāvaraṇo bālo         sa ve ghosena vuyhati.
         Ajjhattañca na jānāti       bahiddhā ca vipassati
         bahiddhā phaladassāvī           sopi ghosena vuyhati.
         Ajjhattañca pajānāti        bahiddhā ca vipassati
         (evaṃ) vinīvaraṇadassāvī        na so ghosena vuyhatīti.
     [66]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā lokasmiṃ
katame   cattāro   sarāgo   sadoso   samoho   samāno   ime  kho
bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
         Sārattā rajanīyesu              piyarūpābhinandino
         mohena adhamasattā 3-       baddhā vaḍḍhenti bandhanaṃ.
         Rāgajaṃ dosajañcāpi           mohajaṃ vāpi aviddasū 4-
         karonti akusalaṃ kammaṃ          savighātaṃ dukkhuddayaṃ 5-
         avijjānivutā posā           andhabhūtā acakkhukā
         yathā dhammā tathā santā      na tassevanti maññareti.
@Footnote: 1 Ma. ye ca rūpe pamāṇiṃsu. 2 Ma. nābhijānanti te janā. 3 Po. Ma. āvutā
@sattā. 4 Ma. cāpaviddasū. 5 Ma. dukkhudrayaṃ.
     [67]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme    .    tena    kho   pana   samayena   sāvatthiyaṃ   aññataro
bhikkhu  ahinā  daṭṭho  kālakato  hoti  .  athakho  sambahulā  bhikkhū  yena
bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ
nisīdiṃsu   ekamantaṃ   nisinnā   kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ  idha
bhante sāvatthiyaṃ aññataro bhikkhu ahinā daṭṭho kālakatoti.
     {67.1}  Naha  1-  nūna  so  bhikkhave  bhikkhu cattāri ahirājakulāni
mettena  cittena  phari  sace  hi  so bhikkhave bhikkhu cattāri ahirājakulāni
mettena  cittena  phareyya  na  hi  so  bhikkhave bhikkhu ahinā daṭṭho kālaṃ
kareyya  katamāni  cattāri  [2]-  virūpakkhaṃ ahirājakulaṃ erāpathaṃ ahirājakulaṃ
chabyāputtaṃ  ahirājakulaṃ  kaṇhāgotamakaṃ  ahirājakulaṃ  naha  nūna  so  bhikkhave
bhikkhu  imāni  cattāri  ahirājakulāni  mettena  cittena  phari sace hi so
bhikkhave  bhikkhu  imāni  cattāri  ahirājakulāni  mettena  cittena phareyya
na   hi   so  bhikkhave  bhikkhu  ahinā  daṭṭho  kālaṃ  kareyya  anujānāmi
bhikkhave   imāni   cattāri   ahirājakulāni   mettena   cittena   pharituṃ
attaguttiyā attarakkhāya attaparittāyāti.
         Virūpakkhehi me mettaṃ           mettaṃ erāpathehi me
         chabyāputtehi me mettaṃ      mettaṃ kaṇhāgotamakehi ca
         apādakehi me mettaṃ           mettaṃ dipādakehi me
         catuppadehi me mettaṃ          mettaṃ bahuppadehi me.
@Footnote: 1 Ma. nahi nūna. 2 Po. Yu. ahirājakulāni.
         Mā maṃ apādako hiṃsi            mā maṃ hiṃsi dipādako
         mā maṃ catuppado hiṃsi           mā maṃ hiṃsi bahuppado.
         Sabbe sattā sabbe pāṇā      sabbe bhūtā ca kevalā
         sabbe bhadrāni passantu          mā kiñci 1- pāpamāgamā.
Appamāṇo   buddho  appamāṇo  dhammo  appamāṇo  saṅgho  pamāṇavantāni
siriṃsapāni    2-   ahi   vicchikā   satapadī   uṇṇānābhī   sarabū   mūsikā
katā   me   rakkhā   katā   me   parittā   paṭikkamantu  bhūtāni  sohaṃ
namo bhagavato namo sattannaṃ sammāsambuddhānanti.
     [68]   Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati  gijjhakūṭe  pabbate
acirapakkante  devadatte  .  tatra  kho  bhagavā  devadattaṃ  ārabbha bhikkhū
āmantesi  attavadhāya  bhikkhave  devadattassa  lābhasakkārasiloko  udapādi
parābhavāya  bhikkhave  devadattassa  lābhasakkārasiloko  udapādi  seyyathāpi
bhikkhave   kadalī  attavadhāya  phalaṃ  deti  parābhavāya  phalaṃ  deti  evameva
kho   bhikkhave   attavadhāya   devadattassa   lābhasakkārasiloko   udapādi
parābhavāya    devadattassa    lābhasakkārasiloko    udapādi   seyyathāpi
bhikkhave  veḷu  attavadhāya  phalaṃ  deti  parābhavāya  phalaṃ deti evameva kho
bhikkhave  attavadhāya  devadattassa  lābhasakkārasiloko  udapādi  parābhavāya
devadattassa   lābhasakkārasiloko   udapādi   seyyathāpi   bhikkhave  naḷo
attavadhāya   phalaṃ   deti  parābhavāya  phalaṃ  deti  evameva  kho  bhikkhave
attavadhāya    devadattassa    lābhasakkārasiloko    udapādi   parābhavāya
@Footnote: 1 Ma. Yu. kañci. 2 Ma. sariṃsapāni.
Devadattassa   lābhasakkārasiloko   udapādi  seyyathāpi  bhikkhave  assatarī
attavadhāya    gabbhaṃ   gaṇhāti   parābhavāya   gabbhaṃ   gaṇhāti   evameva
kho   bhikkhave   attavadhāya   devadattassa   lābhasakkārasiloko   udapādi
parābhavāya devadattassa lābhasakkārasiloko udapādīti.
         Phalaṃ ve kadaliṃ hanti            phalaṃ veḷuṃ phalaṃ naḷaṃ
         sakkāro kāpurisaṃ hanti    gabbho assatariṃ yathāti.
     [69]  Cattārīmāni  bhikkhave  padhānāni katamāni cattāri saṃvarappadhānaṃ
pahānappadhānaṃ     bhāvanāppadhānaṃ     anurakkhanāppadhānaṃ    .    katamañca
bhikkhave   saṃvarappadhānaṃ   idha   bhikkhave   bhikkhu   anuppannānaṃ   pāpakānaṃ
akusalānaṃ   dhammānaṃ   anuppādāya  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ paggaṇhāti padahati idaṃ vuccati bhikkhave saṃvarappadhānaṃ.
     {69.1}   Katamañca   bhikkhave   pahānappadhānaṃ  idha  bhikkhave  bhikkhu
uppannānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ   pahānāya   chandaṃ   janeti
vāyamati   viriyaṃ  ārabhati  cittaṃ  paggaṇhāti  padahati  idaṃ  vuccati  bhikkhave
pahānappadhānaṃ.
     {69.2}   Katamañca   bhikkhave  bhāvanāppadhānaṃ  idha  bhikkhave  bhikkhu
anuppannānaṃ   kusalānaṃ   dhammānaṃ   uppādāya   chandaṃ   janeti   vāyamati
viriyaṃ    ārabhati   cittaṃ   paggaṇhāti   padahati   idaṃ   vuccati   bhikkhave
bhāvanāppadhānaṃ.
     {69.3}   Katamañca   bhikkhave   anurakkhanāppadhānaṃ   idha   bhikkhave
bhikkhu     uppannānaṃ     kusalānaṃ     dhammānaṃ    ṭhitiyā    asammosāya
bhiyyobhāvāya    vepullāya    bhāvanāya    paripūriyā    chandaṃ    janeti
vāyamati      viriyaṃ      ārabhati      cittaṃ     paggaṇhāti     padahati
Idaṃ   vuccati   bhikkhave   anurakkhanāppadhānaṃ   .   imāni   kho  bhikkhave
cattāri padhānānīti.
         Saṃvaro ca pahānañca            bhāvanā anurakkhanā
         ete padhānā cattāro       desitādiccabandhunā
         yehi bhikkhu idhātāpī            khayaṃ dukkhassa pāpuṇeti.
     [70]   Yasmiṃ   bhikkhave   samaye   rājāno   adhammikā   honti
rājayuttāpi   tasmiṃ   samaye   adhammikā   honti   rājayuttesu  bhikkhave
adhammikesu    brāhmaṇagahapatikāpi    tasmiṃ    samaye   adhammikā   honti
brāhmaṇagahapatikesu   adhammikesu  negamajānapadāpi  tasmiṃ  samaye  adhammikā
honti  negamajānapadesu  adhammikesu  visamaṃ  candimasuriyā  parivattanti  visamaṃ
candimasuriyesu   parivattantesu   visamaṃ  nakkhattāni  tārakarūpāni  parivattanti
visamaṃ  nakkhattesu  tārakarūpesu  parivattantesu  visamaṃ  rantindivā parivattanti
visamaṃ    rattindivesu   parivattantesu   visamaṃ   māsaḍḍhamāsā   parivattanti
visamaṃ   māsaḍḍhamāsesu   parivattantesu   visamaṃ   utusaṃvaccharā   parivattanti
visamaṃ  utusaṃvaccharesu  parivattantesu  visamaṃ  vātā  vāyanti  visamaṃ  vātesu
vāyantesu    visamā    apañjasā    parivattanti    visamesu   apañjasesu
parivattantesu   devatā   parikupitā  bhavanti  devatāsu  parikupitāsu  devo
na  sammā  dhāraṃ  anuppavecchati  deve  na  sammā  dhāraṃ anuppavecchante
visamapākīni   1-  sassāni  bhavanti  visamapākīni  bhikkhave  sassāni  manussā
@Footnote: 1 Ma. visamapākāni.
Paribhuñjantā    appāyukā   ca   honti   dubbaṇṇā   ca   dubbalā   ca
bahvābādhā ca.
     {70.1}   Yasmiṃ   bhikkhave    samaye   rājāno  dhammikā  honti
rājayuttāpi   tasmiṃ   samaye   dhammikā   honti   rājayuttesu  dhammikesu
brāhmaṇagahapatikāpi    tasmiṃ    samaye    dhammikā    honti   brāhmaṇa-
gahapatikesu    dhammikesu    negamajānapadāpi    tasmiṃ   samaye   dhammikā
honti   negamajānapadesu   dhammikesu   samaṃ  candimasuriyā  parivattanti  samaṃ
candimasuriyesu   parivattantesu   samaṃ   nakkhattāni  tārakarūpāni  parivattanti
samaṃ   nakkhattesu  tārakarūpesu  parivattantesu  samaṃ  rattindivā  parivattanti
samaṃ   rattindivesu   parivattantesu   samaṃ   māsaḍḍhamāsā  parivattanti  samaṃ
māsaḍḍhamāsesu    parivattantesu    samaṃ   utusaṃvaccharā   parivattanti   samaṃ
utusaṃvaccharesu  parivattantesu  samaṃ  vātā  vāyanti  samaṃ vātesu vāyantesu
samā  1-  pañjasā  parivattanti  samesu  pañjasesu  parivattantesu  devatā
aparikupitā    bhavanti   devatāsu   aparikupitāsu   devo   sammā   dhāraṃ
anuppavecchati    deve    sammā    dhāraṃ   anuppavecchante   samapākīni
sassāni   bhavanti   samapākīni   bhikkhave   sassāni   manussā  paribhuñjantā
dīghāyukā ca honti vaṇṇavanto ca balavanto ca appābādhā cāti.
         Gunnañce taramānānaṃ         jimhaṃ gacchati puṅgavo
         sabbā tā jimhaṃ gacchanti   nette jimhaṃ gate sati
         evameva manussesu               yo hoti seṭṭhasammato
         so ce adhammaṃ carati              pageva itarā pajā
@Footnote: 1 Po. Yu. samaṃ.
         Sabbaṃ raṭṭhaṃ dukkhaṃ seti         rājā ce hotyadhammiko.
         Gunnañce taramānānaṃ         ujuṃ gacchati puṅgavo
         sabbā tā ujuṃ gacchanti       nette ujuṃ gate sati
         evameva manussesu               yo hoti seṭṭhasammato
         so ce 1- dhammaṃ carati           pageva itarā pajā
         sabbaṃ raṭṭhaṃ sukhaṃ seti            rājā ce hoti dhammikoti.
                    Pattakammavaggo dutiyo.
                        Tassuddānaṃ
         pattakammaṃ annanātho        sabrahmanirayā rūpena pañcamaṃ
         sarāgaahinā devadatto      padhānaṃ dhammikena cāti.
                    ---------------
                    Apaṇṇakavaggo tatiyo
     [71]   Catūhi  bhikkhave  dhammehi  samannāgato  bhikkhu  apaṇṇakapaṭipadaṃ
paṭipanno   hoti   yoni   cassa   āraddhā   hoti   āsavānaṃ   khayāya
katamehi   catūhi   idha   bhikkhave   bhikkhu   sīlavā  hoti  bahussuto  hoti
āraddhaviriyo   hoti   paññavā   hoti   imehi   kho   bhikkhave   catūhi
dhammehi   samannāgato   bhikkhu   apaṇṇakapaṭipadaṃ   paṭipanno   hoti   yoni
cassa āraddhā hoti āsavānaṃ khayāyāti.
     [72]   Catūhi  bhikkhave  dhammehi  samannāgato  bhikkhu  apaṇṇakapaṭipadaṃ
paṭipanno   hoti   yoni   cassa   āraddhā   hoti   āsavānaṃ   khayāya
@Footnote: 1 Ma. sace. Yu. ceva.
Katamehi   catūhi   nekkhammavitakkena   abyāpādavitakkena  avihiṃsāvitakkena
sammādiṭṭhiyā   imehi   kho  bhikkhave  catūhi  dhammehi  samannāgato  bhikkhu
apaṇṇakapaṭipadaṃ    paṭipanno    hoti    yoni    cassa   āraddhā   hoti
āsavānaṃ khayāyāti.
     [73]    Catūhi    bhikkhave   dhammehi   samannāgato   asappurisoti
veditabbo   katamehi   catūhi   idha   bhikkhave   asappuriso   yo   hoti
parassa   avaṇṇo   taṃ   apuṭṭhopi  pātukaroti  ko  pana  vādo  puṭṭhassa
puṭṭho  kho  pana  pañhābhinīto  ahāpetvā  alambetvā paripūraṃ vitthārena
parassa   avaṇṇaṃ   bhāsitā   hoti   veditabbametaṃ   bhikkhave   asappuriso
ayaṃ bhavanti.
     {73.1}  Puna  caparaṃ  bhikkhave  asappuriso  yo  hoti parassa vaṇṇo
taṃ  puṭṭhopi  na  pātukaroti  ko  pana  vādo  apuṭṭhassa  puṭṭho  kho pana
pañhābhinīto    hāpetvā   lambetvā   aparipūraṃ   avitthārena   parassa
vaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave asappuriso ayaṃ bhavanti.
     {73.2}  Puna  caparaṃ  bhikkhave  asappuriso yo hoti attano avaṇṇo
taṃ  puṭṭhopi  na  pātukaroti  ko  pana  vādo  apuṭṭhassa  puṭṭho  kho pana
pañhābhinīto   hāpetvā   lambetvā   aparipūraṃ   avitthārena   attano
avaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave asappuriso ayaṃ bhavanti.
     {73.3}   Puna   caparaṃ   bhikkhave  asappuriso  yo  hoti  attano
vaṇṇo   taṃ   apuṭṭhopi   pātukaroti   ko  pana  vādo  puṭṭhassa  puṭṭho
kho   pana   pañhābhinīto   ahāpetvā   alambetvā  paripūraṃ  vitthārena
Attano   vaṇṇaṃ   bhāsitā   hoti   veditabbametaṃ   bhikkhave   asappuriso
ayaṃ   bhavanti   .   imehi   kho   bhikkhave  catūhi  dhammehi  samannāgato
asappurisoti 1- veditabbo.
     {73.4}   Catūhi   bhikkhave  dhammehi  samannāgato  sappurisoti  1-
veditabbo   katamehi   catūhi  idha  bhikkhave  sappuriso  yo  hoti  parassa
avaṇṇo  taṃ  puṭṭhopi  na  pātukaroti  ko  pana  vādo  apuṭṭhassa  puṭṭho
kho   pana   pañhābhinīto   hāpetvā   lambetvā  aparipūraṃ  avitthārena
parassa    avaṇṇaṃ   bhāsitā   hoti   veditabbametaṃ   bhikkhave   sappuriso
ayaṃ bhavanti.
     {73.5}  Puna  caparaṃ  bhikkhave  sappuriso  yo  hoti  parassa vaṇṇo
taṃ   apuṭṭhopi   pātukaroti  ko  pana  vādo  puṭṭhassa  puṭṭho  kho  pana
pañhābhinīto    ahāpetvā   alambetvā   paripūraṃ   vitthārena   parassa
vaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave sappuriso ayaṃ bhavanti.
     {73.6}  Puna  caparaṃ  bhikkhave  sappuriso  yo hoti attano avaṇṇo
taṃ   apuṭṭhopi   pātukaroti  ko  pana  vādo  puṭṭhassa  puṭṭho  kho  pana
pañhābhinīto   ahāpetvā   alambetvā   paripūraṃ   vitthārena   attano
avaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave sappuriso ayaṃ bhavanti.
     {73.7}   Puna   caparaṃ   bhikkhave   sappuriso  yo  hoti  attano
vaṇṇo   taṃ   puṭṭhopi   na   pātukaroti   ko   pana   vādo  apuṭṭhassa
puṭṭho     kho     pana     pañhābhinīto     hāpetvā     lambetvā
aparipūraṃ      avitthārena     attano     vaṇṇaṃ     bhāsitā     hoti
@Footnote: 1 Ma. Yu. itisaddo natthi.
Veditabbametaṃ   bhikkhave  sappuriso  ayaṃ  bhavanti  .  imehi  kho  bhikkhave
catūhi dhammehi samannāgato sappurisoti 1- veditabbo.
     {73.8}  Seyyathāpi  bhikkhave  vadhukā  yaññadeva  rattiṃ  vā  divasaṃ
vā    ānītā   hoti   tāvadevassā   tibbaṃ   hirottappaṃ   paccupaṭṭhitaṃ
hoti   sassuyāpi   sassurepi   sāmikepi   antamaso  dāsakammakaraporisesu
sā   aparena   samayena  saṃvāsamanvāya  [2]-  sassuṃpi  sassuraṃpi  sāmikaṃpi
evamāha  apetha  kiṃ pana tumhe jānāthāti evameva kho bhikkhave idhekacco
bhikkhu   yaññadeva  rattiṃ  vā  divasaṃ  vā  agārasmā  anagāriyaṃ  pabbajito
hoti    tāvadevassa    tibbaṃ   hirottappaṃ   paccupaṭṭhitaṃ   hoti   bhikkhūsu
bhikkhunīsu    upāsakesu    upāsikāsu    antamaso   ārāmikasamaṇuddesesu
so   aparena   samayena   saṃvāsamanvāya   [2]-   ācariyaṃpi  upajjhāyaṃpi
evamāha  apetha  kiṃ  pana  tumhe  jānāthāti  tasmā  tiha  bhikkhave evaṃ
sikkhitabbaṃ   adhunāgatavadhukasamena   3-   cetasā   viharissāmāti   evañhi
vo bhikkhave sikkhitabbanti.
     [74]  Cattārīmāni  bhikkhave aggāni 4- katamāni cattāri sīlaggaṃ 5-
samādhaggaṃ paññaggaṃ 6- vimuttaggaṃ imāni kho bhikkhave cattāri aggānīti.
     [75]   Cattārīmāni   bhikkhave  aggāni  katamāni  cattāri  rūpaggaṃ
vedanaggaṃ saññaggaṃ bhavaggaṃ imāni kho bhikkhave cattāri aggānīti.
     [76]  Ekaṃ  samayaṃ  bhagavā  kusinārāyaṃ  viharati  upavattane mallānaṃ
sālavane   antare  yamakasālānaṃ  parinibbānasamaye  .  tatra  kho  bhagavā
@Footnote: 1 Ma. Yu. itisaddo natthi. 2 Ma. Yu. vissāsamanvāya.
@3 Ma. Yu. adhunāgatavadhukāsamena. 4-5 Yu. aṅgāni ... sīlaṅgaṃ ... aṅgānīti.
@6 Ma. paññāggaṃ.
Bhikkhū    āmantesi   bhikkhavoti   .   bhadanteti   te   bhikkhū   bhagavato
paccassosuṃ  .  bhagavā  etadavoca  siyā  kho  pana  bhikkhave ekabhikkhussapi
kaṅkhā  vā  vimati  vā  buddhe  vā  dhamme  vā  saṅghe  vā magge vā
paṭipadāya   vā   pucchatha   bhikkhave   mā   pacchāvippaṭisārino   ahuvattha
sammukhībhūto    no    satthā   ahosi   nāsakkhimhā   bhagavantaṃ   sammukhā
paṭipucchitunti   evaṃ   vutte  te  bhikkhū  tuṇhī  ahesuṃ  .  dutiyampi  kho
bhagavā  bhikkhū  āmantesi  ...  tatiyampi  kho bhagavā bhikkhū āmantesi siyā
kho  pana  bhikkhave  ekabhikkhussapi  kaṅkhā  vā  vimati vā buddhe vā dhamme
vā   saṅghe   vā   magge   vā  paṭipadāya  vā  pucchatha  bhikkhave  mā
pacchāvippaṭisārino  ahuvattha  sammukhībhūto  no  satthā  ahosi  nāsakkhimhā
bhagavantaṃ    sammukhā   paṭipucchitunti   tatiyampi   kho   te   bhikkhū   tuṇhī
ahesuṃ.
     {76.1}  Athakho  bhagavā  bhikkhū  āmantesi  siyā  kho pana bhikkhave
satthu   gāravenapi   na   puccheyyātha   sahāyakopi   bhikkhave  sahāyakassa
ārocetūti  evaṃ  vutte  te  bhikkhū  tuṇhī  ahesuṃ  .  athakho āyasmā
ānando   bhagavantaṃ   etadavoca   acchariyaṃ  bhante  abbhutaṃ  bhante  evaṃ
pasanno   ahaṃ   bhante   imasmiṃ   bhikkhusaṅghe   natthi  imasmiṃ  bhikkhusaṅghe
ekabhikkhussapi  kaṅkhā  vā  vimati  vā  buddhe  vā  dhamme vā saṅghe vā
magge   vā   paṭipadāya   vāti  .  pasādā  kho  tvaṃ  ānanda  vadesi
ñāṇamevettha    ānanda    tathāgatassa    natthi    imasmiṃ    bhikkhusaṅghe
ekabhikkhussapi  kaṅkhā  vā  vimati  vā  buddhe  vā  dhamme vā saṅghe vā
Magge   vā   paṭipadāya  vāti  imesaṃ  hi  ānanda  pañcannaṃ  bhikkhusatānaṃ
yo    pacchimako    bhikkhu   so   sotāpanno   avinipātadhammo   niyato
sambodhiparāyanoti.
     [77]  Cattārīmāni  bhikkhave  acinteyyāni  na  cintetabbāni yāni
cintento    ummādassa   vighātassa   bhāgī   assa   katamāni   cattāri
buddhānaṃ  bhikkhave  buddhavisayo  acinteyyo  na  cintetabbo  yaṃ cintento
ummādassa    vighātassa   bhāgī   assa   jhāyissa   bhikkhave   jhānavisayo
acinteyyo   na   cintetabbo   yaṃ   cintento   ummādassa  vighātassa
bhāgī   assa   kammavipāko   bhikkhave   acinteyyo  na  cintetabbo  yaṃ
cintento   ummādassa   vighātassa   bhāgī   assa   lokacintā  bhikkhave
acinteyyā   na   cintetabbā   yaṃ   cintento   ummādassa  vighātassa
bhāgī  assa  imāni  kho  bhikkhave  cattāri  acinteyyāni na cintetabbāni
yāni cintento ummādassa vighātassa bhāgī assāti.
     [78]   Catasso  imā  bhikkhave  dakkhiṇāvisuddhiyo  katamā  catasso
atthi   bhikkhave   dakkhiṇā   dāyakato  visujjhati  no  paṭiggāhakato  atthi
bhikkhave    dakkhiṇā    paṭiggāhakato   visujjhati   no   dāyakato   atthi
bhikkhave   dakkhiṇā   neva   dāyakato  visujjhati  no  paṭiggāhakato  atthi
bhikkhave dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca.
     {78.1}    Kathañca    bhikkhave    dakkhiṇā    dāyakato   visujjhati
no     paṭiggahakato     idha    bhikkhave    dāyako    hoti    sīlavā
kalyāṇadhammo          paṭiggāhako          hoti          dussīlo
Pāpadhammo   evaṃ   kho   bhikkhave   dakkhiṇā   dāyakato   visujjhati  no
paṭiggāhakato.
     {78.2}   Kathañca   bhikkhave  dakkhiṇā  paṭiggāhakato  visujjhati  no
dāyakato  idha  bhikkhave  dāyako  hoti  dussīlo  pāpadhammo  paṭiggāhako
hoti   sīlavā  kalyāṇadhammo  evaṃ  kho  bhikkhave  dakkhiṇā  paṭiggāhakato
visujjhati no dāyakato.
     {78.3}   Kathañca   bhikkhave   dakkhiṇā   neva  dāyakato  visujjhati
no   paṭiggāhakato   idha   bhikkhave  dāyako  hoti  dussīlo  pāpadhammo
paṭiggāhakopi   hoti   dussīlo  pāpadhammo  evaṃ  kho  bhikkhave  dakkhiṇā
neva   dāyakato   visujjhati   no   paṭiggāhakato   .   kathañca  bhikkhave
dakkhiṇā   dāyakato   ceva   visujjhati   paṭiggāhakato   ca  idha  bhikkhave
dāyako   hoti   sīlavā   kalyāṇadhammo   paṭiggāhakopi   hoti   sīlavā
kalyāṇadhammo   evaṃ   kho   bhikkhave  dakkhiṇā  dāyakato  ceva  visujjhati
paṭiggāhakato ca. Imā kho bhikkhave catasso dakkhiṇāvisuddhiyoti.
     [79]   Athakho   āyasmā  sārīputto  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   āyasmā  sārīputto  bhagavantaṃ  etadavoca  ko  nu  kho
bhante   hetu   ko   paccayo   yena   midhekaccassa  tādisāva  vaṇijjā
payuttā   chedagāminī  hoti  ko  pana  bhante  hetu  ko  paccayo  yena
midhekaccassa   tādisāva   vaṇijjā  payuttā  na  yathādhippāyā  hoti  ko
nu  kho  bhante  hetu  ko  paccayo  yena  midhekaccassa tādisāva vaṇijjā
payuttā   yathādhippāyā   hoti   ko   pana  bhante  hetu  ko  paccayo
Yena midhekaccassa tādisāva vaṇijjā payuttā parādhippāyā hotīti.
     {79.1}   Idha   sārīputta   ekacco  samaṇaṃ  vā  brāhmaṇaṃ  vā
upasaṅkamitvā   pavāreti   vada   1-   bhante   paccayenāti  so  yena
pavāreti   taṃ  na  deti  so  ce  tato  cuto  itthattaṃ  āgacchati  so
yaññadeva vaṇijjaṃ payojeti sāssa hoti chedagāminī.
     {79.2}  Idha  pana  sārīputta  ekacco  samaṇaṃ  vā  brāhmaṇaṃ vā
upasaṅkamitvā   pavāreti  vada  bhante  paccayenāti  so  yena  pavāreti
taṃ  na  yathādhippāyaṃ  deti  so  ce  tato  cuto  itthattaṃ  āgacchati so
yaññadeva vaṇijjaṃ payojeti sāssa hoti na yathādhippāyā.
     {79.3}   Idha   pana   sārīputta  ekacco  samaṇaṃ  vā  brāhmaṇaṃ
vā   upasaṅkamitvā   pavāreti   vada   bhante   paccayenāti  so  yena
pavāreti   taṃ   yathādhippāyaṃ   deti   so   ce   tato  cuto  itthattaṃ
āgacchati    so    yaññadeva    vaṇijjaṃ    payojeti    sāssa    hoti
yathādhippāyā.
     {79.4}  Idha  pana  sārīputta  ekacco  samaṇaṃ  vā  brāhmaṇaṃ vā
upasaṅkamitvā   pavāreti  vada  bhante  paccayenāti  so  yena  pavāreti
taṃ   parādhippāyaṃ   deti  so  ce  tato  cuto  itthattaṃ  āgacchati  so
yaññadeva vaṇijjaṃ payojeti sāssa hoti parādhippāyā.
     {79.5}  Ayaṃ  kho  sārīputta  hetu  ayaṃ paccayo yena midhekaccassa
tādisāva     vaṇijjā    payuttā    chedagāminī    hoti    ayaṃ    pana
sārīputta    hetu    ayaṃ    paccayo    yena   midhekaccassa   tādisāva
vaṇijjā    payuttā   na   yathādhippāyā   hoti   ayaṃ   kho   sārīputta
hetu      ayaṃ      paccayo      yena     midhekaccassa     tādisāva
@Footnote: 1 Ma. vadatu. ito paraṃ īdisameva.
Vaṇijjā    payuttā    yathādhippāyā    hoti    ayaṃ    pana   sārīputta
hetu    ayaṃ    paccayo    yena    midhekaccassa    tādisāva   vaṇijjā
payuttā parādhippāyā hotīti.
     [80]  Ekaṃ  samayaṃ  bhagavā  kosambiyaṃ viharati ghositārāme. Athakho
āyasmā    ānando    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho
āyasmā  ānando  bhagavantaṃ  etadavoca  ko  nu  kho  bhante  hetu ko
paccayo   yena  mātugāmo  neva  sabhāyaṃ  nisīdati  na  kammantaṃ  payojeti
na   kammojaṃ  gacchatīti  .  kodhano  ānanda  mātugāmo  issukī  ānanda
mātugāmo     maccharī    ānanda    mātugāmo    duppañño    ānanda
mātugāmo   ayaṃ   kho   ānanda  hetu  ayaṃ  paccayo  yena  mātugāmo
neva sabhāyaṃ nisīdati na kammantaṃ payojeti na kammojaṃ gacchatīti.
                    Apaṇṇakavaggo tatiyo.
                        Tassuddānaṃ
         padhānadiṭṭhisappurisavadhukā    dve ca honti aggāni kusinārāya
         acintitaṃ dakkhiṇāya              vaṇijjā kammojena vaggoti.
                  -------------------
                     Macalavaggo catuttho
     [81]   Catūhi   bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ    niraye    katamehi    catūhi   pāṇātipātī   hoti   adinnādāyī
Hoti    kāmesu   micchācārī   hoti   musāvādī   hoti   imehi   kho
bhikkhave  catūhi  dhammehi  samannāgato  yathābhataṃ  nikkhitto  evaṃ  niraye.
Catūhi   bhikkhave   dhammehi  samannāgato  yathābhataṃ  nikkhitto  evaṃ  sagge
katamehi    catūhi    pāṇātipātā    paṭivirato    hoti    adinnādānā
paṭivirato   hoti   kāmesu   micchācārā   paṭivirato   hoti  musāvādā
paṭivirato   hoti   imehi   kho   bhikkhave   catūhi  dhammehi  samannāgato
yathābhataṃ nikkhitto evaṃ saggeti.
     [82]   Catūhi   bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ   niraye   katamehi   catūhi   musāvādī   hoti   pisuṇavāco   hoti
pharusavāco   hoti   samphappalāpī   hoti   imehi   kho   bhikkhave  catūhi
dhammehi  samannāgato  yathābhataṃ  nikkhitto  evaṃ  niraye  .  catūhi bhikkhave
dhammehi   samannāgato   yathābhataṃ  nikkhitto  evaṃ  sagge  katamehi  catūhi
musāvādā   paṭivirato  hoti  pisuṇāya  vācāya  paṭivirato  hoti  pharusāya
vācāya    paṭivirato   hoti   samphappalāpā   paṭivirato   hoti   imehi
kho   bhikkhave   catūhi   dhammehi   samannāgato  yathābhataṃ  nikkhitto  evaṃ
saggeti.



             The Pali Tipitaka in Roman Character Volume 21 page 90-108. https://84000.org/tipitaka/read/roman_item.php?book=21&item=62&items=21              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=21&item=62&items=21&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=21&item=62&items=21              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=62&items=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=62              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]